________________
रसमाणप्पमाण
अभिधानराजेन्द्रः। रयमाणप्पमाण-रसमानप्रमाण-न। मद्यादिविषयकमानेन | रसालु-रसाल-पुं० । आल्विल्लोल-वन्त-मन्तेत्तेर-मणा प्रमाणे, अनु० । (रसमानप्रमाणम् 'माण' शब्देऽस्मिन्नेव | मतोः॥८।२।१५६ ॥ इति मतोः स्थाने भालु इत्यादेशः।। भागे गतम्)
रसालो । प्रा० । दाडिमाम्रादिषु, श्राव०४०। रसमेह-रसमेघ-पुं०। रसजनको मेघः रसमेघः । दुषम- रसालु-पुं०। मजिकायाम् , तल्लक्षणम्-" दो घयदुषमाभाविनि रसजनकवारिवर्षणकारके मेघे, ति० । । पला महुपलं, दहियस्सऽद्धाढय मिरियवीसा । दस खंडगुरसय-रसज-पुं० । रसाजाता रसजाः । तक्रारनालदधि- लपलाई, एस रसालू निवइजोग्गो ॥१॥" भ०७ श०१० उ०
चं० प्र० । भोजनमेदे, स्था० ३ ठा० १ उ० । सू० प्र०। तीमनादिषु कम्याकृतितयाऽतिसूक्ष्मेषूपपन्नेषु जीवेषु,आचा० १७०१ अ०६ उ०। प्रश्न०। सूत्र० । स्था० । दश० । दधि- रसावण-रसापण-पुंछ। मद्यहट्टे, वृ०२ उ०। दर्श। नि००। सोवीरकादिषु रूपपक्षमसन्निभेषु जीवेषु,सूत्र०१ श्रु०७ अ० रसिणी-रसिनी-स्त्री० । सौवीरिण्याम मदिरायाम् , वृ० रसरूव-रसरूप-पुं०। रसप्रधाने, तं०।
१ उ०२ प्रक०। रसबई--रसवती--स्त्री० । बहुरसायाम् , अाचा० २७०१० रसिय-रसिक-न । माधुर्याऽऽद्युपेते, स्था०६ ठा। रसित४१०२ उ० । सूपकारशालायाम् , श्रोधः । शा० प्रा०म०।। दाडिमाम्रादिरसाले, श्राव० ४ ०। गर्जिते, रा। अनु।
आचा। शूकरादिशब्दमिव शब्दकरणे, प्रश्न० ५ संव० रसवंत--रसवत-न० । देवानामाहारभेदे, स्था०४ ठा० ४ उ० ।
द्वार । झपिते, प्रा० चू०४ १०। रसवाणिज-रसवाणिज्य-न० । मधुमद्यमांसभक्षणवसामजा
रसेसि (ण)-रसैषिण-पुं० । रस्थत श्रास्वाद्यत इति रसदुग्धदधिघृततैलादिविक्रये, ध०२ अधि० । श्राव० । उत्त। स्तमे, शीलमेषां ते रसैषिणः । रसान्वेषणे, प्राचा०२ ध्रु० भ० । ध०। प्रव० । पञ्चा० । श्रा० चू०।
१चू०१०६ उ० । पानार्थिनि, प्राचा० १ ध्रु०६ रसविवागा-रसविपाका--स्त्री० । अहेतुमधिकृत्य विपाकशा- अ०४ उ० । लिनीषु कर्मप्रकृतिषु । पं० सं०३ द्वार। (ताश्च 'कम्म' शब्दे रस्सि-पुं०स्त्री०-रश्मि-पुं० । किरणे,जं० ३ वक्षः । श्रा०म०। तृतीयभागे २७२ पृष्टे दर्शिताः)
रज्जौ,दश०७ अ०। “अधो मनयाम्" ||७८॥ इति संयुक्तरसवेजयंत-रसवैजयन्त--पुं० । स्वगुणैरपरपताकेवोपरि व्य- स्याधो वर्तमानस्य मस्य लुक् । रस्सी । प्रा० । “वेमाऽञ्जवस्थिते, सूत्र० १ श्रृ०६०।
