________________
(४७७) अभिधानराजेन्द्रः।
रजजिया पीलक्षणस्य हीनहीनतरादिस्वभावस्य समयस्यापराधेन निवारणलक्षणसम्पादनेन न दोषवान् अयमिति योगः । हेतुना मर्यादाभेदकारिणः-स्वपरधनदारादिव्यवस्थालोपः | अथ किमल्पस्यापि दोषस्याभावेन महानर्थरक्षां मकरोतीकारकाः सन्तः विनश्यन्ति-क्षयमुपगच्छन्ति । नायकसद्भावे त्याह-अन्यथा-भन्येन प्रकारेणाऽल्पस्याप्यनर्यस्यानाश्रयऽपि केचिद्विनश्यन्तो रश्यन्ते इत्यत्राऽऽह-अधिकम्-प्रत्यर्थे । णलक्षणेनासम्भवात्-महानर्थरक्षणस्याघटनात् , अयमिति यस्मात् कारणात्-क नश्यन्तीत्याह-हलोके-हैव मनु- जगद्गुरुरिति । उक्तञ्चव्यजन्मनि प्राणादिक्षयात्, परत्र च-परलोके च हिंसानृत- " तत्थ पहाणो पासो, बहुदोसनिवारणाउ जगगुरुणो। धनदारापहारादेः, तथा-शक्ती-सामर्थे सत्याम्-विद्यमाना- नागाइरक्खणे जह, कहणदोसे वि सुहलोगो ॥१॥ याम् उपेक्षा अषधीरणा चशब्दो-हेन्वन्तरसमुच्चये, युज्यते | गत्तातडम्मि बिसमे, टुसुयं पिच्छऊण कीलतं । घटते, न-नैव महात्मनो-जगदगुरोर्युगादिदेवादेर्यस्मादेवं तप्पचवायभीया, तयाणपट्टा गया जणणी ॥२॥ तस्मात्कारणानेषां परस्परेण विनश्यतामुपकारोऽनयंत्राणम् विट्ठो यती नागो, तं पर इंतो दुनो य खडाए। सदुपकारस्तस्मै तदुपकाराय तत्पदानम्-राज्यदानम् तो कहिओ तो तह, पीडा' घिसुद्धभावाए ॥३॥" गुणावहम , राज्यहातुरुपकारकमेव न पुनर्दोषावहम् । परस्मै अधिकदोषनिवारणार्था प्रवृत्तिरस्य किश्चिदोषवस्यपि म एवं परार्थम् परोपकारार्थमित्यर्थः, दीक्षितस्य कृतनिश्चयस्य | दुऐत्येतस्य पक्षस्याभ्युपगमे बाधामाहपरार्थोचतस्येत्यर्थः, अस्य-जगद्गुरोः विशेषण-सुतरां इत्थं चैतदिहैष्टव्य-मन्यथा देशनाऽप्यलम् । सामान्यराज्यदायकापेक्षया जगदगुरोर्भुवनमर्नुः जिनस्येति,
कुधर्मादिनिमित्तत्वा-दोषायैव प्रसज्यते ॥ ८॥ अनेन च राज्यप्रदानस्य महाधिकरणस्वभावत्वं व्युवस्तम् । तदानस्यैव महाधिकरणत्वेन प्रसाधनतः परोक्तो महाधिकर
इत्थं चैतदिहैव अनन्तरोक्तेन गुरुतरानर्थनिवारकत्वलक्षणेणत्वलक्षणो हेतुरसिद्ध इत्युक्तम् , तदसिद्धेश्च राज्यादिदाने
न चशब्दोऽवधारणे एतदनन्तरोदितं राज्यप्रदानादिकं वस्तु दोष एवेत्यपहसितमिति ॥ ४॥
इह-प्रक्रमे पटव्यम्-अभ्युपगन्तव्यम् , अन्यथा-एतस्यानराज्यादिदानेषु दोष एवेत्यत्रादिशब्देन विवाहा
भ्युपगमे देशनाऽपि-तत्वप्ररूपणाऽप्यास्ताम् राज्याविदानं दिव्यवहारदर्शनं भगवतः सदोषमित्यास
दोपायैवेति योगः, अलम्-अत्यर्थम् । कुतः इत्याह-कुधर्माः___ जितम् । तत्र परिहारातिदेशमाह
शाक्यादिप्रवचनानि आदिर्येषां-श्रुतचारित्रप्रत्यनीकत्वादि
भावानां ते तथा तेषां निमित्तं हेतुस्तद्भावस्तत्त्वं तस्माजिनदेएवं विवाहधर्मादौ, तथा शिल्पनिरूपणे ।
