________________
(४५ ) रम्मग
अभिधानराजेन्द्रः। क्खिणेणं पुरत्थि(च्छि)मलवणसमुद्दस्स पञ्चत्थिमणं पच्च- वर्षे सुखमसुखमाकालः । स्था० २ ठा०३ उ०। प्रशा० । थिमलवणसमहस्स परत्थिमेणं एवं जह चेव हरिवासं जं० । स० । अनु०। रुक्मिवर्षधरपर्वते तृतीयकृटे, जं०४ तह चेव रम्मयं वासं भाणिअव्वं, णवरं दक्खिणेणं
वक्ष० । स्था०।
रम्मगकूड-रम्यककट-न० । जम्बूद्वीपे मन्दरस्योत्तरे नीलवजीवा उत्तरेणं धणु अवसेसं तं चेत्र ।
तो वर्षधरपर्वतस्याष्टमे कूटे, स्था० ६ ठा० । प्रश्नः प्रतीतः, उत्तरसूत्रे नीलवत उत्तरस्यां रुक्मिणो- रम्मगमग-रम्यकवर्षक-पुं० । रम्यकवर्षजाते मनुष्ये, स्था० वक्ष्यमाणस्य पञ्चमवर्षधरादेर्दक्षिणस्याम् एवं यथैव हरिवर्ष
७ ठा । तथैव रम्यक वर्ष यश्च विशेषः स नवर्गमत्यादिना सूत्रेण सा
रय-रज-पुं० । सूचमधूलीरूपे, दशा० ७ ० । वातोत्खाते क्षादाह-'दक्खिणणं जीवे' त्यादि व्यक्तम् , अथ यदुक्तं नारीकान्ता नदी रम्यकवर्ष गच्छन्ती गन्धापातिनं वृत्तवैताढ्यं |
आकाशवर्तिनि ( स० ३४ सम०) श्लक्षणतरे रेणुपुरले, जी० योजनेनासम्प्राप्ने, तदेष गन्धापाती कास्तीति पृच्छति
३ प्रति०४ अधि० । तं०। औ० । पृथ्वीकाये, नि० चू०१६
उ० । मले, औ० । श्रा० चू० । जीवस्वरूपोपरञ्जनाद्रज कहि णं भन्ते ! रम्मए वासे गन्धावई णामं वट्टवेअड्ड
इव रजः । कर्माणि, स्था०५ ठा०२ उ० । ध० । अष्ट० । पव्वए पामते ?, गोअमा! णरकंताए पच्चत्थिमेणं णा- श्रा० म० । विशे० । सूत्र० । वद्यमाने कर्मणि , भाव. रीकंताए पुरथिमेणं रम्मगवासस्स बहुमझदेसभाए
३ अ० । वयमानकं कम्म रजो भण्यते । नं०। एत्थ णं गन्धाबईणामं वट्टवेअड्डे पव्वए पम्मत्ते, जं चेव
रत-त्रि० सक्ने, प्रा. चू०१०। विशे० । औ० । स्था० । विअडावइस्स तं चेव गंधावइस्स वि वत्तव्यं, अट्ठो बहवे
मैथुनक्रीडिते, स० समः । व्यवस्थिते, सूत्र० १ श्रु० १०
श्र० । स्त्रीभिः सह निधवने, ध०३ अधिक। स्था० । "रउप्पलाइं • जाव ग(न्धा)धावइवस्माई गंधावइप्पभाई पउमे
मियमोहरयाई" इति नाममालावचनात् । जी० ३ प्रति. अ इत्थ देवे महिद्धीए जाव पलिओवमट्ठिइए परिवसइ, | ४ अधि० । रायहाणी उत्तरेणं ति । से केणऽद्वेणं भंते ! एवं वुच्चइ रम्मए रय-पुं० । वेगे, श्रौ०। श्राव० । वासे वासे २१, गोयमा! रम्मगवासे णं रम्मे रम्मए रम- रया-रजक-पुं० । (धोवी ) इतिख्याते वस्त्रमलहारके मनुणिजे रम्मए अइत्थ देवेजाव परिवसइ, से तेणऽद्वेणं । प्यजातिविशेषे, “ सोझो रयो " पाइ० ना० २३७ (सू० १११)
गाथा। 'कहि ण' इत्यादि, क भदन्त ! रम्यके वर्षे गन्धापाती- |
