________________
( ४६६ अभिधान राजेन्द्रः ।
रहवका
जेण मिमीए तेणं, रहबक्के सा हवइ चूडा ।। ३६३ ॥ वाक्यं तु पूर्वभणितं - वाक्यशुद्धयध्ययनेऽनेकप्रकारमुक्तम् धर्मे - चारित्ररूपे रतिकारकाणि - रतिजनकानि तानि च वाक्यानि, येन कारणेन अस्यां चूडायां तेन निमित्तेन रतिवाक्यैषा चूडा, रति कर्तृणि वाक्यानि यस्यां सा रतिवाक्या इति गाथार्थः ।
इह च रत्यभिधानं सम्यक्सहनेन गुणकारिणीत्योपदर्शनार्थम् । आह च
जह नाम आउरस्सिह, सीवणछेत्रेसु कीरमाणेसु । जंतणमपत्थकुच्छाss - मदोसविरई हिमकरी उ || ३६४॥ यथा नामेति - प्रसिद्धमेतत् श्रातुरस्य - शरीरसमुत्थेन श्रागन्तुकेन वा वणेन ग्लानस्य इह लोके सीवनच्छेद्येषु -सीवनच्छेदनकर्मसु क्रियमाणेषु सत्सु ---किमित्याह-यन्त्रणं गलयन्त्रादिना अपथ्यकुत्सा - अपथ्यप्रतिषेधः श्रामदोषविरतिः- श्रजीर्णदोषनिवृत्तिः हितकारिरायेव विपाकसुन्दरत्वादिति गाथार्थः ।
दान्तिक योजनामाह
अट्ठविहकम्मरोगा - उरस्स जीवस्स तह तिमिच्छाए । धम्मेर धम्, र गुणकारिणी होइ || ३६५॥ अष्टविधकर्मरोगातुरस्य - ज्ञानावरणीयादिरोगेण भावग्लानस्य जीवस्य - श्रात्मनः तथा तेनैव प्रकारेण चिकित्सायाम्-संयमरूपायां प्रक्रान्तायामस्नान लोचादिना पीडाभवेऽ पि धर्मे श्रुतादिरूपे रतिः - श्रासक्तिः श्रधर्मे - तद्विपरीते श्ररतिः - अनासक्तिः गुणकारिणी भवति, निर्वाणसाधकवेनेति गाथार्थः ।
एतदेव स्पष्टयतिसज्झायसंजमतवे, वेयवच्चे अ झाणजोगे | जोरम नो रम असं-जमम्मि सो वच्चई सिद्धिं ॥ ३६६ ॥ स्वाध्याये - वाचनादौ संयमे - पृथिवीकाय संयमादौ तपसि - अनशनादौ वैयावृत्ये च श्राचार्यादिविषये ध्यानयोगे चधर्मध्यानादौ यो रमते - स्वाध्यायादिषु सक्त श्रास्ते, तथा न रमते-न सक्क श्रास्ते असंयमे प्राणातिपातादौ स व्रजति सिद्धि गछति मोक्षम् । इह च संयमतपोग्रहणे सति स्वाध्यायादिग्रहणं प्राधान्यख्यापनार्थमिति गाथार्थः । उपसंहरन्नाह—
तम्हा धम्मेरइका-रगाणि रइकारगाणि उ (य) अहम्मे । ठाणाणि ताणि जाणे, जाई भणियाइँ अज्झयणे ।। ३६७।। तस्मात् धर्मे चारित्ररूपे रतिकारकाणि - रतिजनकानि अरतिकारकाणि च - श्ररतिजनकानि च श्रधर्मे असंयमे थानानि तानि वच्यमाणानि जानीयात् : यानि भणितानि प्रतिपादितानि इह अध्ययने प्रक्रान्ते इति गाथार्थः । उक्को नामनिष्पन्नो निक्षेपः । दश० १ चू० । रइसेट्ठ - रतिश्रेष्ठ - पुं० | किन्नरभेदे, प्रशा० १ पद । रइसेणा - रतिसेना- स्त्री० । किन्नरस्य श्रग्रमहिष्याम् स्था०
४ ठा० १ उ० । भ० ।
रउग्घाय- रजउद्धात - पुं० । रजस्वलासु दिक्षु, यासु समन्ततो धार इव दृश्यते । व्य० ७ उ० भ० श्रावण | महासंधा११८
Jain Education International
For Private
रोहरण
