________________
अभिधानराजेन्द्रः। रंदण-रन्त्वा-अव्य० । क्रीडित्वेत्यर्थे , क्त्व इयणौ ॥ ८ रग-रक्त-त्रि० । रक्त, "गो वा" ॥८॥२॥१०॥ रक्तशब्दे संयु
।४।२७१॥ति हत्यादेशः। पक्षे-रत्वा । प्रा०४ पाद। | तस्य गो वा भवति । इति क्रस्य गः। प्रा० अनादौ शेरंध-रन्ध्र-न० छिद्रे, दूषणे च । व्य०७ उ० । शा० । “विवरं | षादेशयोर्तुित्वम् ॥ ८ । २।८६॥ इति गस्य द्वित्वम् । रग्गो। कुहरं धं, कुच्छिन्नं अंतरं कुडिल्लंच" पाइ० ना०६३ गाथा।
नील्यादिभी रजिते, प्रा०२ पाद। रंधण-रन्धन-न० । अन्नादीनां पाचने, प्रव० ३८ द्वार | शा० ।
| रग्गय-देशी-कौसुम्भरक्तवस्त्रे, दे० ना० ७ वर्ग ३ गाथा। रन्धनविषयकविशेषपरिज्ञानरूपे ५१ स्नीकलाभेदे, कल्प०१ "रग्गयं च नवरंग" पाइ० ना०२६१ गाथा। अधि०७ क्षण।
रडखोल-दोलि-धा० । उत्क्षेपणे, दुल-स्वार्थे णिच् । दुले र(म्म)म-गम-धा० । गतौ, गमे ई-अइच्छाणुवजावज- रङ्लोलः॥८॥४॥४८॥ दुलेः स्वार्थे ण्यन्तस्य रखोलसोकुसाकुस-पचड़-पच्छन्द-णिम्मह-णि-णीण-णीलुक्क-प
इत्यादेशो वा भवति। रखोलइ । दोलह । दोलयति । प्रा०। दम-रम्भ-परिमल-बोल-परिचाल-णिरिणास-णिवहावसे- रचिय-रचित-त्रिका निहिते, सकारचनाविशेषे, प्रश्न०३ हावहराः॥४॥१६२॥ इति गमधातोरम्भादेशे वा । रम्भा ।। आश्र० द्वार । गच्छति, प्रा० ४ पाद । अन्दोलमफलके, दे० ना० ७ वर्ग १ | रच्छामअ-देशी-शुनि, दे० ना०७ सर्ग ४ गाथा। गाथा।
रज्ज-राज्य-न० । यावत्सु देशेषु एकभूपतेराशा तायदेशरंभा-रम्भा-स्त्री० । वैरोचनेन्द्रस्य बलेरप्रमहिण्याम् , शा०२
प्रमाणे राष्ट्रे , वृ० ४ उ० । जीत० । उस० । शा श्रु० ३ वर्ग १ अ० । भ० । कदल्याम् , “ रंभा कयली"
राजादिपदार्थसमुदाये, “स्वाम्यमात्यश्च राष्टं च, कोशो दुर्ग पाह० ना० २५४ गाथा।
बल सुहृत् । सप्ताङ्गमुच्यते राज्यं , बुद्धिसत्त्वसमाश्रयम् रक-रक-न० । वृषभादिशब्दकरणे, अनु० ।
॥१॥"भ०१५ शाराग०। कल्प० । नृपत्वे, तं० । रक्ख-रचस-पुं० । राक्षसे, “ रयणियरजाउद्दाणा, कव्वाया। प्रभुतायाम् , स्था०५ ठा०३ उ०। कोणवा रक्खा" पाइ० ना० ३० गाथा ।
ऋषभः स्वपुत्रादिभ्यो राज्यं दत्तघानत्र दोषविचारः। रखंत-रक्षत-त्रि० । अन्यायात् रक्षां कुर्वति, औ०भ०।। एवं जगद्गुरुविषयां महादानविप्रतिपत्तिनिरतस्यैव राज्य
दानविषयां तां निरस्यन् परमतं तावदाहरक्खण-रक्षण-न० । आहारादिना उपजीव्ये, सूत्र०१ श्रु०४
अन्यस्त्याहाऽस्य राज्यादि-प्रदाने दोष एव नु। अ०१ उ। तंगसम्यक्त्ववतानामनुपालनोपाये, ध१२ अधिक
महाधिकरणत्वेन, तत्त्वमार्गे विचक्षणः ॥१॥ रक्खस-राक्षस-पुं० । मांसास्वादनपरे,उत्त०१६ अ० व्यन्त
