________________
( ४८३ ) अभिधानराजेन्द्रः ।
रतप्पभ
सत्तेव जोयणसए, एकाणउयं च जोयणा होंति । सिहरितले कूडाणं, सविसेसो परिरश्रो होइ ॥ ८१ ॥ पलिओ मडिईओ, नागकुमारा हवंति एएसुं । द्वी० । रत्तप्पवायदह- रक्तप्रपातहूद-पुं० । जम्बूद्वीपे पेरवतवर्षे, दीर्घवैतान्यपर्वते पूर्वोदधिगामिन्याः रक्तवत्याः महानद्याः उद्गमस्थाने गङ्गाप्रपात दसदृशे, स्था० ।
जंबूमंदरउत्तरेणं एखए वासे दो पवायद्दहा पत्ता, तं जहा - बहुसमतुल्ला • जाव रत्तप्पवायद्दहे चेव, रत्तावइप्पवायह चैव । (सू०८८ ) स्था० २ ठा० ३ उ० । रचफुड–रक्तस्फुट–पुं० । वदरीवननिवासिनि स्वनामख्याते, नागे, “येन रक्तस्फुटो नागो निवसन् वदरीवने । पातितः क्षतिशस्त्रेण, क्षत्रियः सैष वै भवान् ॥ १ ॥ " प्रव० २ द्वार । रत्तय- देशी-बन्धके, दे० ना० ७ वर्ग ३ गाथा ।
रत्तरयण- रक्तरत्न - न० । पद्मरागादिके, सूत्र० २ श्रु० १ ० ।
भ० । ज्ञा० ।
रसवई - रक्तवती - स्त्री० । जम्बूद्वीपे ऐरवतवर्षे शिखरिवर्षधरपर्वतात् निर्गत्य पश्चिमसमुद्रसङ्गतायां महानद्याम्, स्था० ३ ठा० ४ उ० ।
एवं जह चैव गंगासिंधूओ तह चैव रत्ता -- रत्तवईओ यव्वा । पुरच्छिमेणं रत्ता, पच्चत्थिमेणं रत्तवई अवसिद्धं तं चैव । ( सू० ११ )
थैव गङ्गासिन्धू तथैव रक्तारक्तवत्यौ नेतव्ये, तत्रापि दिग्व्यक्तिमाह पूर्वस्याम्-रक्ला, पश्चिमायाम् - रक्तावती । जं०४ वक्ष० । ( जम्बूद्वीपे द्वीपे महानदीनां मध्ये गता एषा चतुर्दशनदीसहस्त्रैः सह पश्चिमसमुद्रं गच्छतीत्यादिवक्तव्यता 'जंबूदीव ' शब्दे चतुर्थभागे १३७८ पृष्ठे उक्ता )
रत्तारत्तवती णं महागदीओ पवाहे सातिरेगे चउव्वीसं कोसे वित्थारेणं पन्नत्ता । ( सू० २४ )
' पवह ' इति - ' यतः स्थानान्नदी प्रवहति-वोढुं प्रवर्त्तते, स च पद्मदात्तोरणेन निर्गम इह संभाव्यते, न पुनर्योऽन्यत्र प्रवहशब्देन मकरमुखप्रणालनिर्गमः प्रपातकुण्डनिर्गमो वा विवक्षितः, तत्र हि जम्बुद्वीपप्रज्ञप्त्यामिह च पञ्चविंशतिकोशप्रमाणा गंङ्गाऽऽदिनद्यां विस्तारतोऽभिहिताः ॥ २४ ॥
स० २४ सम० ।
Jain Education International
जंबूमंदरउत्तरेणं रत्तावई महारादिं पञ्च महाणईओ सपेंति इंदा इंद सेणा सुसेणा वारिसेगा महाभागा । स्था० ५ ठा० ३ उ० ।
जंबू ! मन्दरउत्तरेणं रत्तारत्तवईओ महाणईओ दस महाणईओ समप्पेंति । तं जहा - किएहा महाकिरहा नीला महानीला तारा महातारा इंदा • जाव महाभागा । ( सू० ४७० ) स्था० १० ठा० ३ उ० ।
०
१- आदिशब्दा रक्तावती ।
