________________
रज्जु
स्वरूपतस्तावलोकश्चतुर्दशरज्जू प्रमाणः, अधस्ताद्विस्तरतो देशोनससरज्जूप्रमाणः तिर्यग्लोकमध्यभागे एकरज्जू ब्रह्मलोकमध्ये पञ्चरज्जू, उपरि च लोकान्ते एकरज्जुः शेषस्थानेषु पुनरनियतविस्तरः । एवं प्रमाणस्य लोकस्य वैशाखस्थानस्थकटिस्थकरयुग्मपुरुषाकारस्य घनीकरणाय प्रथममुपरितनलोकार्थे संवत्येते । तथाहि - सर्वत्रैकरज्जूविस्तीर्णायास्त्रसनाड्या दक्षिणभागवर्तिनि ब्रह्मलोकमध्यादधस्तनमुपरितनं च ये द्वे खडे कूर्षराकारसंस्थिते प्रलोकमध्ये प्रत्येकं द्विरविस्तीर्णे देशोनार्थचतुवरज्जू च्छ्रेये, ते बुद्धिकल्पनया समादाय त्रसनाड्या एवमुत्तरपायें वैपरीत्वेन सात्येते । एवं चोपरितनं लोकार्थे प्रिरज्जूविस्तारं देशोनसप्तरज्जूच्यम्, बादल्पतस्तु ब्रह्मलो कमध्ये पञ्च रज्जूप्रमाणमन्यत्र त्वनियतबाहल्यं जायते । ततोऽधोलोके त्रसनाड्या दक्षिणभागवधोलोकखण्डमधोभागे देशोनरज्जू विस्तारं क्रमेण हीयमानविस्तरं तावद्यावदुपरिष्टाद्रज्जूसंख्येयभागविष्कम्भं समधिकतर बुद्धया परिगृह्य सनाढ्य एयोसरपार्श्व भागवि पर्यासेन संयोजयेत् । एवं च कृतेऽधस्तनं लोकार्थ देशोनचतुरज्जूविस्तारं सातिरेकसतरज्जूयम् बाहयतो उपय धः किचिनसशरज्जुमानम् अन्यत्र त्वनियतवाहल्य जायते। तत उपरितनमधे बुद्धया गृहीत्याऽथस्तनस्वार्थ स्योत्तरपार्श्वे संघात्यते । तथा च सति क्वचित्सातिरेकससरजूयः क्वचिच्च देशोन सतराजूच्यः विस्तरतस्तु देशोनसप्तरज्जूप्रमाणो घनो जातः, ततः सप्तरज्जूनामुपरि यधिकं तत्परिगृा उत्तरपा ऊर्जा आयतं संपात्यते ततो विस्तरतोऽपि परिपूर्णाः सप्त रञ्जयो भवन्ति । तथा संघातितोपरिखण्डस्य बाहल्यं क्वचित्पञ्च रजवः । अधस्तनरस्य तु पाहल्यै अधस्ताद्यथासंभवं देशोनाः सप्त र जवः । ततः उपरितनखण्डबाहल्याद्देशो नरज्जूद्वयमत्रातिरिच्यते इत्यस्मादतिरिच्यमानबाहल्यादधे गृहीत्वा उपरितनखण्डबाहल्ये संयोज्यते एवं च कृते बाहल्यतस्तायत् कियत्यपि प्रदेशे किंचिना पद रज्जयो भवन्ति । व्यबहारतस्तु सर्वमप्येतच्चतुरस्रीकृतन मः खएडसतरज्जुप्रमाणमुच्यते । व्यवहारनयो हि किंचिन्न्यून सप्तहस्तादिप्रमाणमपि पटादिस्तु परिपूर्णसहस्तादिमानं व्यपदिशति देश तोऽपि वर वाहत्यादिधर्म परिपूपि वस्तुनि व्यवस्थ ति स्थूलदृष्टित्वादिति भावः । श्रत एव तम्मतेनैवात्र सप्तमरज्जूबाहल्यता 'सर्वगताऽवगन्तव्या । श्रायामविष्कम्भाभ्या मपि यत्र देशोनसप्तरज्जूप्रमाणमिदं व्यवहारतस्तत्रापि प्रत्येकं सप्तरज्जूप्रमाणता दृश्या । तदेवं व्यवहारनयमतेनायामविष्कम्भवाहल्यैः प्रत्येकं सप्तरज्जूप्रमाणो घनो जायते । एतच्च पट्टिकादौ लिखित्वा भावनीयमिति । [ प्रव० ] ( धनीकृत स्य लोकस्य रज्जूसंख्यां ' घणरज्जु' शब्दे तृतीयभागे २०४ पृष्ठे गता )
