________________
(४७८) रज्जज्जिया अभिधानराजेन्द्रः।
रज्जु रगं ति। जाव इयं पलवे लावण संखहियहिययं गोयमा !| पच्छित्तमेव नऽत्थि, जेणं ते सुद्धी भवेजा। रज्जाए भणियंसव्वसंजईसमूहं जहा णं विवज्जामो , फासुगपाणगं
भयवं ! किं कारणं ति । केवलिणा भणिय, जहा-जंते संजहति । तो एगाए तत्थ चितिय संजईए, जहाणं जर सं- वंदपुरओ गिराइयं । जहा-मम फासुयपाणपरिभोगेण सरीचयं चेव मम एयं सरीरगं एगनिमिसम्भंतरेणव पडि- रंग विहडियं ति । एयं च दुट्ठपावं सहासमुदाए कहियं पडिमडिऊण खंडखंडहिं परिसढेजा तहावि अफासुगोदगं वयणं सोच्चा संखुद्धाओ सव्वाश्रो चेव इमाओ संजइयो । इत्थ जमे ण परिभुंजामि , फासुगोदगं ण परिहरामि, अ-|
चितियं च एयाहि, जहा निच्छयो विमुच्चामो फासुग्रोअंच किं सब्वमेयं फासुगोदगेण इमीए सरीरगं विण- दगं, भयज्झवसायाण पालोइयं निदियं गरहियं चेयाहि, टुं सव्वहा ण सब्वमेयं, जं उण पुवकयअसुहपावकम्मोद- दिन्नं च मए एयाणं पायच्छित्तं । तत्थं च एए तब्बयणदोसणं एणं सबमेयविहं हवा त्ति सुदठुयरं चिंतिउं पयत्ता; ज
जं ते समज्जियं श्रच्चंतकडविरसं दारुणबद्धपुट्ठनिकाइयं तुंग हा णं जहा भो पेन्छ्इ अत्ताणदोसोवहयाए दढमूढहि- जं च पावरासिं, तंच कुटुभगंदरजलोदरवायुगुम्मसासनिरोययाए विगयलज्जाए इमीए महापावकम्माए संसारघोरदु-| हहारसागंडमालाहि अणेगवाहियणापडिगयसरीराए दाक्खदायगं केरिसं दुठुवयणं गिराइयं, जं मम कन्नविवरे- रिहदुक्खदोहग्गयस ऽभक्खाणसंतावुब्वेगसंदीवियपज्जासुं पि ण पविसज्जति । जो भवंतरकरणं असुहपाव- लियाए अणतेहिं भवगहणेहि सुदीहकालेणं तु अहन्निसाकम्मोदएणं जं किंचि दारिद्ददुक्खदोहग्गअयस्सऽभक्खा- णुभवयव्वं । एएणं कारणण ण समा गोयमा ! सा रज्जणकुट्राइवाहिकिलेससन्निवायं देहमि संभवइ, न अन्नह- ज्जिया जा अगीयत्थत्तदासेणं वायामेत्तेणेव पमहंतं दुरूखत्ति । जेण तु परिसमागमे पढिजइ । तं जहा-" को देइ | दायगं पावकम्म समजियं ति । महा०६०। कम्ह देजर, विहियं को हरइ हारए कस्स । सयमप्पणो | रज्जधम्म-राज्यधर्म-नाप्रतिराज्य भिन्ने करादिके,दश०१अना विढतं, अल्लिययह दुहं पि सुक्खं पि ॥१॥" चिंतमाणीए चेव
रजपालिया-राज्यपालिका-स्त्री०। कामर्द्धिकस्थविरान्निर्गउप्पन्नं केवलनाणं । कया य देवहिं केवलिमहिमा । केवलिणा विणरसुरासुराणं पणासियं संसयतमपडलं अजिया
तस्य वेसपाटिकगणस्य द्वितीयशाखायाम् , कल्प। णं च । तो भत्तिभरनिब्भराए पणामपुव्वं पुट्ठो केवली
रजमाण-राज्यमान-त्रि० । रागवति, झा० १ श्रु० १७ अ०। रजाए, जहा-भयवं ! किमट्ठमहं पयाणं महंताणं महावाहि- | रज्जवइ-राज्यपति-पु० । स्वतन्त्र राजान,शा० १७० ११०। वेयणाणं भायण संवुत्ता। ताहे गोयमा ! सजलजलहरसुरदुं. | रज्जवद्धण-राज्यवर्द्धन-पुं०। अवन्तिराजपालकपुत्रे अवन्तिदुहिनिग्धोसमयोहारिंगंभीरसरेणं भणियं केवलिणा, ज
