________________
(४५) रयता)ताण
अभिधानराजेन्द्र:। चास्य मूषकभक्षणरेणूत्करवर्षोदकावश्यायसचित्तपृथिवी-रख-रव-पुं०। नादितरूपे शब्दे, औ० । स्था० । विपा० । कायाऽऽदिसंरक्षणम् । उनं च-" मूसगरयोकेरे, वासा-रव-
धाशब्दे "ते रुख-रुण्टौ" ॥४ा ५७ ॥ इति रुते, सिल्हारपयररक्खट्टा । होति गुणा रयताणे, एवं भणिय | अरुण्टादेशाभावे । प्रा०।" उवर्णस्यावः" ॥८॥४॥२३३॥ जिणिदेहि ॥१॥" प्रव०६१द्वार ।
इति उवर्षस्याचादेशः। रवइ । रौति । प्रा०।" रवं अलसं जनसायकल-न। प्यमये कूले, जी० ३ कलमंजुलं" पाइ० ना० २०४ गाथा। प्रति०४ अधिक।
रखन-देशी-मन्थाने, दे० ना०७ वर्ग ३ गाथा । रयमल-रजोमल-पुं०। रज इव रजः । मल इव मलः । संक्रम- रवण-रुवत-त्रि० । रवं कुर्वति, शा०१ श्रु०१०। मणोद्वर्तनापवर्तनादियोग्ये निधत्तनिकावितावस्थे कर्मणि, रवण्य-रम्य-त्रि० । “शीघ्रादीनां बहिल्लादयः" ॥१४४२२॥ व्य०३ उ० । दश।
इति सूत्रेण सूत्रान्तरपठितस्य रम्यस्य स्थाने रवरणादेशः। रयय-रजत-न। जातरूपे रौप्ये, शा०१श्रु०१०। अनुन
"सरिहिं न सरेहिं न सरवरेहिं, नवि उज्जाण वणेहिं । देसशा० । स्था। दशऔ०रा०प्रश्न । ध०। “कलहोत्रं
रवण्णा होति बढ, निवसंतेहि सुवणेहिं" प्रा०४ पाद।। रुप्पयं रययं" पाइ० ना० ११६ गाथा ।
रवि-रवि-पुं० । सूर्ये, अर्कवृक्षे च । प्रश्न २ आधद्वार। रययकलस-रजतकलश-पुंगरूप्यघटे,कल्प०१अधि०३ क्षण ।
औ०। “ रविकिरणतरुणबोहियसहस्सपत्तसुरभितरपिंजरययकूड-रजतकूट-पुंगना मेघमालिन्यावासभूते (स्था
रजलं" प्राकृसत्वाद्विशेषणस्य परनिपातात् तरुणो नूतनो ठा० ३ उ०।) जम्बूद्वीपस्य पूर्वे रुचकपर्वते चतुर्थकूटे, स्था० यो रविस्तस्य ये किरणास्तैः"बोहिय" ति-बोधितानि याति ठा०३ उ०।
सहस्रपत्राणि महापानि तैरत्यन्तं सुगन्धि पीतरकं च जलं रययमय-रजतमय-त्रि० । रूप्यविकारे, उपा० ७ ०।रा।
यस्य तत्तथा । कल्प०१ अधि०३क्षण । रययमयकूल-रजतमयकूल-त्रिका रूप्यमये कले,जं०१ वक्ष०ा रविगय-रविगत-न० । यत्र रविस्तिष्ठति तादृशे नक्षत्रे, प्रा. स्य पमहासेल-रजतमहाशैल-पुं०। रजतस्य-रूप्यस्य महा- म०१ अ०। विशे० । नि० चू० । द. प० । जीत। शैलो-पर्वतः । वैताब्ये, कल्प०१अधि०२क्षण । भ०।
रविप्पहा-रविप्रभा-स्त्री०। तरणिकान्तौ, प्रति०। स्ययहार-रजतहार-पुं० । रजतमये श्राभरणदितोष, रजतं रविभत्ता-रविभक्का-स्त्री०। औषधभेदे, ती०६ कल्प ।
जातीयरूप्यं हारो मुक्ताहारः ताभ्यां सदृशः। उत्त० ३४ अ रविय-रुत-न । शब्दायिते, शा०१ श्रु०६०। रययागर-रजताकर-पुं० । रूप्यखनी, श्रोधः।
