________________
( ४६६ ) अभिधान राजेन्द्रः ।
रहणेमि
रहमुसल
एवं करेंति संबुद्धा, पंडिया पवियक्खणा । विनियति भोगे, जहा सो पुरिसोत्तमो ॥४६॥ त्ति वेमि । एवम् इति वक्ष्यमाणं कुर्वन्ति - विदधति संबुद्धाः बोधिलाभतः, पण्डिताः बुद्धिमत्वेन, प्रविचक्षणाः प्रकर्षेण शास्त्रशतया न त्वनीडशाः किमित्याह - विशेषेण कथञ्चिद्विश्रोतसिकोत्पत्तावपि तन्निरोधलक्षणेन निवर्त्तन्ते, 'भोगेसुं ति' भोगेभ्यो यथा सः पुरुषोत्तमो रथनेमिः, अनीदृशा ह्येकदा भग्नपरिणा मान पुनः संयमे प्रवर्त्तितुं क्षमाः, ततो भोगविनिवर्त्तनात् सम्बुद्धादिविशेषणान्वितत्वेन कथमयमवशास्पदं भवेदिति भावः । उपदेशपरतया वा प्राग्वयाख्येयमिति सूत्रार्थः ॥ ' इति ' परिसमाप्तौ ब्रवीमीति पूर्ववत्, उत्त० २२० । दश० । कल्प० ।
तस्सासि अग्गमहिसी, सिव त्ति देवी अणुअंगी । ४४३ । णायमेयं अरहया सुयमेयं अरहया विनायमेयं अरहया तेसिं पुत्ता चउरो, अरिनेमी तहेव रहनेमि । रहमुसले संगामे, रहमुसले गं भंते । संगामे वट्टमाणेतो अ सच्चनेमी, चउत्थओ होइ दढनेमी || ४४४॥ के जत्था के पराजइत्था : गोयमा ! वजी विदेहपुत्ते चजो सो रिट्ठनेमी, बावीसह मो अहेसि सो अरिहा । मरे सुरिंदे असुरकुमारराया जइत्था, नव मल्लई नव लेरहने मिसच्चनेमी, एए पत्तेयबुद्धा उ ।। ४४५ ।। च्छई पराजइत्था । तए णं से कूणिए राया रहमुसलं संरहने मिस्स भगवओ, गिहत्थए चउर हुंति बाससया । गामं उवट्ठियं सेसं जहां महासिलाकंटए, नवरं भूया - संवच्छरउमत्थो, पंचसए केवली हुंति ॥ ४४६ ॥ गंदे हत्थराया • जाव रहमुसलसंगामं श्रयाए, पुरो नववाससए वासा-हिए उ सव्वाउगस्स नायव्वं । य से सके देविंदे देवराया, एवं तहेव० जाव चिट्ठति, एसो उचेव कालो, राव (य) मईए उ नायव्वो ।। ४४७ ॥ मग्गय से चमरे सुरिंदे असुरकुमारराया एगं महं अत्र च प्रथमगाथया रथनेमेरन्वय उक्तः । ' तेसिं ति आयासं किढिपडिरूवगं विउव्वित्ता गं चिट्ठा, एवं तयोः - समुद्रविजयशिवादेव्योः प्रसङ्गतश्चेह शेषपुत्रा खलु तो इंदा संगामं संगामेंति, तं जहा- देविंदे य भिधानम् ' अहेसि त्ति ' अभूत् इह च यदरिष्टनेमे रर्हत्वं मणुइंदे य असुरिंदे य । एगहत्थिणा वि णं पभू कूणिरथनेमेश्च प्रत्येकबुद्धत्वमुक्तं तदद्भातृत्वेन स्वगुणप्रकर्षेण च ए राया जइत्तए तहेव जाव दिसो दिसिं पडिसेहिरथनेमेर्माहात्म्यख्यापनार्थम् । चतुर्थगाथया पर्यायपरिमाणाभिधानम्, तत्र चत्वारि वर्षशतानि गृहस्थपर्यायः, वर्ष छ- त्था | सेकेट्टे भंते ! रहमुसले संगामे १, रहमुसले नस्थपर्यायः, वर्षशतकपञ्चकं