________________
रहणेमि अभिधानराजेन्द्रः।
रहणेमि 'दसारा य सि' दशार्हाः, चशब्दो भिन्नमस्ततः 'बहुति' सा-राजीमती स्थिता इत्यासिता , असंयमभीरुतयेति बहवो जनाश्च अतिगताः-प्रविष्टा इति सूत्रत्रयार्थः। गम्यते, तत्र च चीवराणि-सङ्घाट्यादिवस्त्राणि विसारयन्ती
तदा च कीरशी सती राजीमती किमचेष्टतेत्याह- विस्तारयन्ती; अत एव यथा जाता-अनाच्छादितशरीसोऊण रायकन्ना, पव्यजं सा जिणस्स उ ।
रतया जन्मावस्थोपमा 'इती' त्येवं रूपा 'पासिय' ति णीहामा उ निराणंदा, सोगण उ समुच्छिया ॥२८॥
दृष्टा । तदर्शनाच रथनेमिः-रथनेमिनामा मुनिः
भग्नचित्तः-भग्नपरिणामः सन् प्रक्रमात्संयम प्रति , स राईमई विचिंतह, धिरत्थु मम जीवियं ।
हि तामुदाररूपामवलोक्य समुत्पन्नतदभिलाषातिरेकः परजाऽहं तेणं परिच्चत्ता, सेयं पव्वइउं मम ॥२४॥ वशमनाः समजनि। पश्चाद् दृष्टश्च तया-राजीमत्या अह सा भमरसन्निभे, कुम्चफणगप्पसाहिए।
अपिः पुनरर्थे , प्रथमप्रविष्टैर्हि नान्धकारप्रदेशे किञ्चिदसयमेव लुचई केसे, धिमंती ववस्सिया ॥३०॥
वलोक्यते , अन्यथा हि वर्षणसम्भ्रमादन्यान्याश्रयगतासु मत्रत्रयं स्पष्ट, नवरं निष्क्रान्ता हासान्निर्हासा, चशब्दो |
शेषसाध्वीवेकाकिनी प्रविशदपि न तत्रेयमिति भावः , भिन्नमस्ततो निरानन्दा च । समवसृता-अवष्टब्धा ।
भीता च मा कदाचिदसौ मम शीलभङ्गं विधास्यतीति , धिगस्तु मम जीवितमिति स्वजीवितनिन्दोद्भावकं खेदवचो,
तस्मिन् इति लयने दृष्ट्वा एकान्ते-विविक्ते तकम् इतियाऽहं तेन परित्यक्तेति खेदहेतूपदर्शनम् , ततश्च श्रेयः
रथनेमि , किं कृतवत्यसावित्याह-' बाहाहिं ति' भतिशयप्रशस्य प्रबजितुं-प्रवज्यां प्रतिपक्तुं मम, येनान्य
बाहुभ्यां कृत्वा संगोपं-परस्परबाहुगुम्फनं स्तनोपरिम
केटबन्धमिति यावत् , वेपमाना शीलभाभयात्कम्पजन्मन्यपि नैवं दुःखभागिनी भवेयमिति भावः। इत्थं चाऽसौ तावदवस्थिता यावदन्यत्र प्रविहत्य तत्रैव भगवाना
माना निषीदति-उपविशति , तदाश्लेषादिपरिहारार्थमिति जगाम, तत उत्पन्न केवलस्य भगवतो निशम्य देशनां विशे
भाष इति सूत्रचतुष्टयार्थः॥
- अत्रान्तरेषत उत्पन्नवैराग्या किं कृतवतीत्याह-'अहे' स्यादि, अथअनन्तरं सा-राजीमती भ्रमरसन्निभान्-कृष्णतया प्रा.
