________________
अभिधानराजेन्द्रः। न्तलक्षणं यावदृर्वाधोभागेन चतुर्दशरज्जूप्रमाणो लोको भव
स्थापितसप्तपञ्चाशदेखाभिरूर्वाधोभावेन षट्पञ्चाशत्खण्डति,तस्य च लोकस्याधस्तात्सप्तमपृथिव्या अधोभागे चिस्तर
कानि जायन्ते । चतुर्भिश्च खण्डकैरेका रज्जूरिति पदपञ्चातो देशोनाः सप्त रजयः। सूत्रकारेण त्वल्पत्याद्देशोनत्यं न विव- शतश्चतुर्मिीगहारे ऊर्ध्वाधश्चतुर्दश रजवो लभ्यन्ते इति,तिक्षितम् । ततोऽधोलोकान्तादुपरिप्रदेशहानिस्तियगङ्गलासं- र्यकत्रसनाडीमध्ये सर्वा एकैव रज्जूरुपर्यधोभावविनिवेशितख्ययभागहानिस्तावद् ज्ञातव्या यावद् भूतले तिर्यग्लोकम
रखापञ्चकेन खण्डचतुष्कस्यैव निष्पन्नत्वात् । एवं तावत् ध्यवर्ति समभूमिभागे विस्तरत एका रज्जूः , तदनु समभू..
त्रसनाडीमध्ये ऊर्ध्वाधाभावेन वण्डकान्युक्तानि । मिभागादुपरिमुखं प्रदेशवृद्धिस्तिर्यगङ्गलासंख्येयभागवृ- अथ सकलस्यापि लोकस्य तिर्यग्वर्तीनि खण्डकान्यभिद्धिस्तावद् द्रष्टव्या यावदृ लोकमध्ये पञ्चमे ब्रह्मलोकाभि- धातुकामः प्रथमं तावदूर्ध्वलोके रुचकादारभ्य लोकान्तं धे कल्पे विस्तरतः पञ्च रजवः, ततः पुनरप्यूचे प्रदेशहा
यावत्तियकखण्डान्याहनिस्तावदवसेया यावत्सिद्धशिलाया उपरिष्टाल्लोकान्ते
तिरियं चउरो दोसु, छ घोसुं अट्ठ दस य इक्किक्के । विस्तरत एकैकरज्जूः । घर्मायां च रत्नप्रभापराभिधानायां वारस दोमुं सोलस, दोसुं वीसा य चउसुं वि।। ६१४॥ प्रथमपृथिव्यां योजनानामसंख्याताभिः कोटिभिर्बहुसमभू-| रुचकसमाद् भूभागादूर्व द्वयोः पङ्क्त्योरेकोनत्रिंशत्तमरेमिभागादतिक्रान्ताभिर्लोकमध्यम् । इयमत्र भावना-इह साम-| खापरिवर्तिन्योस्तियतिरश्चीनानि चत्वारि चत्वारि खण्डस्त्येन चतुर्दशरज्ज्वात्मको लोकः, स च त्रिधा भिद्यते, तद्य-1 कानि सनाडीमध्यगतान्येव भवन्ति, प्रसनाड्या बहिस्तत्र था-ऊलोकस्तिर्यग्लोकोऽधोलोकश्च । तत्र तिर्यग्लो-1
खण्डकानामभावात् । तत उपरितन्योईयोः पङ्क्त्योः षट् स्वकस्य ऊर्ध्वाधोऽपेक्षया अष्टादशयोजनशतप्रमाणस्य म-1 ण्डकानि । तत्र चत्वारि प्रसनाडीमध्यवर्तीन्येव एकैकं तु ध्यभागे जम्बूद्वीपरत्नप्रभाया बहुसमे भूमिभागे मेरुबहुमध्ये |
वसनाच्या बहिः प्रत्येकमुभयपार्श्वयोरिति । तत एकैकस्यां उष्टप्रादेशिको रुचकः, तत्र गोस्तनाकाराश्चत्वार उपरितनाः पतौ मध्ये क्रमेणाऽौ दश च खण्डकानि, तथाहि-एकस्यां प्रदेशाश्चत्वारश्चाधस्तनाः । एष एव रुचकः सर्वासां दिशा पक्की नाडीमध्ये चत्वारि,बहिश्चैकपार्श्वे द्वयम्, द्वितीयपाश्चेविदिशां च प्रवर्तकः । एतस्माच्च रुचकादधिस्तिर्यग्लो
ऽपि द्वमित्यप्टो,परस्यां च पडतौ चत्वारि, मध्ये बहिश्च उभकविभागाः, तथाहि-रुचकस्याधस्तादुपरिष्वाच्च नव नव
यतः प्रत्येक त्रितयं त्रितमिति दश । ततोऽपि द्वयोः पङ्क्त्योः योजनशतानि तिर्यग्लोकस्याधस्तादधोलोक उपरिणादृर्ध्व
प्रत्येकं द्वादश खण्डकानि । चत्वारि मध्ये, बहिश्चत्वारि लोकः । देशोनसप्तरज्जूप्रमाण ऊर्ध्वलोकः , समधिकसप्तर
