________________
रहणेमि अभिधानराजेन्द्रः।
रहणेमि सव्वलक्खणसंपन्ना, विज्जुसोप्रामणिप्पभा॥ ७॥ मिनि समुद्रविजयादेशतो यश्चेष्टत तदाह,-तस्य-अरि
घनेमिनो राजीमती भायाँ गन्तुमिति शेषः, याचते केशवअहाऽऽह जणो तीसे, वासुदेवं महाड्यं ।
स्तज्जनकमिति प्रक्रमः । सा च कीहशीस्याह-' अथ'-इत्युइहागच्छउ कुमरो, जा से कन्नं ददामहं ॥८॥
पन्यासे, राजवर इहोग्रसेनस्तम्य कन्या राशो वा-तस्यैव सव्वोसहीहिं एहवित्रो, कयकोउयमंगलो ।
वरकन्या राजवरकन्या सुष्ठ शील-स्वभावो यस्याः सा सुदिव्यज्जुयलपरिहियो, आभरणेहिं विभूसिओ ॥६॥
शीला, चारु प्रेक्षितुम्-अवलोकितुं शीलमस्याः चारुप्रेक्षि
णी, नाधोदृष्टितादिदोषदुणा, 'विज्जुसोयामणिप्पह त्ति' विमत्तं च गंधहत्थिं च, वासुदेवस्स जिट्ठयं ।
शेषेण द्योतते दीप्यत इति विद्युत् : सा चासौ सौदामनी च आरूढो सोहई अहियं, सिरे चूडामणी जहा ॥१०॥ विद्युत्सौदामनी, अथवा-विद्युदग्निः सौदामनी च तडित् , अह ऊसिएण छत्तेणं, चामराहि य सोहिो । अन्ये तु सौदामनी प्रधानमणिरित्याहुः । 'अथ' इति यादसारचक्केण तो, सव्वो परिवारिओ ॥ ११॥
श्वानन्तरमाह-जनकस्तस्याः राजीमत्या उग्रसेन इत्युक्तवान्,
'जासे ति' सुब्यत्ययात् येन तस्मै ' ददामि' विवाहविचउरंगिणीए मेणाए, रइयाए जहक्कमं ।
धिनोपढौकयाम्यहम्।एवं च प्रतिपन्नायामुग्रसेनेन राजीमत्यातुडियाणं सन्निनाएणं, दिव्वेणं गगणं फुसे ।। १२॥ | मासनेच कौटिक्यादिष्टे विवाहलग्ने यदभूत्तदाह-सर्वाश्च ता एयारिसीए इड्डीए, जुईए उत्तसाइ य ।
औषधयश्च-जयाविजयर्द्धिवृद्धधादयः सर्वोषधयस्ताभिः स्वपिनियगाओ भवणो, निजाओ वहिगवो ॥ १३ ॥ तः-अभिषिक्तः, कृतकौतुकमङ्गल इत्यत्र कौतुकानि-ललाटस्य अह सो तत्थ निजातो, दिस्सपाणे भयहुए ।
मुशलस्पर्शनादीनि मङ्गलानि च-दध्यक्षतर्वाचन्दनादीनि
'दिव्वजुयलरहिय त्ति' प्राग्वत्परिहितं दिव्ययुगलमिति वाडेहिं पंजरेहिं च, संनिरुद्धे सुदुक्खिए ॥१४॥
प्रस्तावाद् दृष्ययुगलं येन स तथा, वासुदेवस्य सम्बन्धिनमिजीवियं तु संपत्ते, मंसट्ठा भक्खियव्वए ।
ति गम्यते, ज्येष्ठमेव ज्येष्ठकम्-अतिशयप्रशस्यमतिवृद्ध पासित्ता से महापामे, सारहिं इणमव्ववी ।। १५ ।। वा गुणः , पट्टहस्तिनमित्यर्थः, शोभत इति वर्तमाननिर्देशः कस्स अट्ठा इमे पाणा, एए सब्वे सुहेसिणो।
प्राग्वत् , चूडामणिः-शिरोऽलङ्काररत्नम् । अथ-अनन्तरम्
उच्छ्रितेन-उपरि घृतेन पाठान्तरतश्च श्वेतोच्छितेन 'चावाडेहिं पंजरेहिं च, संनिरुद्धा य अच्छहिं १ ॥ १६ ॥
मराहि य त्ति' चामराभ्यां च शोभितः 'दसारचकेणं ति' सूत्रपोडशकं प्रायः प्रकटार्थमेव, नवरं राजव राजा तस्य
दशार्हचक्रेण-यदुसमूहेन चतुरङ्गिण्या-हस्त्यश्वरथपदालक्षणानि-चक्रस्वतिकाऽङ्कशादीनि त्यागसत्यशौर्यादीनि
तिरूपाङ्गचतुष्टयान्वितया रचितया-न्यस्तया यथाक्रमवा तैः संयुतो-युक्तो राजलक्षणसंयुतोऽत एव राजेत्युक्त,
यथापरिपाटि तूर्याणां-मृदङ्गपटहादीनां सन्निनादेनेति'भजा दुवे श्रासि त्ति' भार्ये वे अभूताम् , 'तासिं ति' तयो