वर्द्धनलघुभ्रारि , श्रा० चू० ४ ०। हा-सुणसु दुकरकारिए ! जे तुझ सरीरविहरणकारणं ति। रजहीण-राज्यहीन-पुंगाराज्यच्युते, सूत्र०२ श्रु०३अ०१उ० । तए रत्तपित्तदूसिए अभंतरो सरीरगे सिणिद्धाहारमाकंठाए कोलियमीसं परिभुत्तं । अन्नं च एत्थ गच्छे पतीए।
| रजाहिवइ-राज्याधिपति-पु० । महामन्त्रिणि, राजनि च ।
बृ०४ उ०। साहुसाहुणीए, तहाऽवि जावइयं अच्छीणि पक्खालिज्जंति तावइयं पि बाहिरपाणगं सागारियट्ठापनिमित्तेण विण
रज्जु-रज्जु (ज्ज)-स्त्री० । रज्ज्वा यत्संस्थानं तद् रज्जुरभिकयाइ परिभुंजद । तए पुण गोमुत्तपडिग्गहणगयाए तस्स
धीयते । क्षेत्रगणिते, स्था० १० ठा० ३ उ०। मच्छियाहि भिणिभिणितसिंघाएगलालालोलियवयणस्स सं
सम्प्रति रज्जूस्वरूपमाहसटुगमुवगयस्स बाहिरपाणगं संघट्टिऊणं मुहं पक्खालिय। ते- सयंभुपरिमंताओ, अवरंतो जाव रज्जुमाईश्रो । ण य बाहिरपाणयसंघट्टणविराहणेणं ससुरासुरजगवंदाणं पि एएण रज्जुमाणेण, लोगो चउद्दसरज्जुओ ॥३१॥ अलंघणिज्जा गच्छमेरा अइक्कमिया । तं च णं खमिय तुज्झ केवलद्वीपपयोधिपर्यन्तवर्तिनः स्वयंभूरमणाभिधानजलनिपववणदेवयाए, जहा-साहुणाणं च पाणावरमे विच्छिप्पे धेः परतटवर्तिपूर्ववेदिकान्तादारभ्य यावत्तस्यैव तोयधेरपरहत्येणाधि, जं कृवतलायपुक्खरिणीसरियाइमतिगयं उदगं | वेदिकान्तः, एतावत्प्रमाणा रज्जुरवगन्तव्या । अनेन च रज्जूति, केवलं तु जमेव विराहिय अववगयसयलदोसं फासुगं |
मानेनोच्छ्रयतो लोकश्चतुर्दशरफ्जूप्रमाणो भवतीति। प्रव०१४३ तस्स परिभोगं पन्नत्तं वीयरागेहिं , ता सिक्खामि एसा द्वार। दुरायारा जेणऽनो वि को वि ण एरिसं समायारं पवनेइत्ति रजवः कस्मिन् स्थाने कति सन्तीतिचिंतिऊणं अमुगं २ चुन्नजोग समुद्दिसमाणाए पक्खित्तं अ- माघवईएँ तलाओ, ईसिप्पन्भार उबरिमतलं जा। सणमझमि तं देवयाए । तं च तेणोवलक्खियं ति देवयाए । चउदसरज्जू लोगो, तस्साऽहो वित्थरे सत्त ॥ १०६॥ एपण कारणेणं ते सरीरं विडियं ति, ण उण फासुगप
उवरिं पएसहाणी, ता नेया जाव भूतले एगा। रिभोगणं ति । ताहे गोयमा! रज्जाए विभावियं , जहाएवमेयं ण अन्नह त्तिः चिंतिऊण विन्नधिो केवली । जहा
तयणुप्पएसवुड्डी, पंचमकप्पम्मि जा पंच ॥ ६१०॥ भयव ! जर अहं जहुतं पायच्छित्तं चरामि, ता किं पनप्पर
पुणरवि पएसहाणी, जा सिलाएँ एकगा रज्जू । मज एव तणुं । तो केबलिणा भणियं । जहा-जइ कोइ पाय- घम्माऍ लोगमज्झे, जोयणयअसंखकोडीहिं ।। ६११॥ च्छितं पयच्छह ता पन्नप्पड़ । रज्जाए भणियं । जहा-भयवं! माघवत्याः-तमस्तमःप्रभापराभिधानायाः सप्तमनरकपृथिजह तुम चिय पायच्छित्तं पयच्छसि,अन्नो को एरिसो महप्पा। व्यास्त लादलोकपृथिव्याः संस्पर्शिनः सर्वाधस्तनभागादातो कोवलिना भणियं, जहा दुक्करकारि पयच्छामि अहं तहा। रभ्य ईषत्यागभापया: सिद्धशिलायास्सर्वोपरितनतलं लोका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org