________________
(४२) रट्टिय अभिधानराजेन्द्रः।
रत्तप्पभ रद्विय-राष्टिक-नं० । राष्ट्रमहत्तरे, नि० चू० २ उ०।
परमत्ता, गोअमा! मंदरचूलिआए उत्तरेणं पंडगवणउरडिय-रुदित-न० । अश्रुविमोचने, प्रश्न०५ संव० द्वार।
त्तरचरिमंते एत्थ णं पंडगवणे रत्तकंबलसिला णामं सिला रटित-न० । कलहायिते, “ कलहाइअं रडिअं" पाइ० ना.
पमत्ता, पाईणपडीणायया उदीणदाहिणवित्थिमा सव्वत२३२ गाथा । रण-रण-पुं० । कातरजनक्षोभके संग्रामे , स० १४१ सूत्र ।
वणिजमई अच्छा जाव मज्झदेसभाए सीहासणं, तध०। सूत्र० । प्रव० । कलहे, " संगामो संजुभं आहवं | त्थ णं बहूहिं भवणवइ जाव देवेहिं देवीहि अएरावयरणं संगरं समरं" पाइ० ना० ३३ गाथा । शब्दे, “ रणो गा तित्थयरा अहिसिचंति । (सू०१०७) सहो" पाइ ना० २६६ गाथा ।
सम्प्रति चतुर्थी शिला-'कहि ण' मित्यादि , प्रश्नः प्राग्वरणरणअ-रणरणक-पुं०। पीडायाम् ,"अदिही अरई यर
त् , उत्सरसूत्रे सर्व द्वितीयशिलानुसारेण वाच्यम् , वर्णतश्च गरणो" पाइ० ना०१६४ गाथा।
सर्वतपनीयमयी , श्रीपूज्यैस्तु सर्वा अर्जुनस्वर्णवर्णा उन्ना रणसीस-रणशीर्ष-न० । संग्रामशिरसिं, सूत्र०१ श्रु० ३ ० |
इति , 'ऐरावतका' इति ऐरावतक्षेत्रभवाः , सिंहासनस्यै१ उ०। प्रश्न । रणशब्दस्यापभ्रंशे सप्तम्यां रणिः । (१) प्राणि
कत्वं भरतक्षेत्रोक्लयुक्त्या वाच्यम् । जं०४ वक्षः। स्था० । चिट्ठदि नाई, धुं रणि करदिन भ्रन्त्रि" प्रा०४ पाद।
रत्तकूड-रककूट-न० । शिखरधरपर्वते षष्ठे कूटे, ज०४ वक्षा रस्म-अरण्य-न । वने, “वाऽलावरण्ये लुक" ॥८।१।। ६६ ॥ इत्यनेन श्राद्याकारस्य लुग् वा । प्रा०१ पाद।
रत्तक्ख-रनाक्ष-त्रि० । अरुणदिवाकरनयने, भाव० ४ अ०। रतनुच्चय-रत्नोच्चय-पुं० । रत्नानां नानाविधानामुत्प्रावल्येन रत्तक्खर-देशी-सीधुनि, दे० ना० ७ वर्ग० ४ गाथा । चयः-उपचयो यत्र स रत्नोश्चयः । मेरुपर्वते, सू०प्र० ५
रत्तचंदण-रक्तचन्दन-न० । लोहितवर्णे चन्दनविशेषे, स० । पाहु०। (अस्मादेव दिशां विभागः स च 'दिसा' शब्दे रा०। प्रशा० । औ०। चतुर्थभागे २५२३ पृष्ठे दर्शितः) (अस्य षोडश नामानि 'गि
पृष्ठ दांशतः) (अस्य षोडश नामानि गि- रत्तच्छ-रक्काक्ष-त्रि० । लोहितलोचने, उपा० २ अ०। रिराय' शब्दे तृतीयभागे८७६ पृष्ठे गतानि) (अस्य उचत्वादिकम् 'मंदर' शब्देऽस्मिन्नेव भागे २७ पृष्ठे गतम्)
| रत्तडी-रात्रि-स्त्री० । “ रजन्याम् , ढोला मइ तुहुँ वारिश्रा, रत्त-रक्त-त्रि० । रञ्जिते, शा०१ श्रु० अ०। उत्त० । श्र-1
मा कुरु दीहा माणु । निदरा गमिही रत्तडी, दडवड होइ रुणे, " अरुणं सोणं रत्तं पाडलमायबिरं तंबं" पाइ०
विहाणु"प्रा०४ पाद । ना० ६३ गाथा । अत्यन्तसम्यक्त्ववासितान्तश्चेतसि ,
