________________
(४६०) रयणावलि अभिधानराजेन्द्रः।
रय(ता)ताण •जाव पाराहिया भवति । तयाऽणंतरं च णं तच्चाए परि- “रयणी विहावरी स-व्वरी निसा जामिणी राई" पार वाडीए चउत्थं करेति चउत्थं करेता अलेवाडं पारेति । | ना० ४७ गाथा । सेसं तहेव, एवं चउत्था परिवाडी नवरं सवपारणते प्रा- रत्नि-पुं० । स्त्री० । हस्ते, जं० २ वक्षः । अनु । “ रयणी यंबिलं पारेति । सेसं तं चेव "पढमम्मि सव्वकामं, पार- हत्थो" पाइ० ना० २६० गाथा । रणयं बितियते विगतिवजं । ततियम्मि अलेवाडं, आयं
रयणीपच्चक्खाण-रजनीप्रत्याख्यान-न० । रात्रिभोजनबिलमो चउत्थम्मि॥१॥" अन्त०८ वर्ग १ अ०। ।
विरमणे, "रयणीपञ्चक्खाणस्स, तीरणरूवासिहा समुट्ठिा ।
नवकारेण समेया, नवकारणवच्चचूला वा" ॥२५॥ ल० प्र० । रयणावलिमहावर-रत्नावलिमहावर-पुं० । रत्नावलिवरसमुद्रदेवे, जी०३ प्रति०४ अधिः।
रयणुच्चयकूड-रत्नोच्चयकूट-पुं० । मानसोत्तरपद्धतस्थ
दक्षिणस्य गरुडस्य वेलम्बसुखदमित्यपरनामकवेलम्बस्य रयणावलिवर-रत्नावलिवर-पुं० । स्वनामख्याते द्वीपे, समुद्र
वायुकुमारेन्द्रस्य निवासभूते कुटे, स्था० ४ ठा०२ उ० । च । तत्र द्वीपे रत्नावलिवरभद्र-रत्नावलिवरमहाभद्रौ स-| जम्बूद्वीपे मन्दरस्योत्तरे रुचकरपर्वते द्वितीये कृटे, स्था०८ मुद्रौ, रत्नावलिवर-रत्नावलिमहावरी देवो । जी. ३ प्रति ठा। ४ अधि।
रयणोश्चय-रत्नोच्चय-पुं०। रत्नानां नानाविधानामुत्प्रावरयणावलिवरभद्द-रत्नावलिवर मद्र-पुं० । स्वनामख्याते र-| ल्येन चयः उपचयो यत्र स रनोश्चयः । मन्दरे, जं. ४ नावलिवरद्वीपाधिपतौ देवे, जी० ३ प्रति०४ अधि०। ।
वक्षस रयणापलिवरमहाभद्द-रत्नावलिवरमहाभद्र-पुं० । रत्नावलि
मन्दर १ मेरु २ मणोरम ३ , वरमहाभद्रद्वीपाधिपतो देवे, जी० ३ प्रति० ४ अधि० ।
सुदंसण ४ सयंपमे अ५ गिरिराया ६।। रयणावलिवरोभास-रत्नावलिवरावभास-। स्वनामण्या
रयणो ( णु ) च्चय ७ सिलोच्चय ८, ते द्वीपे, समुद्रे च । तत्र द्वीपे रत्नावलिवरावभासरत्ना
मझे लोगस्स ह णाभी य १० ॥१॥ बलिवरावभासमहाभद्रा देवी, जी० ३ प्रति०४ अधिक। अच्छे अ११ म्ररित्रावते १२,मूरित्रावरणे १३ त्ति । रयणावलिवरोभासवर-रत्नावलिवरावभासवर-पुं० । रत्ना- | उत्तमे१४ अदिसादी अ१५, वडेंसेति१६ असोलसे॥२॥ बलिवरावभाससमुद्रदेवे, जी० ३ प्रति० ४ अधि० ।
