________________
(४१४) रहजत्ता अभिधानराजेन्द्रः।
रहणेमि सा च-हमपरिशिष्टपर्वणि
सामंतमंतिसहिश्रो, वञ्च निवमंदिरम्मि रहो ॥४॥ सुहम्त्याचार्यपादाना-मवन्त्यामेव तस्थुषाम् ।
राया रहस्थपडिम, पढेंसुअकणयभूसणाईहिं। चैत्ययात्रोत्सवश्चके, सङ्गेनान्यत्र वत्सरे ॥१॥
सयमेव अश्चिउं का-रवेइ विविहाइ नहाइ ॥५॥ मण्डपं चैत्ययात्रायां, सुहस्ती भगवानपि ।
तत्थ गमिऊण रयणि, नीहरिश्रो सीहबारबाहम्मि । एत्य नित्यमलचक्रे, श्रीसलेन समन्वितः ॥२॥
वारण चलिअधयतं-डवम्मि पडमंडवम्मि रहो ॥६॥ सुहस्तिस्वामिनः शिष्यः, परमाणुरिवाग्रतः ।
तत्थ पभाए राया, रहजिणपडिमाइ विरइर्ड पूअं । कृताञ्जलिस्तत्र नित्यं, निषसाद च सम्प्रतिः ॥ ३॥
चउविहसंघसमक्खं, सयमेवारत्तिनं कुणइ ॥ ७ ॥ यात्रोत्सवाङ्गे सङ्केन, रथयात्रा प्रचक्रमे ।
तत्तो नयरम्मि रहो, परिसक्का कुंजरेहि जुत्तेहिं । यात्रोत्सवो हि भवति, सम्पूर्णो रथयात्रया ॥४॥
ठाणे ठाणे पडम-डवेसु विउलेसु चिटुंतो॥८॥" इत्यादि । रथोऽथ रथशालाया, दिवाकररथोपमः ।
ध०२ अधि० । वृ०। निर्ययौ स्वर्णमाणिक्य-द्युतिद्योतितदिङ्मुखः ॥ ५॥ रहजोही-रथजोधी-पुं०। रथेन युध्यते इति रथयोधी । रथक श्रीमदर्हत्प्रतिमाया, रथस्थाया महर्द्धिभिः ।
रणकयुद्धकतरि, औ०। झा० । विधिः स्नात्रपूजादि, श्रावकैरुपचक्रमे ॥६॥
रहणेमि-रथनेमि-पुं० । अरिष्टनेमिजिनभ्रातरि, तत्कथा राक्रियमाणेऽहंतः स्नात्रे, स्नात्रा-म्भो न्यपतद्रथात् । जन्मकल्याणके पूर्व, सुमेरुशिखरादिव ॥ ७॥
जीमत्या सह तत्सम्बादश्च । उत्त० । श्राद्धैः सुगन्धिभिव्यैः, प्रतिमाया विलेपनम् ।
चरणसहितेन धृतिमता चरण एव शक्यते कर्नुमतो रथस्वामिविज्ञाप्सुभिरिवा-कारि वक्त्राहितांशुकैः ॥ ८॥
नेमिवञ्चरणम् । नत्र च कश्चिदुत्पन्नविश्रोतसिकेनाऽपि ध्रमालतीशतपत्रादि-दामाभिः प्रतिमाऽर्हतः। ,
निश्चाधेयेत्यनेनोच्यत इत्यमुना सम्बन्धेनायातमिदमध्ययनम्, पूजिताभात्कलेवेन्दो-वृत्ता शारदवारिदैः ॥ ६ ॥
अस्याऽपि चतुरनुयोगद्वारचर्चा प्राग्वद्विधाय नामनिष्पन्ननि
क्षेप एवाऽभिधेय ति चेतसि व्यवस्थाप्याऽऽह नियुक्तिकृत्दह्यमानागरूत्थाभि-धूमलेखाभिरावृता। अराजत्प्रतिमा नील-वासोभिरिव पूजिता ॥ १० ॥ रहनेमीनिक्खेवो, चउक्को दुबिह होइ दबम्मि । भारार्तिकं जिनाचीयाः, कृतं श्राद्धचलच्छिखम् ।
आगम नोआगमतो,नोआगमतो य सो तिविहो ।४३७। दीप्यमानौषधीचक्र-शैलशृङ्गविडम्बकम् ॥ ११ ॥
जाणगसरीरभविए, तब्बइरित्ते य सो पुणो तिविहो । वन्दित्वा श्रीमदर्हन्त-मथ तैः परमाईतैः।
एगभविष बद्धाऊ, अभिमुहरो नामगोए य ॥४३८॥ रध्यैरिवाग्रतो भूयः, स्वयमाचकृष रथः ॥ १२॥ नागरीभिरुपक्रान्त-सहल्लीसकरासकः।
रहनेमिनामगोश्र, वेणंतो भावप्रो अरहनेमी। चतुर्विधाऽऽतोधवाद्य-सुन्दरप्रेक्षणीयकः ॥१३॥
तत्तो समुट्ठियमिणं, रहनेमिजं ति अज्झयणं ॥४३६॥ परितः श्राविकालोक-गीयमानोरुमङ्गलः ।......
