________________
रपणेमि
तावि ते न इच्छामि, जइऽसि सकखं पुरंदरो ||४१ ॥ धिरत्धु तेजसो कामी, जो तं जीविवकारथा ।
तं इच्छसि आवे, सेयं ते मरणं भये ।। ४२ ।। अहं च भोगरायस्स, तं चऽसि भगवहिणो । मा कुले गंधणा होमो, संजमं निहुओ चर ॥ ४३ ॥ जइ तं काहिसि भावं, जा जा दिच्छसि नारीओ । बायावि व्य हो, अप्पा भविस्यसि ||४४ | गोवालो भंडवालो वा, जहा तद्दव्वऽस्सिरो । एवं अणीस तं पि, सामनस्स भविस्यसि ॥ ४५ ॥ सूत्रसप्तकं पाठसिद्धं, नवरं भग्गुज्जोयपराइयं ति' भग्नो योग:- अपगतोत्साह प्रस्तावात् संयमे स वासी पराजि तथ-अभिभूतः स्त्रीपरीषण मनोयोगपराजितस्तम् असम्भ्रान्तानाये बलाहकायें प्रवर्त्तयितेत्यभिप्रायेणास्ता आत्मानं एवं संवरे ति समवारीत् श्रादितयती बीयरैरिति गम्यते तस्मिन् इति लयनमध्ये पीडया शङ्कया च भयं स्यादित्येवमुक्तम् । सुस्थिता - निश्चला
"
नियमव्रते इतीन्द्रियनोइन्द्रियनियमने- प्रव्रज्यायां च जाति कुलशीले चरपथमासि सि रक्षन्ती, शीलध्वंशे हि कदाचिदस्या एवंविधैव जातिः कुलं वेति सम्भावनातस्ते श्रपि विनाशिते स्यातामित्येवमुक्तम्, यद्यपि असि - भवसि रूपेण - श्राकारसौन्दर्येण वैश्रमणः - धनदः ललितेन सविलासचेष्टितेन नलकूबर: देवविशेषः 'ते' इति त्वां साक्षात् - समक्षः पुरन्दरः- इन्द्रो रूपाद्यनेकगुशाक्षयो य इति भावः रूपाथभिमानी चायमित्येवमुक्तः । अपरं च धिगस्तु ते तय पौरुषमिति गम्यते, अयशः कामिनिव प्रयशः कामिन् ! - श्रकीर्यभिलाषिन् !, दुराचारवाsिछतया, यद्वा ते- - तव यशो - महाकुलसम्भवोद्भूतं धिगस्त्विति सम्बन्धः कामिन् ! - भोगाभिलाषिन् ! जीवितकारणात् जीवितनिमित्तमाश्रित्य तदनासेवने हि तथाविधदशावासौ मरणमपि स्यादित्येवमभिधानम्, वान्तम्- उद्गीर्णं यत् शृगालैरपि परिहृतं तदिच्छुस्यापातुम्, यथाहि कश्चिद्वान्तमापातुमिच्छत्येवं भवानपि प्रव्रज्याग्रहणतस्त्यक्लान् भोगान् पुनरापातुमिवापातुम् - उपभोक्तुमिच्छति अतः ब्रेक फल्यास ते तय मरणं भवेत् न तु यान्तापानं, ततो मरणस्यैवात्पदोषत्वान् । अनूदितं चैतद्"विज्ञाय वस्तु निन्यं त्यक्त्वा गृहति किं कचित्पुरुषाः । वान्तं पुनरपि भुक्रे न च सर्वः सारमेयोऽपि ॥ १ ॥ " 'अहमित्यात्मनिर्देशे चापूरणे भोजराजस्प-उम्रसेनस्य त्वं च श्रसि भवसि अन्धकवृष्णेः कुले जातः इत्युभयत्र शेषः, श्रतश्च मा इति निषेधे कुले -- श्रन्वये गन्धनानां सर्पविशेषाणां 'होमो सि' भूष, सच्चेषितानुकारितयेति भावः ते हि वान्तमपि विज् इडिभीतया पुनरपि पियन्ति तथा च वृद्धा:-" सप्पा
"
फिल दो-गंधा य, अगंधा यथासाम जे दखिए मंतहिं आकहिया तं पिसं बसमुहाती येति, अमेध उस अनि मरणमन्भवसंति व संतमावियं ति" किं तर्हि कृत्यमित्याह-संयमं निभृतः स्थिरः पर