अह सोऽवि रायपुत्तो, समुद्दविजयंगो । कुञ्चिततया च, कूर्ची-गूढकेशोन्मोचको वंशमयः फणक:
भीयं पवेवियं दटुं , इमं वकमुदाहरे ॥ ३६ ।। कतकस्ताभ्यां प्रसाधिताः-संस्कृता ये तान् , स्वयम्- रहनेमी अहं भदे, सुरूवे ! चारुभासिणी! मात्मनेव, लुश्चति-अपनयति, भगवदनुशयेति गम्यते । ममं भयाहि सुअणु !, न ते पीला भविस्सई ॥ ३७॥ केशान्-कचान् ‘धिहमति त्ति' धृतिमति व्यवसितेति
एहि ता भुंजिमो भोगे, माणुस्सं सु सुदुब्रहं । अध्यवसिता सती, धर्म विधातुमिति शेष इति सूत्रत्रयार्थः। तत्प्रवज्यातिपत्तौ च
भुत्तभोगा पुणो पच्छा , जिणमग्गं चरिस्सिमो ॥३८॥ वासुदेवो अणं भणइ, लुत्तकेसि जिइंदियं ।।
अथ च सोऽपीति-स पुनः राजपुत्रः-रथनेमिः भीसंसारसागरं पोरं, तर को! लहुं लहुं॥ ३१ ॥
तां प्रवेपितां च प्रक्रमाद्राजामतीम् 'उदाहरे त्ति' उदाहरत्
उक्तवान् , किं तदित्याह-'रथनेमिरहमिति' अनेनात्मनि स्पष्टमेव, नवरं तर-त्युल्लमय, आशीर्वचनत्वादयमप्याशि
रूपवत्याद्यभिमानतः स्वप्रकाशनं तस्या अभिलाषोत्पादनार्थ षि लोट् , लघु लघु-त्वरितं, २ संभ्रमे द्विर्वचनमिति सूत्रार्थः।
विश्वासविशसनहेत्वन्यशङ्कानिरासार्थ वा स्वनामल्यापनं , तदुत्तरवक्तव्यतामाह
'ममंति' मां भजस्व-सेवस्व सुतनु ! न ते तप सा पवईया संती, पवावेसी तहिं बहुं।
पीडा--बाधा भविष्यति , सुखहेतुत्वाद्विषयसेवनस्यति सयणं परियणं चेव, सीलबंता बहुस्सुभा ॥ ३२॥ भावः । यद्वा-तां ससम्भ्रमां दृष्ट्रवमाह-"म म भयाहि सि' गिरि रेवययं जंती, वासेणोलाउ अंतरा ।
मा मा भैषीः सुतनु! यतो न ते-तब पीडा भविष्यति, वासंते अंधयारम्मि, अंतो लयणस्स सा ठिया ॥३३॥
कस्यचिदिह पीडाहेतोरभावात् , पीडया शङ्कया च भयं
स्यादित्येवमुक्तम् , एहि-आगच्छ-'ता' इति-तस्मात्तावना चीवराणि विसारंती, जहा जाय ति पासिया।
मानुष्यं 'खुः' इति-निश्चितं सुदुर्लभम् , तदेतदवाप्तारहनेमी भग्गचित्तो, पच्छा दिट्ठो अतीइ वि ॥३४॥ विदमपि तावद्भोगलक्षणमस्य फलमुपभुज्महे इत्याशगः । भीया य सा तहिं दर्दू, एगते संजयं तयं ।
भुक्तभोगाः पुनः-पश्चाद् इति वार्धक्ये जिनमार्ग-जिबाहाहिं काउँ संगुप्फं, वेवमाणी निसीयई ॥३॥ नोक्तमुक्तिपथं 'चरिस्सामोति' बरिष्यामः, शेष स्परमिति सूत्रचतुष्टयं स्पष्टमेव, नवरं सा इति-राजीमती 'पव्वा- सूत्रत्रयार्थः॥ बेसि' त्ति प्राविवजत्-प्रवाजितवती ' तहि ति' तस्यां
ततो राजीमती किमचेष्टतेत्याह-- द्वारकापुरि, रैवतकम्-उज्जयन्तं यान्ती-गच्छन्ती, भ. दठूण रहनेमि तं, भग्गुञ्जोयपराइयं । गवद्धन्दनार्थमिति गम्यते, वर्षेण वृष्ट्या 'उल्ल'त्ति-आर्द्रा
राईमई असंभंता, अप्पाणं संवरे तहिं ॥ ३६॥ स्तिमितसकलचीवरेति यावत् , अन्तरे-अन्तराले अर्द्धपथ
अह सा रायवरकबा, सुडिया नियमब्बए । इत्यर्थः, 'वासंति' ति-वर्षति नीरद इति गम्यते। अन्धकारेअपगतप्रकाशे, कस्मिन् ?--अन्तः--मध्ये, उनं हि, अन्तः
जाई कुलं च सीलं च, रक्खमाणी तयं वदे॥४०॥ शब्दोऽधिकरणप्रधानम् , मध्यमाह-लयनमिह गुहा तस्यां। जहऽसि रूवेण वेसमणो, ललिएण नलकूबरो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org