________________
( ४७५ ) अभिधानराजेन्द्रः ।
रोहरण
गाहा---
सुहपुत्ती जाए, एसेव गमो उ होइ खायन्वो । समवोसट्टे, सुच्चे अवरम्मि य पदम्मि ॥ २८८ ॥ मुहपोत्तीए खिसेज्जा एसेव गमो । वोलट्ठेसु पुण्यावरपसु ।
सूत्रम्
जे भिक्खू रयहरणं अट्ठेिइ अहितं वा साइज ७८ हिट्ठायं साम सखिसेज्जवेढिए चेव उवविसं पयं श्र हिट्ठा मासलहुं, आणादिया य दोसा ।
गाहा-
तिरहं तु विकप्पाणं, अतराएण जो अधिट्ठेजा । पाउंछणगं भिक्खु, सो पावति आगमादीणि ॥ २८६॥ दोहि विखिसिजसोहिं, एक्केण व वितियततियपादेहिं । raat area rai, दोहि वि पासेहि दोस्ति भवे । २६० | इमे तिरिए विकप्पा दोहि वि उवविसति एक्को विकल्पो, एगेण वा वितियो विकल्पो, दोस्रु विकप्पेसु परिहयासुश्रवक्कमति ततिय विकप्पो । श्रहवा - मग्गतो ति पिट्ठतो कमति एगो विगप्पो, दोसु पासेसु पुतोरूपसु श्रक्कमति । एते दो विगप्पा, एते वा तिनि ।
गाहा
बितियपदमणप्पज्झे, अधिठेजा कुट्टिते व अप्पज्झे । जाते वा वि पुणो, मूसगतेणादिमादीसुं || २६१|| मूसगेण वा कुट्टिज्जाति, तेणगेण वा हरिजति, श्राद्ग्गिहरातो चतुरूवाणि वा हरेज्जा पडिणीओ वा तेरा अधिट्ठेजा ।
सूत्रम्
जे भिक्खू रयहरणं उसीसमूले ठवर ठवंतं वा साइजइ । ७६/ सीसस्स समीवं-उवसीसं वकारलोपात्, स्थानयात्री मूलशब्दः । सीसस्स वा उक्खंभग उसीसवणं क्विो सु
डिसेधितं सेवमाणे, श्रजेति पावतिः मासियं, परिहरणं परिहारो चिट्ठति जम्मि तं ठाणं लहुगमिति उवघातियं । सूत्रम्
जे भिक्खू रयहरणं तुयट्टेइ तुयट्टंतं वा साइजइ ||८०||
गाहा
जे भिक्खू तुयते, रयहरणं सीसए ठवेजाहि ।
व मग्गतो वा, गमगपासे सिम वा ॥ २६२॥ त्वग्वर्त्तनं वट्टणं शयनमित्यर्थः, वामपाले दाहिणपासे वा उवरि हत्थदसं पादमूले वा ठवेति ण केवलं णिवरणो णिसरणो वा पुरश्रो मग्गश्रो वा वामपासे ठवेति ।
गाहा
सो आणाप्रणवत्थं, मिच्छत्तविराहणं तहा दुविहं । पावति जम्हा तेणं, दोहि ण पासम्म तं कुञ्ज || २६३ || तम्हा ताणि णिवण्णो णिसरणेो वा दाहिणपासे अधोद
करेज |
गाहा
पितिपद मणप्पज्भे, करेज अवि को वि नेव अप्पज्झे ।
Jain Education International
रंतिदेव
प्रवास सति मूसग, तेलगमादीसु, जाणमवि | २६४ | नि० चू० ५ उ० । पं० व० ।
रजोहरण-प्रयोजनमाह
आयाणे निक्खेवे, ठाणनिसी अणतु अट्टसंकोए ।
पुव्वि पमअड्डा, लिंगट्ठा चैव रयहरणं ।। ८१५ ॥ श्रादाने - ग्रहणे कस्यचित् निक्षेपे मोक्षे स्थाननिषीदनत्वग्वर्त्तनसङ्कोचनेषु पूर्वम्-श्रादौ प्रमार्जनार्थं भूम्यादेर्लिहार्थ चैव साधो रजोहरणं भवति इति गाथार्थः । पं०
व० ३ द्वार ।
अविही नियंसत्तरी परं पहरणदंडगं वा परिभ्रंजे चउत्थं सहसा रयहरणं खंधे निक्खवर उवद्वावणं, अंगं वा उवंगं वा संवाहावेज खवणं रयहरणं ! वामुस्संगे धरेह चउत्थं । महा० : चू० ।
ऋतुबद्धे रजोहरणं प्राह्यं वर्षासु पादलेखनिका । पं० भा० १
कल्प |
रंक-रङ्क-पुं० । कृपणे, स्था० ५ ठा० ३ उ० ।
रंकय - रङ्क(क) - पुं० । बलभीपुरवास्तव्ये श्रेष्ठिनि यो रत्नजटितकङ्कणलुब्धेन बलभीपुरराजेन शिलादित्येन पराभूतः गजनीपति म्लेक्षराजमानीय तद्राजविनाशाय निमित्तमभूत् । ती० १६ कल्प |
खोलिर - दोलक - त्रि० । उत्क्षेपके " रंखोलिरं पट्टोलिरं "
1
पाइ० ना० १८६ गाथा ।
रंग-रङ्ग-न० । नाटथस्थाने, व्य० ८ उ० । 'रायाए रंगोवजीवि याए' आ० म० १ श्र० । मल्लयुद्धमण्डपे, कल्प० १ अधि० ५ क्षण । रङ्गमण्डपे, “ रंगो पिच्छाभूमी ” पाइ० ना० २७२ गाथा । रक्तावयवच्छविविचित्ररूपे, दश०२ अ०। स्था०। वृ० । पुणि, दे० ना० ७ वर्ग १ गाथा । रंगण - रङ्गण-पुं० । रङ्गणं रागस्तद्योगाद्रङ्गणः । जीवे, भ०
२००२ उ० ।
रंज - रञ्ज - धा० । रागे । रञ्जे रावः ॥ ८ । ४ । ४६ ॥ इत्यनेन रज्जेर्यन्तस्य रावादेशो वा । रावेइ । रज्जेह । प्रा० ४ पाद । रंजण - रञ्जन - न० | रागे, शा० १०५ श्र० । घटे, दे० ना० ७ वर्ग ३ गाथा । कुण्डमिति केचित् । दे० ना० ७ वर्ग ३ गाथा । पाइ० ना० २२२ गाथा ।
For Private
रंडक - राण्डक्य- पुं० । रण्डकर्ण्यपत्ये, राण्डक्यो नाम भोजः कामात् ब्राह्मणकन्यामभिगम्यमानः विनष्टः । ध० १ अधि० । रंडा - रण्डा - स्त्री० । मूषिकपर्याम् वाच० । विधवायाम्,
महा० २ चू० ।
रंडिया - रण्डिका - स्त्री० । व्यभिचारिण्यां स्त्रियाम्, तं० । रंदुअं- देशी- रज्जौ, दे० ना ७ वर्ग ३ गाथा ।
रंतिदेव - रन्तिदेव- पुं० । चन्द्रवंशे स्वनामख्याते नृपे, “यो मचुम्विशिखरं मनोहरं रन्तिदेवतटिनीतटस्थितम् । द चैत्यमवलोक्य Tः, शैत्यमाशु ददति स्वचक्षुषोः ॥ १॥" ती० ४३ कल्प |
3
3
Personal Use Only
www.jainelibrary.org