________________
रस
"
,
15
पितादिप्रशमनः खशर्कराचाश्रितो मधुरा तथा चोक्रम्"पितं वातं विषं हन्ति धातुवृद्धिकरो गुरुः । जीवनः क्रे शरुद्वाल-वृद्धक्षीतीजसां हितः ॥ ५ ॥" इत्यादि स्थानान्तरेस्तम्भिताहारबन्धविध्वंसादिकर्ता सिन्धुलवणाद्याश्रितो लवशोऽपि रसः पठ्यते स चेह नोदाहृतो, मधुरादिसंसर्गजत्वात् तद्भेदेन विवक्षणात्, सम्भाव्यते च तत्र माधुर्यादिसंसर्गः सर्वरसानां लवक्षेप एव स्वात्वप्रतिपत्तेरित्य विस्तरेण । अनु० । अनुरागे, “नेहो पिम्मं रसो य अराश्री " पाइ० ना० १२० गाथा । विशे० भ० । प्रज्ञा० । प्रव० । षो० । कर्म्म० । पं० सं । श्राचा० । श्रा० म० । भोजनस्वादे, ग० २ अधि० । रस्यत इति रसः । मकरन्दे, दश० १ ० । “ जेण धातुपाणिपल संबगादि आसनं सुवक्षादि भवति सो रसो भच्छति । नि० ० १३ उ० । स्नेहे, क० प्र० १ प्रक० । रसाः क्षीरादयः । स्था० ६ ठा० ३ ० मचादिके अनु० (देशघातिरसस्वरूपम् 'देसधार' शब्दे चतुर्थभागे २६२६ पृष्ठे गतम्) । तीमनकञ्जिकादौ, स्था० ७ ठा० ३ उ० । रस्यन्ते श्रन्तरात्मना - नुभूयन्ते इति रसाः । तत्सहकारिकारणसन्निधानेषु चेतोविकारविशेषेषु, रसाः शृङ्गारादयः । उत्त०३२ श्र० । (ते च 'कश्वरसशब्दे तृतीयभागे ३६३ पृष्ठे दर्शिताः) (लेश्वाइव्याणां रसः 'लेस्सा' शब्दे बदयते) ( कर्म्मपुङ्गलानां रसो 'बंपण शब्दे पञ्चमभागे १२२० पृष्ठे दर्शितः) रसंत रसत् त्रि० भृशं शब्दं कुर्बति तं प्रक्षिपति सूत्र०१ श्रु० ५ ० १ उ० । प्रलपति, प्रश्न० १ श्राश्र० द्वार | आरटति, सूत्र० १० ५ ० १ ० । रसकारणओ-रसकारणतम् अभ्यः सर्वधात्यादित्सकक
I
(W) अभिधानेराजेन्द्रः ।
"
Jain Education International
9
रसणा- रसना - स्त्री० । गुणे रजौ, जिह्वायाम् श्राचा० २ श्रु०१०२०१ उ० | "रसणा जीहा" पाइ० ना० २५१ गाथा | श्राचा० । मेखलायाम्, “कच्छा कंची य मेहला रसणा पाइ० ना० ११५ गाथा ।
रसणाम-रसनामन्- न० । रस्यते - श्रास्वाद्यते इति रसस्तिक्रादिस्तशियन्धनं रसनाम जन्तुशरीरे तिक्ादिरसहेतुके कर्म कर्मकर्म० पं० [सं० । रसाभिधायके नामनि अनु० । तं
से किं तं रसनामे ? रसनामे पंचविहे प जहा - तित्तरसणा कडुअरसणामे कसायरसणालरसणामे महुररसणामे अ से रसलामे । अनु० । ( व्याख्या 'रस' शब्दे मता ) रमखिजूद रसनि पुं० [सर्वगुन
०० रणमधिकृत्येत्यर्थे, पं० सं० ५ द्वार । रसग-रस-० रसमनुगच्छन्तीति रखगाः कटुतिकरसद्द देशीचुली, दे० ना० ७ वर्ग २ गाथा ।
---