अभ्यस्तु-जगद्गुरुमहादानपूर्वपक्षवाद्यपेक्षया, अपरः पुनविशेषे, उत्त० पाई०१६ अ० औ०। प्रश्न स्था। सूत्र
र्वादी पाहते अस्य-जगद्गुरोः राज्यादिप्रदाने-स्वप्रव०।ौ०।सा व्यन्तरमात्रे,सूत्र०१ श्रु०१२ अाप्रशा। पुत्रादिभ्यो नरनायकत्वकलत्रकलाकर्मशिल्पप्रभृतीनां वित
रक्खा समासमो दुविहा परमाता, ते जहा-पज्जत्तगाय, रणे दोष एव-प्रशुभकर्मबन्धलक्षणं दूषणमेव । तुशब्दः-पूरणे अपजत्तगा य । प्रज्ञा०१ पद।
केन हेतुनेत्याह-महा-तद्गुरुकमधिकरणं च-दुर्गतिहेस्वनुराक्षसाः सप्तविधा प्राप्ताः , तद्यथा-भीमा १ महाभीमा २|
ठानं महाधिकरणं तद्भावस्तत्त्वं तेन, राज्यादिप्रदानं हि
महाधिकरणं महारम्भमहापरिग्रहकुणिमाहारपञ्चेन्द्रियवधाविघ्ना३ विनायका जलराक्षसा५ राक्षसराक्षसा६ ब्रह्मरा- दिहेतुत्वात्तस्य अग्निशस्त्रादिदानमिवेति दृष्टान्तोऽभ्यूह्यः । क्षसा७ । प्रशा० १ पद । अहोरात्रस्य त्रिंशे मुह च ।। क एवमाहेत्याह-तत्त्वमार्गे-वस्तुपरमार्थाध्वनि परिच्छेत्सव्ये कल्प०१ अधि०६क्षण । चं० प्र० । ज्यो । जं.। स०। अविचक्षणः-अपण्डितः । अविचक्षणत्वं चास्य वक्ष्यमाणरक्खिय-रक्षित-त्रि० । गुप्ते, स्था० ६ ठा० ३ उ० । उत्त। राज्यदानादिहेतोरपरिज्ञानादिति । अथवा-विचक्षण इत्युपदुर्गतिपतनात् निवारिते, उत्त० १५ अ० । प्रश्न । हासवचनमिति ॥१॥ अनुयोगचातुर्विध्यकारके सोमदेवेन ब्राह्मणन रुद्रसोमायां
उत्तरमाहभार्यायां जाते आर्यवर्यशिष्ये पूर्वधरे सूरी। प्रा०म० अ०। अप्रदाने हि राज्यस्य, नायकाभावतो जनाः। प्रा० चू०। (तत्कथा 'अज्जरक्खिय' शब्दे प्रथमभागे २१२
मिथो वै कालदोषेण, मर्यादाभेदकारिणः ॥२॥ पृष्ठे प्रत्यपादि) “वन्दामि अजरक्खिय-खमण थियचरित्तसव्वस्सो। रयणकरंडगभूओ, अणुओगो रक्खिो जेहिं
विनश्यन्त्यधिकं यस्मा-दिहलोके परत्र च । ॥१॥"। नं०। आर्यसुहस्तिनो द्वादशशिष्याणां सप्तमे, कल्प
शक्ती सत्यामुपेक्षा च, युज्यते न महात्मनः ॥३॥ २ अधि० क्षण।
तस्मात्तदुपकाराय, तत्प्रदानं गुणायहम् । रक्खिया-रक्षिता-स्त्री०। धनेन सार्थवाहेन भद्रायां भार्यायां |
परार्थदीक्षितस्यास्य, विशेषेण जगद्गुरोः ॥ ४ ॥ जनितस्य धनगोपाख्यपुत्रस्य भार्यायाम् , शा०१ श्रु०७ मा अप्रदान-पुत्रादिभ्योऽवितरण सति, हिशब्दः-पूर्वपक्षपअष्टादशतीर्थकरस्य स्वनामख्यातायां प्रवर्तिन्याम् , ति०।।
रिहारभावनार्थः, गज्यस्य-भूपतित्वस्य नायकाभावतःरक्खी-रक्षी-स्त्री० । अष्टादशजिनस्य स्वनामख्यातायां प्रव
स्वामिकाभावात् जनाः-लोकाः मिथ:-परस्परेण विनश्यतिन्याम् , प्रश्न १ आश्र द्वार ।
स्तीति योगः । वैशम्दा वाक्यालङ्कारे । कालदोघेण-अवसर्पि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org