शना हिनयशतसमाकुला, नयाश्च-कुलप्रवचनालम्बनभूतान दोषे घुत्तमं पुण्य-मित्थमेव विपच्यते ॥५॥ दोषायैव अनर्थायैव न पुनर्गुणाय प्रसज्यते-प्राप्नोति । न चयथा राज्यादिदाने न दोषो महाधिकरणत्वाभावात् गुणाव- भगवद्देशनाया अनर्थनिबन्धनत्वमम्युपगन्तव्यम् अनन्योहत्वाच, एवम्-अनेनैव प्रकारेण विवाहः-परिणयनं तद्रपो- पायत्वेनार्थप्राप्तेरभावप्रसङ्गादिति ॥ ८॥ हा० २८ अष्ट। धर्म:--समाचारो व्रतबन्धो वा विवाहधर्मः, तदादौ-तत्प्र- रजचिंध-राज्यचिट-न। मुकुटचामरादिषु,प्रव०१द्वार। भृतिके आदिशब्दाद्राजकुलग्रामधादिपरिग्रहः, तथा
रजजिया-राज्यार्या-स्त्री० । स्वनामख्यातायामाथिकाशब्दः समुच्चये शिल्पनिरूपणो-घटलोहचित्रवस्त्रनापित
याम् , महा। व्यापारोपदर्शने, किमित्याह-न दोषः, नैवाशुभकर्मबन्धलक्षणं दूषणमस्ति भगवतः । इह प्रतिज्ञायां हेतुमाह--हि
सारासारमयाणिता, भगीयत्थत्तदोसओ। शब्दो-यस्मादर्थः, ततश्च यस्मादुत्तमम्-प्रकृष्ट तीर्थकरना
वयमेतेण विराए, पावगं जं समअियं । मकर्मलक्षणं पुण्यम्-शुभकर्म इत्थमेव-अनेनैव विवाह
तेणं तीए अहं ताए, जा जा होइ नियंतणा। शिल्पादिनिरूपणप्रकारेण विपच्यते विपाकं याति स्वफलं नारय-तिरिय-माणुस्से, तं सोचा को घिई लमे । ददातीत्यर्थः ॥ ५॥
कथानकम्इहाभ्युपचयमाह--
से भयवं! का उण सा रज्जज्जिया किंविवाया । तीए अकिं चेहाधिकदोषेभ्यः, सचानां रक्षणं तु यत् । .
गीयस्थत्तदोसेणं घयमेत्तेणं पि, पावं कम्मं समज्जिय। जस्स उपकारस्तदेवैषां, प्रवृत्यङ्गं तथाऽस्य च ॥६॥
णं विवागयं सोऊणं को धिई लभेज्जा । गोयमा! णं
हेव मारहे वासे भद्दो नाम आयरियो अहेसि , तस्स नागादे रचणं यद-द्गाद्याकर्षणेन तु ।
य पंचसए साहणं महाणुभागाणं दुधालससप निग्गन्थीम् । कुर्वन्नदोषवांस्तद-दन्यथाऽसम्भादयम् ॥ ७॥ तत्थ य गच्छे चउत्थरसियं ओसावणं तिदंडोऽचित्तं नागादेः-सर्पगोनसादः सकाशाद्रक्षणम्-पटपुत्रादित्राणम् च कदिनोदगं विप्पमोतुणं चउत्थं न परिभुज्जा , अयत्-यथा गर्तादेः-श्वभ्रादेः सकाशाद् आदिशब्दात्सोपा- नया-रज्जा नामाए अज्जियाए पुव्बकायअसुहपावकम्मोनपङ्कत्यादिपरिग्रहः,आकर्षणमाक्षपण गर्ताद्याकार्षणं तेना- वपण सरीरगं कुट्टवाहीए परिसडिऊण किमिएहिं समुदिधिकरणभूतेन हनुजानुप्रभृत्यङ्गघर्षणलक्षणानर्थकरणेनान्य- सिउमारखं । अहऽनया परिगलंतपहरुहिरतर्पु ता रज्जजिथारक्षणस्यासम्भवादिति भावः । तुशब्दोऽपिशब्दार्थः,कुर्वन् यां पासिया ताओ य संजईश्रो भणति । जहा-हालाहलविदधद्रक्षणमिति योगः, (न)-नैव दोषवान्-दृषणवान् मात्रा- दुकरकारगे किमेयं ति, ताहे गोयमा! पडिभणियं तीए दिरिति स्टान्तः। अथ दार्शन्तिकमाह-तत्-तथा राज्यादि| महापावकम्माए भग्गलक्खणसंजमाए रज्जज्जियाए । जयपन्छन् घर्षणतुल्यानथसम्भवेऽपि नागादिरक्षणकल्पमहान-1 एएणं फासुगपाणपणं सेविज्जमाणेणं विणटुं मे सरी
१२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org