वारगमनसमुद्धता इव विश्वसा परिणामतः समन्तात् रेणु - पतनं रउग्घातो भरणति, श्रहवा एस रउग्धाओ पुण पांसु रता भरणति । नि० चू० १६ उ० । श्रा० चू० । रोहरण-रजोहरण - न० । बाह्यम्, श्रभ्यन्तरं च । रजो हियते श्रनेनेति रजोहरणम्, तत्र बाह्यरजोऽपहारित्वमस्य सुप्रतीतम्, श्रान्तररजोऽपहरणसमर्थश्च परमार्थतः संयमयोगस्तेषां च कारणमिदं धर्मलिङ्गमिति कारणे कार्योपचाराद्वजोहरणमित्युच्यते । पिं० । रजो हियते अपनीयते येन तद्वजोहरणम् । स्था० ५ ठा० ३ उ० । पं० व० । ( रजोहरणशब्दार्थः ' पवज्जा' शब्दे पञ्चमभागे ७४६ पृष्ठे गतः ) प्रव० १ द्वार। पादपोछने, पञ्चा० १० विव० । रजोहरणप्रमाणम्
वत्तीसंऽगुलदीहं, चउवीसं अंगुलाई दंडस्स ।
सदसापडिपुष्पं, रयहरणं होइ माणेणं ।। ८१४ ॥ द्वात्रिंशदकुलदीर्घ रजोहरणं भवति सामान्येन, तत्र चतुर्विशतिरङ्गलानि दण्डस्य, तस्य रजोहरणस्य शेषाः अष्टाङ्गुला दशाः प्रतिपूर्ण सह पादपुननिषद्यया रजोहरणं भवति मानेन - प्रमाणेन इति गाथाऽर्थः ॥ पं० व० ३ द्वार । ध० । रजोहरणस्वरूपमाह घणं मूले थिरं मज्झे, अग्गे मद्दवजुत्तया । एगंगिये सिरं, पोरायामं तिपासियं ।। २६२ ॥ मूले - हस्तग्रहणप्रदेशे रजोहरणं धनम् - निविडवेष्टितम् । मध्ये-मध्यभागे स्थिरम् - दृढम् अग्रे दशिकापर्यन्ते मादेवयुक्तता, दर्शिका मृदुस्पर्शा विधेया इत्यर्थः । एकाङ्गिकं नाम तज्जातदशिकं नवाद्यादिखण्डनिष्पन्नम् श्रज्भुषिरम्-न रोमबहुलं, न वा ग्रन्थिलम्: 'पोरायामं' ति पर्वायामम् अकुष्ठपर्वणि प्रतिष्ठितायाः प्रदेशिन्या यावत्तदपान्तरालं तावत्प्र माणायामम् 'तिपासियं' ति त्रिभिर्दवरकवेष्टिकैः पाशितं बद्धम्, एवंविधं रजोहरणं कर्त्तव्यम् ।
इदमेव स्पष्टतरमाह - अप्पोलं मिदुपए, पडिपुत्रं हत्थपूरिमं ।
तिपरियल्लमणीस, रयहरणं धारए मुणी || २६३ ॥ eढवेष्टनादस्य शिरः दण्डं वा, तथा मृदूनि कोमलानि पचमाणि-दशिकारोमाग्रभागरूपाणि यस्य तम्मृदुपदमकम् । प्रतिपूर्ण बाह्येन निषद्याद्वयेन युक्तं, हस्तपूरिममेव यथा हस्तं पूरयति तथा कर्त्तव्यमित्यर्थः । त्रिपरिवर्त - श्रीन् वारान् वेष्टनीयम्, अनिसृष्टं नाम हस्तप्रमाणादवग्रहा दस्फेटितम् एवंविधं रजोहरणं मुनिर्धारयेत् ।
.
उन्नियं उट्टियं चेव, कंबलं पायपुंछ । रयणी माणमित्तं, कुजा पोरपरिग्गहं ॥ २६४ ॥
किम् - ऊर्णमयम् श्रष्ट्रिकं वा उष्ट्र रोममयं यत्कम्बलं तत्पादप्रोञ्छनं रजोहरणं कर्त्तव्यम्, रत्निप्रमाणं - हस्तप्रमाणायामं दण्डकं, पर्वपरिग्रहम् अङ्गुष्ठपर्वलग्नप्रदेशिनी शुषिरपूरकम् एवंविधं रजोहरणं कुर्यात् । वृ० ३ उ० । पञ्च रजोहरणानि । सूत्रम् -
कपर निरगंथाण वा ग्गिंथीण वा इमाई पंच रयहरणाई धारितए वा परिहरितए वा तं जहा - उलिए य उट्टिए
Personal Use Only
www.jainelibrary.org