________________
( ४७० ) अभिधानराजेन्द्रः ।
रोहरण
सागर वच्चयपिप्पए मुंजविप्पए नाम पंचमे ॥ ३० ॥
अथास्य सम्वन्धमाह
उदितो खलु उकोसो, उबहिं मज्झिममिदाणि वच्छामि । संखा व एस सरिसी, पाउंड सुत्तसंबंध ।। २७५ ।। उदितो भणितः खलु अनन्तरसवे और्थिको मौलिककल्परूप उपधिः, इदानीं तु मध्यम उपधिः - रजोहरणलक्षणमहमस्मिन् सूत्रे वक्ष्यामि । यद्वा अनयोः सूत्रयोर्या पञ्चलक्षणा सङ्ख्या एषा सदशी वस्त्राणां रजोहरणानां च तुल्या, अत इदं पादप्रोञ्छनं रजोहरण तद्विषयं सूत्रमारभ्यतेः एप सम्वन्धः, अनेन सम्बन्धेनायातस्यास्य ( सूत्रस्य ३०) व्याख्याकल्पते निन्यानां निग्रन्थीनां इमानि पञ्च रजोहरणानि धारयितुं वा परिहर्तुं वा । तद्यथेत्युपदर्शनार्थः । श्रर्णिकम् ऊर्णिकानाम्, ऊर्णाभिर्निर्वृत्तम् किम् । उपरोमनिर्वृत्तम् श्रौष्टिकम्, सानकं सनवृक्षजातम् । वल्कलाजातं बल्कलस्ट विशेषस्तस्य 'विष्पकः' कुट्टितस्त्वग्रूपः तेन निष्पन्नं वल्कलविष्पकम् मुञ्जः शरस्तम्वस्तस्य विष्पकाद्यातं पुञ्जविष्पकं नाम पञ्चमम् इति सूत्रार्थः ।
अथ भाष्यविस्तरः
1
अभंतरं च ब हरति रयं तेरा होइ स्वहरणं । तं उम्म उट्टि सायं वचयविष्पं च मुंजं च ॥ ३७६ ॥ यस्माद् श्रभ्यन्तरं वाह्य च रजो हरति तेन रजोहरं भवति । तत्र यद्वा रजो हरति तदाभ्यन्तरं कथं पुनरपह रतीति, उच्यते रजोदरशेन प्रमार्जित भूमा आदाननिक्षेपाद्रयः संयमापारा विधीयन्ते अकर्मरूपमा भ्यन्तरं रजो हरति, अतः कारणे कार्याध्यारोपं विधाय सद्याभ्यन्तररजोहरने उ " संजमजोगे रोहरा तेसि कारणं जेणं । स्यहरणं उपयारा, संजम भन्नइ रकम्" तथ थिमीकि किस शान वञ्चकचिप्पकम, मुखविष्पकं चेति । तत्राद्यानि त्रीणि सुप्रसिद्वानि, अन्त्यद्वयं व्याख्यानयतिचकमुझे कति विष्पितुं तेहि भूयए गोणी । पाउरयत्थरयाणि य करेंति दोमं ममास ॥ ३७७ ॥ क्वचिद्धर्म्मच भूमिकादौ देशे यच्च दर्भाकार तृविशेष मुजे शरस्तच प्रथमं चिकिया बिन्दा तदीयां यः क्षेोस्त कत्तयन्ति नतस्तै सबै असश्च गोणीवारका भूयते प्रास्तानि च देश-देशविशेषमासा कुर्वन्ति, अनिष्पर्ण जोहर वचक मुकिं वा भण्यते ।
।
रहरणमगम, परिवाडीए व होति गहणं तु । उप्परिवाडीगहणे, अनि मासि लहु ।। ३७८ ।। रजोहरणपञ्चकस्यानन्तरोक्तस्य परिपाटिकया ग्रहणं भवति व्यत्ययपरिपाख्यातु आपने मासिकं लघुकम् । का पुनः परिपादिरित्याह
1
तिचिहोमि असई, उट्टियमादी महाधरणं तु । उपपरिवाडीगहणे, तत्थ वि सहाणपच्छितं ॥ ३७६ ॥ यथा कृतादिशत्रिमिती यथा कृत लाभवर्गः प्राग्वत् द्रष्टव्यः । अधोर्षिकं न प्राप्य