-
Jain Education International
وا
(४) अभिधानराजेन्द्रः ।
6
रयणेमि
सेव, यदि त्वं भावं प्रक्रमाद्भोगाभिलापरूपं या याः 'दिच्छसि सि ' द्रक्ष्यसि तासु तास्विति गम्यते, ततः किमित्याह - वातेनाविद्धः समन्तात्ताडितो वाताविद्धो भ्रमित इति यावत् । हठो-वनस्पतिविशेषः स इवास्थितात्माचञ्चलचित्ततयाऽस्थिरस्वभावः । गोपालः - यो गाः पालयति, भाण्डपालो वा यः परकीयानि भाण्डानि भाटकादिना पालयति पठ्यते दडपालो या नगर रक्षको वा यथा तव्यस्य गयादेः सततरक्षणीयस्य अनीश्वरः प्रभुः पिशितत्फलोपभोगाभावात् पचमनीश्वरस्त्वमपि भ्रमरायस्य भविष्यसि भोगाभिलाषतस्तस्फलस्यापि विशिष्टस्याभावादिति भाव इति कार्थः।
पर्वतको रथनेमिः किं कृतवानित्याह :तीसे सो वयणं सुच्चा, संजईए सुभासियं । अंकुश जहा नागो, धम्मे संपडिवाइओ ॥ ४६ ॥ मणगुत्तो वयगुतो, कायगुत्तो जिईदियो ।
सामर्थ निचले फासे, जावजीवं ददम्बयो । ४७ ॥
3
,
०
सूत्रद्वयम् तस्याः- राजीमत्याः सः - रथनेमिः वचनम् - अनन्तरोकानुशिष्टिरूपं त्या आकरा संयताया-प्रजितायाः सुष्ठु संवेगजनकत्वेन भाषितम्-उक्तं सुभापितम् अन प्रतीतेन यथा - नाग:- हस्ती पथि इति शेषः एवं धर्मे चारित्रधर्मे 6 संपडिवाइ ति 'सम्प्रतिपातितः संस्थितः तद्वचसंवेति गम्यते । अत्र च सम्प्रदाय" पंडियाएवं भणिज ० जाव ततो रुट्ठे राइणा देवी मेंठो हस्थी व तिथि निकड बडावियाति भणिश्रो व मठो हत्थि दीहि पाहि सुमहा ठबिया जाय एगो पाओ आगासे वो जो भरणाकिं एस तिरियो जाह, पयाणि मारयाणि तहावि राया ऐन मुखति ततो अतिथि पाया प्रायासे रो कथा, एगेण ठितो लोगेल अक्कंदो कतो- किमेये ह स्थिर वाचाजति राशा मिठो भणिश्रोतरसि ? " यित्तेउं ?, भणइ -- जइ दुयग्गाणवि श्रभयं देसि दिलं, ततो ते कुसेण नियत्ति हत्थि सि । इह चायमभिप्रायः- यथा - श्रयमीदृगवस्थो द्विपोऽङ्कुशवशतः पथि संस्थित एवमयमप्युत्पन्नचिश्रोतसिकस्तद्वचेनन अहितमसिनियर्सकलया कुराप्रायेण धर्म इति तत भ्रमरायं निलंस्थिरं फासे ति अस्यासीदासेवितवान् शे पं स्पष्टमिति सूत्रद्वयार्थः ।
"
•
"
6
,
उभयोरप्युतरवल्पतामाह
उग्गं तवं चरितार्थ, जाया दुखि वि केवली ।
सव्वं कम्मं खवित्ताणं, सिद्धिं पत्ता अणुत्तरं ॥ ४८ ॥ उसे कर्म रिपुदारतया तपः-अनशनादि चरिसाएं ति परित्या जाती-भूती द्वावपीति रथनेमिराजीमस्यौ, 'केवली ति' केवलिनी सर्व निरवशेषं कर्म-भवोपग्राहि 'खवितारां ति क्षपयित्वा सिद्धिं प्राप्तावनुत्तरामिति सूत्रार्थः । सम्प्रति निर्युक्तिरनुश्रियतेसोरियपुरम्म नगरे आसी राया समुदविओ चि ।
3
1
For Private & Personal Use Only
www.jainelibrary.org