केवलिपर्याय इतिः मिलितानि संगामे, गोयमा ! रहमुसले गं संगामे वट्टमाणे एगे र नव वर्षशतानि वर्षाधिकानि सर्वाऽऽयुरभिहितम्, एष चैव हे श्रणासए असारहिए अारोह सम्मुसले महया त्विति' च तु शब्दौ पूरणे, तत एष एव च वर्षाधिकवर्षशarrai जणवहं जणप्पमदं जणसंवट्टकप्पं रुहिरकतनवकलक्षणः, शेषं स्पष्टमिति गाथापञ्चकार्थः । सम्प्रति प्रतिभग्नपरिणामतया मा भूद्रथनेमा कस्यचिदव- दमं करेमाणे सन्वत्र समंता परिधावित्था, से तेणऽट्टें० शेति सूत्रदाहजाव रहमुसले संगामे । रहमुसले गं भंते ! संगामे वट्टमा कति जणसयसाहस्सीओ बहियाओ ?, गोयमा ! छनउतिं जणसयसाहस्सी ओ बहियाओ । ते णं भंते ! मया निस्सीला ०जाव उववन्ना १, गोयमा ! तत्थ खं दस साहस्सी एगाए मच्छीए कुच्छिसि उववन्नाओ, एगे देवलोगेसु उवबन्ने, एगे सुकुले पच्चायाए, अवसेसा प्रसनं नरगतिरिक्खजोगिएसु उववन्ना । ( सू० - ३०१ ) कम्हा णं भंते ! सके देविंदे देवराया चमरे श्रसुरिंदे असुरकुमारराया कूणियस्स रनो साहेजं दल - त्था १, गोयमा ! सके देविंदे देवराया पुव्वसंगतिए चमरे सुरिंदे असुरकुमारराया परियायसंगतिए, एवं खलु गोमा ! सक्के देविंदे देवराया चमरे य असुरिंदे - सुरकुमारराया कूणियस्स रनो साहिजं दलहत्था | ( सू० ३०२ ) बहुजणे णं भंते ! अन्नमन्नस्स एवमाइक्खति० जाव परूवेंति एवं खलु बहवे मणुस्सा - नयरेसु उच्चावसु संगामेसु अभिमुहा चैव पहया समाणा कालमासे कालं किच्चा अनयरेसु देवलोएसु देवता उववत्तारो भवंति से कहमेयं भंते ! एवं १, गोयमा ! जण्णं से बहुजणो श्रममन्नस्स एवं इक्खति ० जाव उववत्तारो भवन्ति, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि ०जाव ( १ - 'महासिलाकटय' शब्दे अस्मिन्नेव भागे गलम् )
,
For Private Personal Use Only
रहणेमिज - रथनेमी - न० । रथनेमिवक्तव्यताप्रतिपादके द्वा
विंशे उत्तराध्ययने, उत० २२ श्र० । स० ।
रहपह - रथपथ - पुं० । शकटचक्रद्वयप्रमिते मार्गे भ० ७ श०
६ उ० ।
रहपहगर - रथपथकर - पुं० । रथनिकरे, श्री० ।
रहमद्दण - रथमर्द्दन - न० । धातकीखण्डे अतरकङ्कायां नगर्यो स्वनामख्याते कोठे, शा० १ श्रु० १६ श्र० । रहमुसल - रथमुशल- पुं० । यत्र रथो मुशलेन युक्तः परिधाव
वन् महाजनक्षयं कृतवान् असौ रथमुशलः । स्वनामख्याते कोणिकपुत्राणां चेटकेन राज्ञा सार्द्ध संग्रामे, भ० ७ ० ६ उ० । नि० । ( रथमुशलाख्यसंग्रामस्योत्पत्तौ किं निबन्धनमिति 'काल' शब्दे तृतीयभागे ४८१ पृष्ठे गतम् )
Jain Education International
www.jainelibrary.org