9
(१) अभिधानराजेन्द्रः ।
"
Jain Education International
थोर्ध्वलोके यावत्सु खण्डकेषु यावन्तो देवलोका भवन्तीत्येतदाहअखंड व दुर्ग उसु दुर्ग दस ति चचारि । चउसु चउकं गेवे-जणुत्तराई चउकमि ॥ ३० ॥
१२१
रटुवाल
रुचकस्माद् भूभागादुपरिमुखेषु पदम् खएडकेषु सार प्रमाणे क्षेत्रे इत्यर्थः, द्विकं सौधर्मेशानलक्ष देवलोकद्वयं भवति । ततोऽप्युपरितनेषु चतुर्षु खण्डकेषु रज्जूमाने क्षेत्रे समकुमार माहेन्द्ररूपं देवलोकाद्विकं भवति । ततोऽप्युपरि दशसु खण्डकेषु अधीरज्जुमिते भवन्ति ब्रह्मलोफलान्तफफसहस्रारस्वरूपाश्चत्वारो देवलोकाः। तदनु चतुर्षु खराडकेषु रज्जुपरि क्षेत्रे अनतप्राकृतारहाच्युतनामकानां देवलोकानां चतुष्कं भवति । ततः सर्वोपरिवर्तिनि खण्डकचतुष्टयेऽन्तिमरजी नववेकविजयज यन्तजयन्तापराजित सर्वार्थसिद्धाख्यानि पञ्चानुत्तरविमानानि सिद्धक्षेत्रं च भवन्तीति । प्रब० १४३ द्वार । सूत्र० । स्था० । सनादिमये दवरिके, भ० श० ६ उ० । ३० ।
66
'रज्जू वरता य" पाइ० ना० २१० गाथा । रज्जुग-रज्जुक - पुं० | लेखके, कल्प० १ अधि० ६ क्षण । रज्जुगसभा-रज्जुकसमा स्वी० । रज्जुका लेखकाः । 'कारकून' शालायाम्, कल्प० १ अधि० ६ क्षण । रज्जुग्धाय रजउद्घात पुं० विश्वसः परिणामतः समन्ता देणुपतने, स्था० १० ठा० ३ ३० । रज्जुचिलिमिलिया-रज्जुचिलिमिलिका-श्री० श्रकिदबरके, वृ० १ ० ३ प्रक० । रज्जुपिनद्ध-रज्जुपिनद्ध त्रि० । रश्मिनियन्त्रे प्रश्न० ४ सं
1
व० द्वार ।
रज्जुमग्ग-रज्जुमार्ग पुं० यत्र रज्ज्या किञ्चिदतिदुर्गम इष्यते तार मार्गे ०१०१०
-
रज्भिय रहित त्रि० अनिरन्तरे, "न तत्थ सायं लहनी ऽभिदुग्गे, अरहि (ज्भ) याभितावा तहवी तविंति " ॥ १७ ॥ सूत्र० १ श्रु० ५ ० १ उ० । रट्ठ-राष्ट्र-न० । अनपदे, देशे, शा० १ ० १ ० । कल्प० । रा० । जनपदेकदेशे भ० १५ २० ऋषभदेवस्य स्वनामस्याने चतुस्त्रिंशे पुत्रे, कल्प० १ अधि० ७ क्षण । रहउड-राष्ट्रकूट- पुं० राष्ट्र महसरे, पृ० ३ ० मरडलोपजीविनि राजनियोगिके, विपा० १ ० १ ० रट्ठकूट - राष्ट्रकूट- पुं० । वेभेलसंनिवे से स्वमातुलसुतायाः सोमानान्याः पत्यौ, नि० १ श्रु० ३ वर्ग ४ श्र० । रट्ठधम्म- राष्ट्रधर्म्म- पुं० । देशाचारे, स्था० १० ठा० ३ उ० । रट्ठवण - राष्ट्रवर्द्धन - पुं० । श्रवन्तिराजस्य पालकस्य पुत्रे
।
प्रद्योतस्य पौत्रे, श्राव० ४ ० । श्रा० चू० ।
रटुवाल - राष्ट्रपाल - न० । भरतचक्रवर्त्तिनः चरितप्रकाशके
पादभूतिना ते नाटके, यदि सिंहरथस्य राज्ञः सभायामप्रतिनर्तितं सत्तानां राजपुत्राणां नाख्यपात्रीभूतानां कारणमभूदिति पि(अग्नी प्रवेशितमिति नेदानीमु पलभ्यते ) ' आसाढ भूइ सादर शब्दे द्वितीयभागे ४७७ पृष्ठे उदाहृतम्)
For Private & Personal Use Only
www.jainelibrary.org