पायादिरसास्वादिनि, श्राचा० १ ० ७ ० १ ३० । रसगारव - रसगौरव - पुं० । रसेन तत्प्राप्त्यभिमानम् । तदप्राप्तिप्रार्थनद्वारेण 55मनोऽशुभभावगीर, स०३ सम० । रसगिद्ध रसगृद्ध - ५० मधुराहारलम्पटे, पृ० ४ ० (अत्र विषये व्याकरणमूलम् 'जिग्मिदिवसंवर' शब्दे चतुर्थमागे १५१० पृष्ठे गतम्) (तद्व्याख्या परिगवेरमणशब्दे पञ्चमभागे ५६५ पृष्ठे गता )
रसगेही - रसगृद्धि - स्त्री० । मधुरादिरसेष्वभिकाङ्क्षायाम्, उत० पाई० ७ ० ।
--
रसघाय - रसघात ५० सतो ऽपवर्त्तनाकरन कर्म० । क० प्र० । पं० सं० । रसच्चाय-- रसत्याग--पुं० । दुग्धदध्यादीनां त्यागे, पञ्चा० १६ विव । ६० । रसत्यागो ऽनेकधा-यथोपपातिके-" लिमिति पणीवरसपरिपाई आर्थविले य श्रायामसिरथे भोई अरसाहारे विरसाहारे अंताहारे पंताहारे लहाहारे " इत्यादि । ग० १ अधि० । बाह्यतपोभेदे नं० । सच्चायतन- रसत्यागतपम्-नं०] रसत्यागतपसि
३० अ० ।
-
कर्मपुङ्गलानां रसस्य प्रबुरीभूतस्य ने अल्पीकरणे, कं० २
3
उत्त०
अथ रसत्यागाख्यं तप आहखीरदहिसप्पिमाई, पणीयं पाराभेोयणं । परिवजणं रसाणं तु, भणियं रसवित्राणं ।। २६ ।। एतद्रसविवर्जनं रसत्यागास्यं तपस्तीर्थङ्करभणितं रसाना परिवर्जनं रसपरिपर्जनं क्षीरं दुग्धं दधि तथा सति क्षीरं च दधि सर्व तीरदधिस तान आदिस्य स तत् क्षीरदधिसर्पिरादि प्रीत-पुष्टिकारकं पान-पानयो ग्याहारं भोजनं भ यस्मिन पीते भुक्रे सनि बहुकामोद्दीपनं स्यात् तस्य परिवर्जनं रसत्यागाख्यं तप उच्यते । प्राकृतस्वात् पष्ठीस्थाने द्वितीया पाणी पासो' 'परिवज' इत्यत्र ज्ञेयम् ॥ २६ ॥ उत्त० ३० अ० ।
"
रसमाप
रसपरिचाय- रसपरित्याग पुं क्षीरादीनां परित्याग ०५ उ० | पा० | दश० । स्था० । बाह्यतपाद, स० ६ सम० । विकृतीनां परित्यागे, उत्त० ३० अ० ।
से किं तं रसपरिच्चाए ? रसपरिचाए अरोग विहे पम्पते । तं जहा - गिव्विगितिए पणीयरसविवञ्जाए जहा उबवाइए जाव लहाहारे, सेतं रसपरिच्चाए । भ० २५ श० ७३० । रमपरिणाम- रसपरिणाम सालानां परा
मे, स्था० १० ठा० ३ उ ।
रमपुलाग - रमपुलाग न० अतीसारकर्ता द्वाजादि. ०४ उ० । ( व्याख्या 'पुलागभन शब्दे पञ्चमभागे १०६० पृष्ठ ( ३६७ ) गाधाव्याख्यान गता )
रसफड्डय - रसस्पर्धक न० । कर्म्मपुङ्गलानां परस्परं संश्लेषनियम्यक कर्म
रसध सन्धानमेवात्यानी वा यो रयः सोऽनुभागन्धगन्धः कम्पु लानां शुभाशुभे घात्यधातिनि वा रसे, कर्म० ४ कर्म 1 रसमा - रसत-नः । शध्दायमाने प्रश्न० २ श्राश्र० द्वार ।
For Private & Personal Use Only
www.jainelibrary.org