वेहि-देशी--क्रियावाची । श्रार्द्रता नेष्यतीत्यर्थके,। "हे. ग्यरेणविणासण-रजोरेणुविनाशन-न०। श्लक्ष्णतरा रेणु-| ही से उगदविन्द ,जे ण तं मल्लगं रवेहिह।" नं०। पुद्गला रजः, त एव स्थूला रेणवः रजांसि रेणवश्व रजोरेण-रस-रस--पुं० । रसनेन्द्रियविषये, स्था। वस्तेषां विनाशनं रजोरेणुविनाशनम् । जी० ३ प्रति० ४ एगे रसे । (सू०४७) अधिक। वातोत्पाटितस्य व्योमवर्तिनो रजसः भूमिवर्तिपां- रस्यते श्रास्वाद्यते इति रसः । स्था०१ठा। शूनां रेणूनां चोपशमके, भ०१५ श०।
दुविहा रसा परमत्ता, तं जहा-अत्ता चेव, प्रणताचेव। स्यवृद्रि-रजोवृष्टि-स्त्री । पांशुवृष्टी, “ आसारो रयषुट्टी "
जाव मणामा । (सू० ८३) स्था० २ ठा० ३ उ० । पंच पाइ० ना०२४३ गाथा। रयसंसट्टहडा-रजःसंसृष्टहता-स्त्री० । पृथिवीरजःसम्बद्धानी
रसा पमत्ता, तं जहा–तित्ताजाव महरा । (सू०३६०) तायां भिक्षायाम् , श्राव०४ अ०।
स्था०५ ठा०१ उ०। रसः पञ्चधा-तत्र श्लेष्मनाशकृत्तिक्तः वैरयहरण-रजोरहण--न । बाह्याभ्यन्तरमलापहारके, नि० चू० शद्यच्छेदनकृत्कटुकः २ अनरुचिस्तम्भनकृत्कषायः, ३ माघ(वक्तव्यता रयोहरण शब्दे ) नवरम्-श्राद्धानां चरबलकग्र
वणक्नेदनकृदम्लः,४ द्वादनबृंहणकृन्मधुरःश स्था०५ ठा०१ उ०। हणं 'बदप्पिकरण 'त्ति विना व्यक्तरीत्या कचिरुचर्या
रस्यते प्रास्वाद्यत इति रसः (अनु०) स च तिककटुकषायादावभिहितं स्यात् तदा तान्यक्षराणि प्रसाद्यानीति प्रश्ने , उ
मलमधुरभेदात् पञ्चविधः । तत्र श्लेष्मादिदोषहन्ता निम्बासम्म साहणं सगासाश्रो रयहरणं निसिजं वा मग्गं
द्याश्रितस्तिको रसः, तथा च भिषक्शास्त्रम्-"श्लेष्माणति, अह घरे नो से उवग्गहिरयहरणं अत्थि ' इत्यादि
मरुचि पित्तं, तृपं कुष्ठं विषं ज्वरम् । हन्यात् तिको रसो कान्यावश्यकचूमर्यादा रजोहरणाक्षराणि सन्ति, श्राद्धानां च
बुद्धेः, कर्ता मात्रोपसेवितः ॥१॥" गलामयादिप्रशमनो मरजाहरणं चरवलक एवेति ॥ ३३३ ॥ सन० ३ उल्ला० ।
रिचनागराद्याश्रितः कटुः । उक्तं च-"कटुर्गलामय शोफं, हरयावंत-रञ्जयत-वि० । रञ्जनं काग्यति, नि० चू०१७ उ० ।
न्ति युक्त्योपसेवितः । दीपनः पाचको रुच्यो; बृहणोऽ..
तिकफापहः ॥२॥" रक्तदोषाचपहर्ता बिभीतकामलकग्यावेइयत्ता-रचयित्वा-अव्य० । रचनां कृत्वेत्यर्थे, कल्प० १
कपित्थाद्याश्रितः कषायः, प्राह च-" रक्तदोषं कर्फ पिअधि० ३ क्षण।
तं कषायो हन्ति सेवितः । रुक्षः शीतो गुणग्राही, रोचकरल्लग-रलग-पुं०। दुमविशेष, जं०२ वक्ष।
श्च स्वरूपतः॥३॥" अग्निदीपनादिकदम्लीकाद्याश्रितो:रला--देशी-प्रियङ्गवे, दे० ना०७ वर्ग १ गाथा।
म्लः । पठ्यते च-"अम्लोऽग्निदीप्तिकृत् स्निग्धः, शोफपिसक १-प्राकृते रयतामय रतिदीय एव ।
फापहः । वदनः पाचनो रुच्यो, मूढवातानुलोमकः॥४॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org