Jain Education International
aa
रोहरण कादीनामपि चतुर्णा यथाक्रमं ग्रहणं धारण वा कर्त्तव्यम् । अथोर परिपाटया यथोक्तव्यत्यासेन ग्रहणं करोति ततस्तत्राऽपि स्वस्थानं प्रायश्वितं मध्यमोपधिनिष्पनं लघुमासिकमिति भावः ।
पन
लकाः
आह- किमर्थं प्रथममौलिकं स्तूयतेउट्टणा कुत्थंती, ओल्ला रयरेसु मुद्दवं णत्थि । तेोमयं पत्थं असतीए उक्कम्मं कुजा || ३८०|| 'उट्टसरा 'त्ति उष्ट्रिकसणकरजोहरणके वर्षाकाले व्यवधारितवृष्टिकायेनार्द्रीभवने सति कुध्यतः, ततश्च कसम्मूर्छनादयो दोषाः, प्रमार्जनाकार्य च न भवति । अधाणाऽपि प्रमाजने कृते सति दशिकान्तेषु गोप्रतियध्यन्ते । मलिनीभूते च तत्राप्कायवियोमार्दवं नास्ति, स्वभावत एव कठिनत्वात् तेन कारणेराधना तथा इतरयोर्वप्यकमुजविष्यकारजोहरणनौकर जो हर समष्टिकादिभ्यः प्रशस्तम् । श्रर्थिकस्यासत्यभावे उत्कर्म कुर्यात् श्रष्ट्रिकादीम्यपि यथालाभ गृह्णीयादिति भावः ०२४० स्था० (द्वितीयरजोहरप्रयोजनम् उपदिशब्दे द्वितीयभागे २०६६ पृष्ठे दर्शितम् ) " जन्तवो बहवः सन्ति, दुर्दर्शा मांसचक्षुषाम् । तेभ्यः स्मृतं दयार्थ तु, रजोहरणधारणम् ||१||" उत्त० ३ ० । ० । रजोहरी दारुदकं गृहीयात् सूत्रम्
4
जे भिक्खु दारुदंड पायपुंगवं गिरहद्द गिरहंतं वा साइज ।। १ ।।
·
5
जेत्ति - गिद्दे से भिक्खू - पूर्वोक्तः दारुमत्रो दंडो जस्स तं दारुदंडयं पादे पुंछति जेण तं पाउपुंछ, वा पट्टो य निसिजयजियं रथीहरणमित्यर्थः ।
तं जो करे करते वा साइज ।। २ ।।
तं जो करेति करतं वा सातिजति तस्स मासलहुं षच्छित्तं, एस सुत्तत्थो । एयं पुरण सुत्तं श्रववातियं । दावित्थरो गाहा
,
पाउंछणगं दुविधं उस्सग्गियमाववातियं चैव । एकेक पि यदुविधं व्यापात वाघानं ॥ ४ ॥ पाउंछ-- श्री हरणं तं दुविधं - उस्सग्गियं, श्राववातियं च उस्सग्गियं द्विविधं व्यापातियं वाघातियं च । आवासिय च दुविधं विघातितं वाघातितं च । एतेसिं वक्वाणमियां भसति । गाहाजं तं सिध्यायानं तं एवं उमियं तु गाव बाघातडियं पुरा म पप्पय मुंजविष्यं च ॥ ५ ॥ जं उस्सग्गियं णिव्वावातितं तं एवं ति उमियं भवति । इयालि उस्सगोयापातियं भगति तस्सेव थ गाओ दिसाम्रो असति तस्सेव उदसाओ, असति तस्सेवाओ सिस्से ददसाओ। विदर्भानिर्भवति । अतिरसे मुं दिसाथ नया बिगिन्ति वा कुट्टितो ति या एगई। अनि रिस उनि पट्टो एगंगदोषगंगासति उपादि उसका या सगादिपनि उदिखाओ काव्या । एते उग्गाचा प्रकारा अभिहिता इत्यर्थः ।
For Private & Personal Use Only
www.jainelibrary.org