जं. ४ वक्षः। रयणावहसत्थवाह-रत्नावहसार्थवाह-पुं० । रत्नवतीभर्सरि ('गिरिराय' शब्दे तृतीयभागे ८७६ पृष्ठ व्याख्या गता) स्वनामख्याते श्रेष्ठिनि. दर्श०१ तत्व ।
रत्नोस्चयस्योच्चत्वादि ' मन्दर' शब्देऽस्मिन्नव भागे २६
पष्ठ गतम) (अत्र भद्रसालवनवनव्यता 'भहसालवण, रयणाहिय-रत्नाधिक पुं० । पर्यायज्येष्ठे, श्राव. ३०।।
शब्देऽस्मिन्नेव भागे १३७३ पृष्ठ गता) रयाण-रजनि-स्त्री०।रात्री, प्रा० म०१ अाही । उत्त।
रयणोच्चया-रत्नोच्चया-स्त्री० । उत्तरपाश्चात्यरतिकरपर्वरनि-पुं० । स्त्री हस्तपरिमाणे, जी०१ प्रतिनि० चू।
तस्य दक्षिणस्यां वसुगुप्तायाः ईशानाग्रमहिष्याः राजधाभ०।"चउव्वीसअंगुलाई रयणी"। भ०६ श०७ उ०।।
न्याम् , स्था० ४ ठा०२ उ० । ती। रयणि (ग)र-रजनिकर-पुं० । निशाकरे, श्रा० चू०
रयणोरुजालय रत्नोरुजालक-न० ! रत्नसम्बन्धि ऊर्वोह१० म०प्र०ाी०।निकारागा०म०मा०1"स्व
जड़योर्जालकम् । उरःप्रदेशे लम्बमाने रत्नमये जालके, प्रश्न रस्योवृत्ते" ॥८॥१८॥ इति सन्धिर्न । राणश्रगे। प्रा०।
५ संव० द्वार। रयणिणाह-रजनिनाथ-पुं० । चन्द्रमसि , " इंदू निसा
रय(ता)त्ताण-रजवाण-न०। पात्रावेष्टनके,वृ०३ उ० बाग यरो सस-हरो विद गहवइ रयणिणाहो।" पाइ० ना०
प्रव०। ५ गाथा।
इदानी रजस्त्राणमाहश्यणिय-देशी-कुमुदे, दे० ना०७ वर्ग ४ गाथा ।
माणं तु रयत्ताणे, भायणपमॉणेण होइ निष्फन । रयणिविराम-रजनिविराम-पुं० । प्रातःकाले, " गोसो रथ
पायाहिणं करतं, मज्झे चउरंगुलं कमई ॥ ५११ ॥ णिविरामो, गोसग्गो दिणमुहं च पञ्चूसो " । पाइ० ना० मानं तु-प्रमाणं रजस्राण-रजस्त्राणविषयं भाजनप्रमाणेन ४६ गाथा।
भवति निष्पन्न, तच्च येदितव्यमित्याह-प्राक्षिण्यं कुर्वन् रयणी-रजनी-स्त्री०। ईशानेन्द्रलोकपालसोमराजस्याग्रमहि- पात्रस्य मध्ये चतुरगुलामति चत्वार्यङ्गुलानि याव-कामध्याम् , स्था० ४ डा.१ उ० । भ० । चरमासुरेन्द्रस्याप्रम- यधिकं तिष्ठति । एतदुक्तं भवति-पात्रकानुरूपं रजत्राग हिण्याम् , स्था०५ ठा०१ उ० (अस्याः पूर्वोत्तरभवकथा
कर्तव्यम् । किं बहुना ? तिर्यकप्रदक्षिणाक्रमेण भाजने 'अग्गमहिसी' शब्दे प्रथमभागे १६७ पृष्ठे उक्का ) षड्जमा- | वेश्यमाने भाजनस्य मध्यभागो यथा चतुर्भिरङ्गले रजमस्य चतुर्थमूर्च्छनायाम् , स्था०७ ठा०३ ३० । निशायाम् , | स्वारीनातिकम्यते, तथा रजस्थाणं विधयं कार्य वा । प्रयोजन
यारा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org