________________
( ४८४ ) अभिधानराजेन्द्रः ।
रतिय
रतिय-रात्रिक- त्रि० । रात्रौ भवं रात्रिकम् । रात्रियाते, उस० २६ अ० । रात्रेरन्ते भवे, प्रव० ३ द्वार । रचियर - रात्रिचर - त्रि० । चौरादिके, स्था० ४ ठा० ३ उ० । रचिविणास - रात्रिविनाशक- पुं०भरात्रिविनाशकारणे, कल्प० १ अधि० ३ क्षण |
66
रती - देशी - आशायाम्, दे० ना० ७ वर्ग १ गाथा । रत्ती - रक्तिक-- पुं० | नापिते, “ वच्छीउतं जाणइ य, चंडिलं रहाविश्रं च रतीनं " पाइ० ना०६१ गाथा । दे० ना० । रतुक्कडा--रक्लोत्कटा - स्त्री० । मासान्ते त्रीणि दिनानि यावचिरन्तरमफ अयति तदत्र रक्कमुच्यते तेन रन रुधिरेण उत्कटा या सा । रजस्वलायाम्, तं०। आव० । रतुप्पल - रक्तोत्पल-- न०। रक्तपद्मपत्रे, प्रश्न० ४ श्राश्र० द्वार । रा०] लोहितकमले श्री० भ० कप० । रतुप्पलपत्तसुकुमालकोमलतला” रक्तं-लोहितम् उत्पलपत्रवत् । जी० ३ प्रति० २ उ० । “रसुप्पलपडमकरचरणकोमलङ्गुलितला "रक्लोत्पलवत् करचरणानां कोमला अङ्गुल्यो येषाम् । तं० । "तुप्पलपत्तमउयसुकुमालतालुनिल्लालियग्गजीहं " रक्तोत्पलं रक्तकमलम् । कल्प० १ अधि० २ क्षण । रतोयाकूड रक्क्रोदाकूट -२० शिखरधरपर्वते अश्मे कूटे,
66
"
स्था० २ ठा० ३ उ० ।
9
रत्थंतर - रथ्यान्तर - न० । मार्गमध्ये कल्प० १ अधि० ५ क्ष। श्री० ।
रत्या रथ्या स्त्री० सेरिकायाम् उत० ३० उ० ॥ रत्थामुह - रथ्यामुख - न० । मार्गप्रवेशे, श्रा० म० १ ० । रध्यायाः पार्श्वे, वृ० १ ० ३ प्रक० । रथकार- रथकार पुं० काफलाभिने कारुके, “पुरं खोपारकं तत्र रथकारो ऽभवत्सुधीः। तदास्याथ द्विजाजातः कोकसो नाम दारकः ॥ १ ॥ " । श्रा० क० १ अ० । रद्ध-राद्ध-न० । पाचिते, पक्के च । आव० ४ श्र० । नि० चू० । जी० ।
,
रही देशी प्रधाने दे० ना० ७ वर्ग २ गाथा । रन- अरण्य - न० | वने, कंतारं कारणं रनं " पाइ० ना०
66
१३५ गाथा ।
रप्पुयरप्पुक - पुं०। वल्मीकरोगे, पञ्चा० १६ विव० । श्रा० । रफ - देशी वल्मीके, दे० ना० ७ वर्ग १ गाथा रप्फडिया--गोधायाम्, दे० ना० ७ वर्ग ४ गाथा ।
रफा- स्त्री० । देशी वल्मीके, " रफ्फा बम्मीश्र - वामलूरा य' पाइ० ना० १७१ गाथा ।
रफस - रमस - पुं०। वेगे, "चूलिका पैशाविके दतीय-तुर्ययोराद्य- द्वितीयौ " || || ४ | ३२५ ॥ इति भस्य फः । रभस । रफस । प्रा० ४ पाद । रम-रम- धा० । क्रीडायाम्, प्रा० ४ पाद । रमते - हर्षितो भवति । उत्त० पाई० ४ श्र० । अभिरतिमान् भवति । उस० पाई १० रतिं कुरुते । शा० १ ० १ ०
रमेः
Jain Education International