चत्वारीति । तदनन्तरं द्वयोः पङ्क्त्योः प्रत्येकं षोडश ज्जूप्रमाणोऽधोलोकः, मध्येऽष्टादशयोजनशतोच्छ्यस्तिर्य
पोडश खण्डानि । चत्वारि मध्ये पार्श्वयोश्च पर पडिति । ग्लोकः , ततो रुचकसमभूतलभागादधोमुखमसंख्याता|
तत उपरितनीषु चतसृषु पक्तिषु प्रत्येक विशतिखण्डकायोजनकोटीर्गत्वा रत्नप्रभायां चतुर्दशरज्ज्वात्मकस्य मध्य- नि, चत्वारि मध्ये, बहिश्चैकपाद्येऽष्टावपरपार्श्वे ऽप्यपाविति । मभागः परिपूर्णसप्तरज्जूप्रमाणो भवतीति ।
तदेवमूर्ध्वलोके चतुर्दशसु पङ्क्तिषु यथासंभवं खण्डकानां संप्रति लोकस्य संस्थानमाह
वृद्धिरुक्ता। हेटाहोमुहमलग-तुल्लो उवरिं तु संपुडठियाणं ।
अथ चतुर्दशस्वपि पतिषु हानिमाहअणुसरइ मल्लगाणं, लोगो पंचत्थिकायमओ ॥१२॥ पुनरवि सोलस दोसुं, वारस दोसुं पि हुँति नायव्वा । अधस्तादधोभागोऽधोमुखमल्लकतुल्याऽधोमुखीकृतशराव- तिसु दस तिसु अट्ठ, छ दोसु दोसुं पि चत्तारिश६१५|| सदृक्षाकारः उपरि पुनः संपुरस्थितयोर्मल्लकयोः शरावयोरा-1 पुनरप्युपरितनपङ्क्तिद्वये घोडश खण्डकानि, भावना च कारमनुसरति लोकः । अयमर्थः प्रथमं तावदेकं शरावमधोमु- सर्वत्र प्राग्वदवसेया। तत ऊर्व द्वयोः पङ्कत्योर्दादश द्वादश समवस्थाप्यते,ततस्तस्योपरि द्वितीयमुपरिमुखं,तस्याप्युपरि खण्डकानि । ततोऽपि तिसृषु पक्लिषु दश दश खस्तकानि, तृतीयमधोमुखमित्येवं व्यवस्थितशरावत्रयसदृशाकारः स-1 तिसृषु पनिषु अष्टावष्टौ खण्डकानि । तदनु द्वयोः पङ्क्त्योः कलोऽपि लोको भवतीति, स च पश्चास्तिकायमयो धर्माध-|
षट् षट् खण्डकानि । ततोऽपि सर्वोपरिवर्तिन्योर्द्वयोः र्माकाशजीवपुद्गललक्षणैः पञ्चभिरस्तिकायैाप्तः।। पङ्क्त्योर्नाडीमध्यगतान्येव चत्वारि खण्डकानि भवन्तीति । अथ चतुर्दशरज्ज्वात्मकपि लोकमसत्कल्पनया स्वराड- इत्थं तावनिजगुरुप्रदर्शितस्थापनानुसारतो रुचकादारभ्य
कप्रविभागेन दिदर्शयिषुः खण्डकनिष्पादनाय तावदाह- लोकान्तं यावत् तिरियं चउरो दोसुं' इत्यादि गाथाद्वयं तिरियं सत्तावन्ना, उड्डू पंचव हुंति रेहायो।
व्याख्यातम् । अपरे तु वैपरीत्येन पट्टेषु स्थापना पश्यन्तः पाएसु चउसु रज्जू, चउदस रज्जू य तसनाडी।।६१२॥ |
एतद्गाथाद्वयं लोकान्तादारभ्य लोकमध्यं यावद्व्याख्यानतिर्यक्-तिरश्चीनाः सप्तपश्चाशत्संख्या रेखाः पट्टिकादौ |
यन्तीति । स्थाप्यन्ते, ऊर्ध्वमुपर्यधोभावेन पुनः पञ्चेव रेखाः स्थाप्या
अथाधोलोके सप्तस्वपि पृथिवीषु ऊर्ध्वाधोभावेनभवन्ति । तथा-'पाएसु चउसु'त्ति सप्तम्यास्तृतीयार्थत्वा
खण्डकान्याहचतुर्भिः पादैः खण्डकैरेका रज्जूभवति । इह चतुर्भिः खण्ड
उवरिय य लोयमझा, चउरो चउरो य सव्वहिं नेया । कैरेका रज्जूः परिकल्पिता, ततो रज्जूचतुर्थभागत्वात् ख-| तिग तिग दुग दुग एकि-कगो य जा सत्तमी पुढवी।।१६। ण्डकं पाद इत्यभिहितम् । चतुर्दशरज्जूश्च ऊर्ध्वाधोभावेन अवतीर्य लोकान्ताल्लोकमध्यं समागत्य ततो लोकमध्याद् चतुर्दशरज्जूप्रमाणा त्रसनाडी । इयमत्र भावना-तिर्यग्व्यव-1 रुचकलक्षणादारभ्य सर्वत्र सर्वासु पृथिवीषु प्रसनाडीमध्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org