सनात इत्यादिषु समो भृशार्थस्यापि दर्शनादतिगाढध्वगेहिणीदवक्योर्वी पुत्री इष्टौ-वल्लभो 'रामकेशवौ' बलभ
निना ' दिव्येन' इति प्रधानेन देवागमनस्याऽपि तदा सवासुदेवावभूतामितीहाऽपि योज्यते, तत्र रोहिण्या रामो
म्भवाद्देवलोकोद्भवेन वा 'गयणं फूसे त्ति ' श्रार्षत्वाद् गदेकफ्याश्च केशवः । इह च रथनेमिवक्तव्यतायां कस्यायं तीर्थ इति प्रसङ्गन भगवञ्चरितेऽभिधित्सितेऽपि तद्विवाहादिषू
गनस्पृशा-अतिप्रबलतया नभोऽङ्गणव्यापिना, सर्वत्र च पयोगिनः केशवस्य पूर्वोत्पन्नत्वेन प्रथममभिधानम् , तत्स
लक्षणे तृतीया, एतादृश्या-अनन्तराभिहितरूपया ऋद्धया
विभूत्या द्युत्या-दीप्त्या उत्तरत्र चशब्दोऽभिन्नक्रमतो द्युहचरितत्वाच्च रामस्येति-भावनीयम् । पुनः सौर्यपुराभिधानं
त्या चोत्तमयोपलक्षितः सनिजकाद्भवनात् निर्यातः-निच समुद्रविजयवसुदेवयोरेकत्रावस्थितिदर्शनार्थम् । इह च
ष्क्रान्तः वृष्णिपुङ्गवः-यादवप्रधानो भगवानरिष्टनेमिरिराजलक्षणसंयुत इत्यत्र राजलक्षणानि-छत्रचामसिंहास
ति यावत् । ततश्चाऽसी क्रमेण गच्छन् प्राप्तो विवाहमनादीन्यपि गृह्यन्ते । दमिनः--उपशामिनस्तेषामीश्वरः-अत्य एडपासन्नदेशम् । अथ-अनन्तरं स तत्र निर्यन् अधिक न्तोपशमवत्तया नायको दमीश्वरः । कौमार एव क्षतमारवी- गच्छन् 'दिस्स त्ति' दृष्टा अवलोक्य प्राणान् स-प्राणिनः यत्वात्तस्य । लक्खणसरसंजुतो त्ति' प्राकृतत्वात्स्वरस्य मृगलावकादीन् भयद्रुतान्-भयत्रस्तान् वाटैरिति-वाटकैःयानि लक्षणानि-सौन्दर्यगाम्भीर्यादीनि तैः संयुतः स्वरल- वृत्तिवरण्डकादिपरिक्षिप्तप्रदेशरूपैः पञ्जरैश्च-बन्धनविशेषैः क्षणमंयुतः, लक्षणोपलक्षितं वा स्वरो लक्षणस्वरः प्राग्व- सन्निरुद्धान्-गाढनियन्त्रितान् , पाठान्तरतस्तु-बद्धरुद्धान् , मध्यपदलोपी समासः तन संयुतो लक्षणस्वरसंयुतः । पठ- अत एव सुदुःखितान् , तथा जीवितस्यान्तो-जीवितान्ति च-' वंजणस्सरसंजुश्रो त्ति' व्यञ्जनानि-प्रशस्तति
न्तो, मरणमित्यर्थस्तं संप्राप्तानिव सम्प्राप्तान् , अतिप्रत्यालकादीनि स्वगे--गाम्भीर्यादिगुणोपेतस्तसंयुतः , अष्ट- सन्नत्वात्तस्य । यद्वा-जीवितस्यान्तः-पर्यन्तवर्ती भागस्तमुक्तसहस्रलक्षणधरः-अष्टोत्तरसहस्रसवयशुभसूचककरादिरखा- हेतोः सम्प्राप्तान मांसार्थ-मांसनिमित्तं च भक्षयितव्यान् द्यात्मकचक्रादिलक्षणधारकः , गौतमः--गौतमसगोत्रः
मांसस्यैवातिगृद्धि हेतुत्वेन तद्भक्षणनिमित्तत्वादेवमुक्तम । य'कालकच्छविः कृष्णत्वक । 'झसोदरोत्ति' झषो-मत्स्य- दिवा-मांसेनैव मांसमुपचीयते' इति प्रवादतो मांसमुपचितं स्तदुदरमिव तदाकारतयोदरं यस्यासी झषोदरा, मध्यपद-। स्यादिति मांसार्थ भक्षयितव्यानविवकिभिरिति शेषः। 'पासिलोपी समासः । इतश्च गतेषु द्वारकापुरी यदुषु, निहते जरा- त्तति' दृया, कोऽर्थः ?- उक्नविशेषणविशिष्टान् हृदि निसिन्धनपतावधिगतभरतार्द्धराज्य केशवो यौवनस्थेऽरिष्टने-| धाय 'सः' इति भगवानरिष्टनेमिर्महती प्रज्ञा-प्रक्रमान्मति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org