ल्याद्याः खियाम्" ॥८।१। ३५॥ इत्यम्जल्यादित्वात् स्त्रीत्वं रससेस--संशष--न० । रसशेषेऽजीणे, “आम विदग्धं वि-| वा । प्रा०।" अंसू रस्सी" पाइ० ना०४७ गाथा । ब्ध, रसशेषं तथाऽपरम् । श्रामे तु बद्धगन्धित्वं, विद
रह-रथ-पुं० । स्यन्दने, भ० ८ श०६ उ०। “संदणो रहो" ग्धे धूमगन्धिता ॥१॥ विष्टब्धे गात्रभङ्गोऽत्र, रसशेषे तु
पाइ० ना० २२३ गाथा । रथा द्विधा-यानरथाः, संग्रामरजाड्यता"।ध०१अधि०।
थाश्च । जी०३ प्रति०४ अधि० । अनु। रहसि, एकान्ते, स्सहरणी-रसहरणी-स्त्री० ।रसो हियते आदीयते यया सा
विजने, श्राव०६ अ०। स्था० । सूत्र० । ज्ञा० । प्रच्छन्ने,
स्था०३ ठा०४ उ०। रहस्ये, स्था०५ठा०३ उ० | स्थविरसहरणी । नाभिनाले, तं।
रस्य आर्यवज्रस्य त्रयाणां शिष्याणामन्यतमे शिष्ये, कल्पक रसाअल-रसातल-न० । 'क-ग-च-ज-त-द-प-य-वां प्रायो।
२ अधि०८ क्षण। लुक' ।।८।१।१७७॥ इति तस्य लुकि सति। 'अवर्णो यश्रुतिः' रहंग-रथा--न० । चक्रे, ज्यो०१० पाहु । चातके, "चका॥८१।१८०॥ इति यकाराभावे। भूमेरधोभागे, प्रा०१ पाद ।
यो रहंगो" पाइ० ना० १३२ गाथा। "चकाई रहंगाई" रसाउ-रसायुस-पुं० । भ्रमरे, “ फुल्लंधुश्रा रसाऊ" पाइ०
पाइ० ना० १२२ गाथा । ना० ११ गाथा । भ्रमरे, दे० ना०७ वर्ग २ गाथा।
रहकार--रथकार--पुं० । रथनिर्माणकर्त्तरि,सूत्र०१ श्रु०४० रसाणु-रसाणु-पुं० । रस्यते विपाकानुभवनेनास्वाद्यत इति |
१ उ०। रसोऽनुभागस्तस्याणवोंऽशा रसाणवः । कर्मणामनुभाग-रघणघणारय-थधनघनायित-न । रथानां यत् घनघनास्यांशे, कर्म० ५ कर्म।
यितम् । घनघनेत्येवं रूपे शब्दे, प्रश्न० ३ आश्रद्वार। प्रा० रसायण-रसायन--न० । रसः-अमृतरसस्तस्यायनं प्राप्ती |
म० । औ०। रसायनम् । वयःस्थापने आयुर्मेधाकरणे रोगापहरणसमर्थे
रहचकवालसंठाण--रथचक्रवालसंस्थान-न० । रथाङ्गस्य चच क्रियाभेदे,स्था०८ ठा०३ उ० । पञ्चा०। विपा० आचा।
वालमण्डलं तस्येव संस्थानम् । अथवा-चक्रवाल मण्डलं पुरुषकलाभेदे, कल्प०१ अधि० ७ क्षण ।
मण्डलत्यधर्मयोगाच्च रथचक्रमपि रथचक्रवालम् । वलयरसायल-रसातल-न० । पाताले, " पायालं च रसा
त्ताकार, ०१ वक्षः । श्री। यलं" पाइ० ना० १७१ गाथा ।
रहजसा-रथयात्रा-स्त्री० । शृङ्गारितप्रवररथे जिनप्रतिमा संरसाला-रसाला-स्त्री० । सुगन्धिवस्तुमिश्रितदुग्धे, “ मजि
स्थान्य समहं स्नानपूजादिपुरःसरं समस्तनगरे पूजाप्रवनश्रा रसाला उ" पाइ० ना० २३७ गाथा । मार्जितायाम् ।। नादिरूप यात्राभेदे, (तविधिः ' अणुजाण' शब्दे प्रथमभागे दे० ना०७ वर्ग२ गाथा ।
३६७ पृष्ठे विस्तरतो दर्शितः)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org