रत्ततिष् चम्पाराजदत्तस्य भार्यायां महाचन्द्रकुमारमातरि, विपा० २ श्रु० है ० ॥ रत्तवइप्पवायदह-रक्तवतीप्रपातइद- पुं० ॥ म्बूद्वीपे ऐरवतवदीर्घवैतान्यपर्वते पश्चिमोदधिगामिन्याः रक्तवत्याः नद्याः उद्गमस्थाने सिन्धुप्रपातसदृशे प्रपातइदे, स्था० २ ठा० ३७० ॥ दो रत्तवइप्पवायद्दहा ! स्था० २ठा ३ उ० । रतसिला - रक्तशिला- स्त्री० । मेरौ पण्डकवने तृतीयशिलायाम्, जं० ।
अथ तृतीयशिला -
कहि णं भंते ! पडंगवणे रत्तसिला यामं सिला पत्ता, गोयमा ! मन्दरचूलिआए पच्चत्थिमेणं पंडगवणपच्चत्थिमपेरंते, एत्थ णं पंडगवणे रत्तसिला णामं सिला पपत्ता । उत्तरदाहिणायया पाईणपडीयवित्थिमा ०जाव तं चैव पमाणं सव्वतवणिजमई अच्छा उत्तरदाहिणं एत्थ णं दुवे सीहासणा पम्मत्ता, तत्थ खं जे से दाहिणिल्ले सीहासणे तत्थ णं बहूहिं भवणइहाइ तित्थयरा अहिसिचंति, तत्थं णं जे से उत्तरले सीहासणे तत्थ णं बहूहिं भवण ० जाव वtoise तित्रा अहिसिच्चति (न्ति ) | ( सू० १०७ ) 'कहि ण 'मित्यादि, इदं च सूत्रं पूर्वशिलागमेन बोध्यम्, केवलं वर्णतः सर्वात्मना तपनीयमयी रक्तवर्णत्वात्, सिंहा-. सनद्वित्वभावना त्वेवम् एषा पश्चिमाभिमुखा तद्दिगभिमुखंच क्षेत्रं पश्चिममहाविदेहाख्यं शीतोदादक्षिणोत्तररूपभागद्वयात्मकम्, तत्र च प्रतिविभागमे कैकजिनजन्मसम्भवाद्युगपजिनद्वयमुत्पद्यत तत्र दाक्षिणात्ये सिंहासने दक्षिणभागगतपक्ष्मादिविजयाष्टकजाता जिनाः स्त्राप्यन्ते, श्रीत्तराहे च उसरभागगतवप्रादिविजयाष्टकजाता इति । जं० ४ वक्ष० । रत्ता- रक्ता - स्त्री० । जम्बूद्वीपे ऐरवतवर्षे शिखरिवर्षधर पर्वतानिर्गत्य पूर्वलवणसमुद्रसङ्गतायां महानद्याम्, (तद्वक्तव्यता गङ्गावक्तव्यतावशेया ) स्था० ३ ठा० ४ उ० । रत्ताकुंड - रक्ताकुण्ड न० । रक्लाख्यमहानद्युद्गमस्थानीभूते कुराडे, स्था० ८ ठा० ३ उ० । रत्ताभ-रक्ताभ-पुं० । रक्तवर्णे, जी० ४ प्रति० । रत्तावईकुंड- रक्नावतीकुण्ड न० । रक्लाख्यमहानद्युद्गमस्थानीभूते कुण्डे, स्था० ८ ठा०३ उ । रत्तावंग — रक्नापाङ्ग———त्रि० । लोहितनयनोपान्ते, जं० १ वक्ष० । जी० ।
रत्तासोग - रक्ताशोक-पुं । अशोकवृक्षविशेषे, कल्प० १ अधि० ३ क्षण । श्र० ।
रत्तासोगप्पगास-रक्ताशोकप्रकाश-पुं० । रक्तस्याशोकस्य प्रभासमूहे, कल्प० १ अधि० ३ क्षण | दशा० । रति - रात्रि-स्त्री० । रजन्याम् सर्वत्र ल-व- रामचन्द्रे ||२| ७० ॥ इति रेफस्य लोपो भवति । रात्रिः । रत्ती ।। प्रा० । रतितिहि-रात्रितिथि- स्त्री० । तिथेः पश्चार्द्धभागे, बं० प्र०१
पाहु० ।
For Private
Personal Use Only
www.jainelibrary.org