रम्मग
संखुट्ट-खेडोम्भाव—किलिकिञ्च-कोडुम-मोहाय - सिर-वेशाः ११ रमतेरेतेऽष्टादेशा वा भवन्ति । संखु से उम्भव फिलिकिञ्चर कोडुमह मोट्टावर बी रह । वेल्लइ । रमइ । प्रा० । “हसताणि वा, रमताणि वा, मोहंताणि वा । आचा० २ श्रु० २ ० ४ ० ।
रमंत रममाण- त्रि० । अक्षादिना रतिं कुर्वति । भ० १३ श० ६ उ० ।
रमण - रमण - न० । नितम्बे, “रमसं तियं नियंबो” पाइ० ना० ११५ गाथा । पत्यौ, “रमणो कंतो पण्ड, पाणसमो पिययमो दइओ " पाइ० ना० ६१ गाथा । रमणि - रमणीय पुं०। जम्बूमन्दरस्य पूर्वे सीतायाः महानयाः दक्षिले सुभाष्यराजधानीविभूषिते विजयले स्थाय ठा० ३ उ० । रमणीये, मनोहरे, स्था० ६ ठा० । ० । कल्प० । श्र० । महाविदेहान्तर्गतायां स्वनामख्यातायां नगर्याम्, स्था० ।
-
दो रमणिजाओ । स्था० २ ठा० ।
रतिजनके त्रि०। रमणीया मनोहरा रूपं शोभा यस्य । कल्प० १ अधि० ३ क्षण । सुन्दरे, “मणोरमं चारु रमणिजं " । पाइ० ना० १४ गाथा ।
रमणी - रमणी - स्त्री० । प्रियायाम्, " रामा रमणी सीमं-तिणी बहू वामलोचरणा विलया " पाइ० ना० १२ गाथा । रमिच - रन्त्वा (मित्वा) अन्य क्रीडत्वेत्यर्थे, "यदूणौ” ॥ ८ । ४ । २७२ ॥ इति कत्बास्थाने इत्र आदेशः । प्रा० । रमिय- रमित - न० । मैथुनसेवायाम्, जी० ३ प्रति०४ अधि
रा० ।
रम्प - तक्ष-धा० । तनूकरणे, "तक्षेस्तच्छ-चच्छ-रम्प-रस्फा: " ||८|४|१६४॥ इति तक्षेः रम्परम्फावादेशौ वा । तक्षति | प्राण रम्फा रम्भा स्त्री० स्वनामस्थातायां स्वर्वेश्यायाम्, "चूलि का - पैशाचिके तृतीय-तुर्ययोराद्य द्वितीयौ ” ॥ ८ ॥ ४ । ३३५ ॥ इति भस्य फः । रम्भा । रम्फा । प्रा० ४ पाद । रम्म- रम्य न० । रमयति मनांसि इष्ट्णामिति रम्यम् । रमणीये, जी० ३ प्रति० ४ अधि० । रा० । जं० । पञ्चा० । उत्त० । जम्बूमन्दरस्य पूर्वे सीताया महानद्याः दक्षिणे अङ्कवत्याख्यराजधानी भूषितविजयशेले, स्था० २ ० ३३० रम्यो पिज यः अङ्कावती राजधानी अञ्जनो वक्षस्कारः । जं० ४ वक्ष० । दो रम्मा । स्था० २ ठा० ३ उ० ।
सुन्दरे, “रुइरं राहं रम्मं, अहिरामं बंधुरं मयुजं च । लटुं कंसं सुहयं, मणोरमं चारु रमणिज्जं " पाइ० ना० १४ गाथा । रम्मग- रम्यक- पुं० पदमावती राजधानीभूषिते विजयने
स्था० ।
दो रम्मगा । स्था० २ ठा० ३ उ० ।
जम्बूद्वीपे वर्षविशेषे, स० ७ सम० । प्र० । “रम्मए विज पदाव राहाणी " ०
द
कहि गं भंते ! जम्बुदीचे दीवे रम्मए सार्म वामे पाने १, गोयमा ! शीलवन्तस्स उत्तरेणं रुप्पिस्स
For Private & Personal Use Only
www.jainelibrary.org