प्राग्वद् व्याख्येयम् , नवरं रथनेमिशब्दोच्चारणमिह विशेष प्रतीक्छन् विविधां पूजा, प्रत्यहं प्रतिमन्दिरम् ॥ १४ ॥ इत्यवसितो नामनिष्पन्ननिक्षेपः । सम्प्रति सूत्राऽऽलापकबहुलैः कुमाम्भोभि-रभिषिक्काग्रभूतलः।
निष्पन्ननिक्षेपावसरः, स च सूत्रे सति भवत्यतः सूत्राऽनुसम्प्रनेः सदनद्वार-माससाद शनै रथः ॥१५॥
गम, सूत्रमुचारणीयम् , तश्चेदम्त्रिभिर्विशेषकम्
सारियपुरम्मि नयर, आसि राया महथिए । राजाऽपि संप्रतिरथ, रथपूजार्थमुद्यतः ।
वसुदेव ति नामेणं, रायलक्खणसंजुए ॥१॥ आगात् पनसफलव-सर्वाङ्गोद्भिन्नकण्टकः ॥१६॥ रथाधिरूढां प्रतिमां, पूजयाऽष्टप्रकारया।
तस्स भन्जा दुवे आसि, रोहिणी देवई तहा । अपूजयन्नवानन्द-सरोहंसोऽवनीपतिः ॥ १७ ॥” इति ।
तासि दुण्हं पि दो पुत्ता, इट्ठा (जे) रामकसवा ॥२॥ महापद्मचक्रिणाऽपि मातुर्मनोरथपूर्तये रथयात्राऽत्याड
सोरियपुरम्मि नयर, आसि गया महड्डिए । म्बरैश्चके।
समुद्दविजये नामं, रायलक्खणसंजुए ॥ ३॥ कुमारपालरथयात्रा त्वेवमुक्ता
तस्स भज्जा सिवा नाम, तीसे पुत्तो महायसो । "चित्तस्स अट्टमिदिणे, चउत्थपहरे महाविभूईए।
भयवंऽरिट्ठनेमि त्ति, लोगनाहे दमीसरे ॥ ४ ॥ सहरिस-भिलतनायर-जणकयमंगल्लजयसद्दो ॥१॥
सोऽरिट्ठनमिनामो अ, लक्खणस्सरसंजुओ । सोवरणजिणवररहो, नीहरइ चलंतसुरगिरिसमाणो । कणगोरुदंडधयछत्त-चामरगाइहिं दिपंतो ॥२॥
(अट्ठ)सहस्सलक्खणधरी, गोयमो कालगच्छवि ॥५॥ राहविन विलितं कुसुमेहि, पूरअं तत्थ पासजिणपडिमं ।
वारिसहसंघयणो, समचउस्सो झमोदरो । कुमरविहारदुवारे, महायणो ठवइ रिद्धीए ॥ ३ ॥
तस्स राईमई कन, भज्जं जायइ केसवो ॥६॥ तूररवभरिप्रभुषणो, सरभसणश्चंतचारुतरुणिगणो । अह सा रायवरकन्ना, सुसीला चारुपेहिणी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org