________________
रोहरण अभिधानराजेन्द्रः।
रोहरण गाहा
_णिज्जुत्तीए इमा गाहाकंड्सगबंघेणं, जइवा इतरेण जो उ रयहरणं । दव्वे खित्ते काले, भावेऽपि य वच्चमुंज अणिसिटुं। बंधति कंडूसो पुण, पट्टओ आणादिणो दोसा।२७५। | बितिओऽवि य आएसो, विदिमं गुरुजणेण॥२८॥ आणाहणो दासा मासलहुं च । इमे दोसा
पंचतिरित्तवञ्चेसु, अञ्चित्तं दुल्लभं व दोसुं च । गाहा
भावम्मि वाममोल्ला, अणणुमातं च जं गुरुगा ॥२२॥ अतिरेगउवधिअधिकरण-मेव सज्झायज्माणपलिमंथो ।
दव्यतो पंचराहं अहरितं उरिणयं उट्टियं सणय बच्चयं कंड्सगबंधम्मि य, दोसो लोभे पसजणता ॥ २७६ ॥
मुंजपिचं वा, पतेसिं पंचराहं परतो णाणुन्नातं । दोसु खेतअतिरेगोवधी निरुवोगताए य, अधिकरणं तस्स सि- कालेस जंअश्चित्तं दलभं वा तं जाणमातं.भावतो जं वरणव्वणधोवणबंधणमुवणेहि सुत्तत्थपलिमंथो, लोमे य पसं
किट्ट महग्घमोल्लं वा तं णो तित्थकरहिं णिसिटुं ण दत्तगो, गडेहि य विस्सरिएहि य अधितो भवति ।
मित्यर्थः । अहवा-बितिो श्राएसो जं गुरुजणेण नो अणुगाहा
सायं तं अणिसिटुं। बितियपदमणप्पज्झे, असतीए दुबले अपडिपुग्मे ।।
गाहाएतेहि कारणेहिं, संबद्धे कप्पती काउं ।। २७७ ॥ एतेसा-मम्मतरं, रयहरणं जो हरिज अणिसिद। एगम्मि पएसे दुचलं ताहे पडिसडिं करेति अपडिपुत्रं आणा य विराहणया, संजममुच्छा य तेणादी।।२८३॥ था तेण घेढेत्ता हत्थपूरिम करेति, एतेहिं कारणेहि तथेव- । थिग्गलकरेण संबद्ध करेइ जेण पुण पडिलेहणा भवति।।
महग्घाण वराणुकि? वा मुच्छा भवति । रागो रागेण संजम
विराहणा तेणादिपहिं वा हरिजति । अविधिबन्धने निषेधसूत्रम्
गाहाजे भिक्ख रयहरणं अविहीए बंधा बंधतं वा साइजइ।७२।
बितियपदमणप्पज्झे, घरेज अवि कोवि नेव अप्पज्झे । अवस्सगादि अववादियव्वो।
जाणते वावि पुणो, धरेज असिवादिणेगागी ॥२८४॥ सूत्रम्जे भिक्खू रयहरणस्स एक्कबंधं देयइ देयंतं वा साइजइ ।७३।
असिवेण एगागी जातो, तेन कस्स णिवेए गुरूणऽस्थि, एवं
अणिसिटुं पि धरेज। एगबंधो पगपासियं ।
रजोहरणं व्युत्सृष्टं धरतीति । सूत्रम्सूत्रम्जे भिक्खू स्यहरणस्स परितिमि बंधणे देएड देयंतं वा।
जे भिक्खू रयहरणं वोसटुं धरेइ धरंतं वा साइजइ ॥७६।।
गाहासाइजइ ।। ७४ ॥
आउग्गहखेत्ताओ, परेण जं तं तु होति वोसट्टे । तिपासितातो परं चउपासियादि, प्राणादियो य दोसा | बहुबंधणे सज्झायज्झाणे य पलिमंथो य भवति । एतसि
ओरेणमवोसटुं, वोसद्वधरंत आणादी ॥ २८५ ॥ तिराह वि सुत्ताण इमो अत्थो ति।
बोसटुं णाम जं आउग्गहारो परेण,जं पुण अनुग्रहे वट्टति तं गाहा
अवोसटुं आयपमाणं खेनं श्राउग्गहो इह पुण रजोहरणं पतिएहवरिं पत्र्याणं, दंडतिभागस्स हेद्रुतो उवरि । दुश्च समंततो हत्थो हत्थाओ परंण पावति ति वोसटुंभमति। दोरेण असरिसेणं, संतरणं बंधणाणादी ।। २७८ ।।
वोसट्टधरणे इमे दोसा
___ गाहादंडतिभागस्स जति हेटो बंधति उरि वा असरिसेण वा दोरेण अतिब्बो दूरण बंधे तीएण वा संतरं दोरं करेति, तो मूइंगमादिखइते, अपमजंते तु ता विराधेति । आणविणो दोसा । सब्बेसु मासलहुं । जम्हा एते दोसा: सप्पे व विच्छुगे वा,गेएहति खइए य आताए ॥२८६॥ गाहा
मुइंगा-पिपीलिका एताहि खइता, श्रादिसद्दाता मक्कोडगातम्हा तिपासिए खलु, दंडतिभागे उ सरिसदोरेण ।
दिणा जइ अपजिउं रयोहरगण कंडूयति तो तं विगहेति,
रयहरणं अप्पहेंता वा सहसा कंडूयति तो विराहेति, अरयहरणं बंधेजा, पदाहिण-णिरंतरं भिक्खू ॥२७६।।
थ सप्पो बिच्छुगो वा अागतो जाव रयहरणं गेगहति बितियपदमणप्पज्झे, संघे अविकोविते व अप्पज्झे ।
ताव खातो मतो आयविराहणा। जाणते वावि पुणो, असती सरिसस्स दोरस्स ।।२८०॥
गाहाअराणासति तजातीयस्स।
बितियपदमणप्पज्झे, वोत्तुल्लगिलाणसंभमेगतरे। अनिसृष्टधारणे दोषः। सूत्रम्
असिवादी परलिंगे, वोसटुं जा धरेजाहि ॥ २८७ ।। जे भिक्खू रयहरणं अणिसिद्ध धरेइ धरंतं वा साइजइ ७५॥ |
अणप्पज्झो धरेति, धाउं वा जाव ओदब्बादि नेह संतरणे अणिसिटुं णाम-तित्थकरेहि अदिराणं तस्स मासलहूं, प्रा| वा उन गिलाणो गिलाणपडिरयगो वा उच्चत्तणार कारणेहि लादियो य दोसा।
वोसिटुं पि धरेजा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org