________________
रोहरण अभिधानराजेन्द्रः।
रोहरण इदाणीमववातिक द्विविधं भरणति-गाहा
पट्टए उस्मियादिदसा णेया। वञ्चगे वि एगंगियं उरिणयाअहवा तं तधहेवा, तण उवरिं दारुदंडगं होति । । दिदसा सव्वा कारेयब्बा , एवं मुंजादिसु वि । गवरं पेवाघाते अतिरेगो, इमो विसेसो तहिं होति ॥६॥
च्छे पट्टयं ण भवति । चोदक श्राह-गणु सणवच्चगादिजहा उम्सग्गितं णिवाघातं ओरिणयं, सवाघातितं च उ
पट्टगेसु कोसेजपट्टगादिदसा अणाइम्मा ? श्रायरियाऽऽह ता ट्टादिदसं भणियं अववातिकं तथा वक्तव्यमित्यर्थः। रोहरण
एव वरं ण दारुदंडयं पादपुंछणं । कहं ? जतो दारुदंडे य बपट्टयं दुणिसेजवजियं दारुदंडयमेव तं भवति । उस्सग्गिय
हु दोसा।
के य ते दोसा?-इमेअववातितवाघाते अइरेगो इमो, अण्णो वि दसाविसेसो भवति ।
इहरह वि ताव गरुयं, किं पुण भत्तोग्गहे अहव पाए । गाहा
भारे हत्थुवघातो, पडमाणे संजमा ताए ।॥ १३ ॥ उवरिनं मुंजयसा, कोसेज य पट्टपोत पिच्छे य । इहरहे त्ति विणा भत्तपाणण स्वभावेन गुरुरित्यर्थः, किसंबद्ध वि य तत्तो, एस विसेसो तु वाघाते ॥ ७॥ । मित्यतिशये , पुण-विशेषणे । जदा पडिग्गहे भत्तं वा रोहरणपट्टे दारुदंडे वा मुंजदसा भवति, मुंजदसाऽसति
पाणं वा गहितं तदा पुव्वगुरु ततो गुरुतरं भवतीत्यर्थः । कोसेज्जदसा, कोसेजो-बडो भएणति । तस्सासति दुगुल्ल
गुरुत्वात् हस्तोपघातः । पडमाणं गुरुत्वात् जीवोपघातं कपट्टदसा, तस्सासति पोत्तदसा, पोत्तदसासति मोरंगपिच्छ- रोति । पादोवरि पातोऽवघातं वा । चसद्दा-प्राणादो दो. दसा संबद्धे विय तत्तो ति ततः कोसेतगादिविगप्पेसु वि सं. सा, तम्हा-दारुदंडगं पायपुंछण न गेरिहयव्वं । कारणबंधासंबंर्धावकप्पेण रोहरणविकप्पा कार्याः। श्राद्यभेदा- ओ गेरहेज्ज। नामभावादित्यर्थः ।
इमे य ते कारणाचतुर्भङ्गार्थनिरूपणार्थ गाथाद्वयमाह
संजमखेत्तयथोवा, अद्धाणादिसु हिते विणढे वा । जं जं णिवाघातं, एगं तं उमियं तु घेत्तन्वं । पुव्वुत्तस्स उ गहणं, उमिदसा जाब पिच्छं तु॥१४॥ उस्सग्गियवाघातं, उट्टिय-सण-पप्प-मुंजं च ॥८॥ जत्थ श्राहारोवहिसेजा काले वा सति ततो अविरुद्धो यत्थ पूर्वार्द्धन प्रथमभाङ्गार्थः, पश्चार्द्धन द्वितीयभङ्गार्थः । उवही लब्भति तं संजमखेत्तं । तो असिवादिकारणेहिं बुगाहा
त्ता । सेस कंठं। णिव्बाघातऽववादी, दारुगदंड उप्पियाहि दसियाहि ।
तस्स इमो दंडोअववातियवाघातं, उट्टिय-सण-पप्प-मुंजदसं ॥६॥
वेणुमओ वित्तमओ, दारुमत्रो वा वि दंडगो तस्स । पूर्वार्द्धन तृतीयभङ्गार्थः, पश्चाद्धेन चतुर्थभङ्गार्थः । एवमेते
रयणीपमाणमेत्तो, तस्स दसा होति भइयव्वा ॥१५॥ चउरो भङ्गा विशेषार्थदर्शनार्थमर्थेनाभिधानप्रकारेण प्रद-| दसा तस्स भेजा, कथं-यद्यसौ बयोविंशाङ्गुलस्तदा पवा. यन्ते ।
कुला दसा । अथासो चतुर्विशाङ्गुलस्तदा अष्टाङ्गुला दसा । गाहा
यद्यसी पञ्चविंशाङ्गुलस्तदा सप्ताङ्गला दसा, दंडदसाभ्याम् अहवा उसग्गुसग्गिय, चउस्सग्गो य अववातं ।।
अहो कतमे द्वितीयभजनीयमित्यर्थः । अहवा उस्सग्गं वा, अववाअोवाइयं चेव ॥१०॥
गाहाउस्सग्गियर्याणव्याघातादि चउरो जे भेया त एव चतुरः तं दारुदंडयं पाद-पुंछणं जो य कारए भिक्खू । उत्सर्गोत्सर्गादि द्रव्याः । प्रथमद्वितीयभङ्गप्रदर्शनार्थ तृती- सो आणाप्रणवत्थं, मिच्छत्तविराधणं पावे ॥ १६ ॥ यचतुर्थभङ्गप्रतिषेधार्थ च इदमाह
कंठा। गाहा
गाहाएगंगि उस्मियं खलु, असती तस्स दसिया उ ता चेव ।। णद्वेहि तवस्सरिते, भामियछूढे तहेव परिजुम्मे । तत्तो एगंगोट्टी, आमियउट्टियदसा तस्स ॥ ११॥ । असती दुल्लभपडिस्स, ततो य जतणा इमा तत्थ ॥१७॥ संबद्धदमागं जं तं उस्सग्गितं, इदाणी उस्सग्गाववा
उस्सग्गियस्स पुव्वं, णिव्याघाते गवेसणं कुजा । तितं भराणति । असति संबद्धदसागस्स उरिणए पट्टए उ
तस्सासति वाघातिम, तस्सासति दारुदंडगए ।। १८ ॥ गिरणयदसा लातिजति. तस्सासति एगगिय उट्टिय. तस्सासति उट्टियपट्टए उरिणयदसा, तस्सासति उट्टियपट्टए
तम्मि वि णिव्याघाते, पुन्यकतो चेव होति वाघाते । उट्टियदसा, तस्मासति उगिणयपट्टए सणादिदसा, सव्वा असती पुबकयस्स तु, कप्पति ताहे सयंकरणं ॥१९॥ गया जो भरागति।
तम्मि वि श्राववातिते णिवाघातिते पुवकए गहणं ।जे भिगाहा
क्खू धरेति गहियं अपरिभोगेन धारयति । एवं सण पप्प मुंज, विप्पिते कोसपट्टद्गल्ले य ।
दारुदण्डकं रजोहरणं वितरति परिभाजयति पोत्तो पच्छा य तहा, दारगदंडे तहा दोसा ॥ १२ ॥
धरति च । सूत्राणिअसति उरिणयपट्टयस्स उट्टियपट्टए सणादिदसा सव्वा
जे भिक्खू दारुदंडयं पायपुंछणयं वियरइ वियरंतं वा गया। उष्ट्रियपट्टासति सणयं एगंगियं, तस्सासति सण- साइजइ ।। ३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org