रत्ततल-रक्ततल-न० । लोहिताधोभागे, औ०। तं। सूत्र०२ श्रु०७ अ०। प्रदत्तरागे, वृ०२ उ०। धातुप्रभृतिभि- रत्तधाउ-रक्तधातु-पुं० । कुण्डलवरद्वीपमध्यगतस्य कुण्डलद्रव्यैः रक्कीकृते, वृ०१ उ०२ प्रक० । कुसुम्भरागे, वृ०१ उ० शैलस्य दक्षिणश्रेण्यां चतुर्णा कूटानां मध्ये द्वितीयकृटे, द्वी०।। ३ प्रक० । लोहिते, रक्तवणे, भ०१श०१उ०। प्रश्न।" रत्ता- रत्तपड-रक्कपट-पुं० । सौगते, परिव्राजके च । वृ०१ उ० २ सोगपगासकिंसुअसुअमुहगुञ्जद्धरागसरिसे" रक्ताशोकप्रकाशस्य किंशुकस्य-पुष्पितपलाशस्य शुकमुखस्य गुजार्द्ध
प्रक० । ज्ञा०। स्य च रागेण सदृशो यः सः तथा तस्मिन् । पारनेत्य
रत्तपालजक्ख-रक्तपालयक्ष-पुं० । महापुरं नाम नगरं रक्ताथे, अनु० । रुधिरे, न० । तं० । स्था० । रागयुक्ने , तद्भावि
शोकं नाम उद्यानम् । तस्मिन् पूज्यमाने यक्षे, विपा०२ श्रुक तमूर्ती च । त्रि० । आचा०१ श्रु० ३ अ०२ उ०। श्राव०।। ७०। गेयरागानुरक्तेन यद् गीयते तद् रक्तम् । द्वितीयगेयगुणे,
| रत्तप्पभ-रक्तप्रभ-पुं० । कुण्डलवरद्वीपमध्यगतस्य कुण्डलजी०३ प्रति०४ अधि० । अनु०। जं०रा० । मनोहरे । औ०। गृद्धे, प्राचा० १ श्रु०२ १०३ उ० । अत्यन्तोत्कट
शैलस्य दक्षिणश्रेसयां चतुर्णा कूटानां मध्ये प्रथमे कूटे, द्वी। रागतया प्रधानमपि वस्तु विरूपतयाऽध्यवस्यति इति आरक्तः
रक्तप्रभकूटस्थोश्चत्वादिश्रावकगुणः। दर्श०२ तत्त्व ।
एएसि कूडाणं, उस्सेहो पंच जोयणसयाई । रत्तंसुय-रक्नांशुक-न० । मशकगृहाभिधे, चं० प्र० २० पाहुः ।
पंचव जोयणसए, मूलम्मि उ वित्थडा कूडा ।। ७७ ॥ रत्तंसुयसंबुड-रक्तांशुकसंवृत-त्रि० । रक्तांशुकेनातिरमणीयेन
तिन्नेव जोयणसए, परमत्तरि जोपॅणसयाइँ मज्झम्मि । मशकगृहाभिधानेन वस्त्रेण संवृते आच्छादिते, कल्प०
अड्राइजे य सए, सिहरितले वित्थडा कूडा ॥७८ ॥ १ अधि०२ क्षण । जी० । रा० । भ०। रत्तकंबलसिला-रक्तकम्बलशिला--स्त्री० । मेरौ, पण्डकवन- तिमेव जोयणसए, पंचेव सयाइँ एकवीसाई । मध्ये चूलिकायाः पश्चिमदिशि चतुर्योजनोच्छितसर्वकाञ्च
मूलम्मि उ कूडाणं, सविसेसो परिरो होइ ॥ ७६ ।। नमयचन्द्राद्धसंस्थानसंस्थितायां चतुर्थ्यां शिलायाय, स्था। एगं चेव सहस्सं, चूलसियं चेव होइ सममेगं । 'दो रत्तकंवलसिलाओ' स्था०२ ठा० ३ उ० ।
मज्झम्मि उ कूडाणं, विसेसहीणो परिक्खेवो ॥८॥ कहिणं भन्ते! पंडगवणे रत्तकंबलसिला णामं सिला|
| १-नायक ! मया त्वं वारितः, मा कुरु दीर्घ मानम् । निद्रवा गमिष्यति (१) पारणे तिष्ठति नाथो यः स रखे करोति न प्रान्तिः। | रात्रिः, शानं भवति प्रभातम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org