रयउज्जोय-रजउद्योद-पुं०। रजस्वलादिके, अनु। नाम वृत्तवतान्यपर्वतः प्रशप्तः ? , गौतम ! नरकान्ताया म-रयंत-रदत-त्रि० । रद विलेखने, शतृ । उत्पाटने, तं०। हानद्याः पश्चिमायां नारीकान्तायाः पूर्वस्यां रम्यकवर्षस्य-यंधकार-जोऽन्धकार-पुं० । रेणोः यो रयो वेगः तेनान्धकाबहुमध्यदेशभागे । अत्रान्तरेगन्धापाती नाम वृत्तवैताढयःप्र-।
| रः रेणुवेगेनान्धकारे , प्रश्न. ३ श्राश्र० द्वार । सप्तः, यदेव विकटापातिनो हरिवर्षक्षेत्रस्थितवृत्तवैताढय
रयग-रजक-पुं० । स्त्री० । वस्त्रप्रक्षालके, व्य०३ उ०। स्योच्चत्वादिकं तदेव गन्धापातिनोऽपि वक्तव्यम् , यश्च सविस्तरं निरूपितस्य शब्दापातिनोऽतिदेश विहाय विकटा
रयण-रत्न-न । कतनादौ रत्नविशेषे, रा०। श्रा०म० । पातिनोऽतिदेशः कृतस्तत्र तुल्यक्षेत्रस्थितिकत्वं हेतुः ,
स० । झा० । प्रश्न० । दर्श० । सू० प्र० । संथा० । अत्र यो विशेषस्तमाह-अर्थस्त्वयम्-वक्ष्यमाणो बहून्यु
जी० । कल्प० । भ० । शा० । औ० । चं० प्र०। रत्पलानि यावद् गन्धापातिवर्णानि-तृतीयवृत्तवैताढयवर्णानि
नानि द्विविधानि-द्रव्यरत्नानि, भावरत्नानि च । तत्र मरगन्धापातिवर्णसदृशानीत्यर्थः रकवर्णत्वात्, गन्धापातिप्रभा
कतवजेन्द्रनीलवैडूर्यादीनि द्रव्यरत्नानि , सुखमधिकृत्य णि-गन्धापातिवृत्तवैताढ्याकाराणि सर्वत्र समत्वात् तेन
तेषामनेकान्तिकत्वादनात्यन्तिकत्वाच्च भावरत्नानि । श्रा० तद्वर्णत्वात् तदाकारत्वाञ्च गन्धापातीनीत्युच्यन्ते । पद्मश्चा- म० १ ० । स्था०। ('भरह' शब्दे पश्चमभागे १४६३ त्रदेवो महर्द्धिकः पल्योपमस्थितिकः परिवसति, तेन तद्यो- पृष्ठे विस्तरः ) गात्तत्स्वामिकत्वाच्च गन्धापातीति, यथा च विसरशना
अधुना रत्नविभागमाहमकवामिकत्वेन नामान्वर्थोपपत्तिस्तथा प्रागभिहितम् । रयणाणि चउव्वीसं, सुवपतउतंबरययलोहाई। अस्याधिपस्य राजधान्युत्तरस्याम् । अथ रम्यकक्षेत्रनाम- सीसगहिरमपासा-ण-वइरमणिमोत्तिअपवालं।। २५४॥ निबन्धनमाह-'से केण?णं' इत्यादि, अथ केनार्थेन भदमत ! एवमुच्यते-रम्यकं वर्ष २? , गौतम ! रम्यक
संखो तिणिसाऽगुरुचं-दणाणि वत्थामिलाणि कट्ठाणि । वर्ष ; रम्यते-क्रीड्यते नानाकल्पदुमैः स्वर्णमणिखचितैश्च
तह चम्मदंतवाला, गंधा दब्बोसहाई च ॥ २५५॥ तैस्तैः प्रदेशैरतिरमणीयतया रतिविषयता नीयते इति रम्यं रत्नानि चतुर्विंशतिः , सुवर्णत्रपुताम्ररजतलोहानि सीसरम्यमेव रम्यकं रमणीयं च त्रीण्यकार्थिकानि रम्यतातिश- कहिरण्यपाषाणवज्रमणिमौक्तिकप्रवालानि । सङ्खतिनिशायप्रतिपादकानि, रम्यकश्चात्र देवो यावत् परिवसति तेन गरुचन्दनानि वस्त्रामिलानि काष्ठानि तथा चर्मदन्तवाला तद रम्यकमिति व्यवहियते । जं०४ वक्षः । स्था० । रम्यके गन्धा द्रव्योषधानि च । एतान्यपि प्रायो लौकिकसिद्धान्ये
१२२
नाम वृत्तवाभायां नारीकान्तापापाती नाम वृत्तवेताला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org