________________
(४६) रहकरपव्यय अभिधानराजेन्द्रः।
रहवका रोहिणीते । तत्थ णं जे से उत्तरपच्चथिमिल्ले रति-रइप्पिया-रतिप्रिया-स्त्री०। किन्नरस्य किन्नरेन्द्रस्य अग्रमकरगपध्वते तत्थ णं चउद्दिसिमीसाणस्स देविंदस्स हिष्याम् , शा. २ श्रु०४ वर्ग १ अ०भ० । पूर्वोत्तरजन्मकथा देवरमो चउराहमग्गमहिसाणं जंबुद्दीवप्पमाणमित्तातो च- 'अग्गमहिसी' शब्दे प्रथमभागे १७१ पृष्ठे उक्ता) त्तारि रायहाणीमो पपत्ताओ, तं जहा-यणा रतणु-रइमंदिर-रतिमन्दिर-न० । रतिक्रीडागृहे, “सोवणयं रहमच्चता सब्बरतणा रतणसंचया वसूते वसुगुत्ताते वसमि-| दिरं " पाइ० ना० १०८ गाथा । ताते वसुंधराए । (सू० ३०७)
रहमेल्ल-देशी-अभिलषिते, दे० ना०७वर्ग ३ गाथा। बहुमध्यदेशभागे-उक्तलक्षणे विदिख-पूर्वोत्तराद्यास रतिक-रइमोहणिज्ज-रतिमोहनीय-नका यदुदयात्सनिमितमनिमित्तं रणादतिकराः,४ राजधान्यः क्रमेण कृष्णादीनामिन्द्राणीना- वा बाह्याभ्यन्तरेषु वस्तुषु जीवस्य रतिः प्रमोदो भवति । मिति, तत्र दक्षिणलोकार्द्धनायकत्वाच्छक्रस्य पूर्वदक्षिणदक्षि- मोहनीयकर्मणि, कर्म०६ कर्म । पं० सं०। णापरविदिग्द्वयरतिकरयोस्तस्येन्द्राणीनां राजधान्य इतरयो- रइय-रचित-त्रि० । निर्मिते, न्यस्ते, शा०१ श्रु० १ अ। रीशानस्योत्सरलोकार्दाधिपतित्वात् तस्येति,एवञ्च नन्दीश्वरे
पश्चा० । औ० । स०। रा०। विहिते, औ०। रचितमौहेद्वीपे अजनकदधिमुखेषु४-१६विंशतिर्जिनायतनानि भवन्ति,
शिकादिभेदाद्यन्मोदकचूर्मादि पुनर्मोदकतया कूरदध्याअत्र च देवाः चातुर्मासिकप्रतिपत्सु सांवत्सरिकेषु चान्येषु च। बहुषु जिनजन्मादिषु देवकार्येषु समुदिता अष्टाह्निका महिमाः
दिकं वा यत्करम्बकादितया विरचितं तद्रचितमित्युच्यते।
औ० । रा० । रचितं नाम-संयतनिमित्तं कांस्यपात्रादी कुर्वन्तः सुखं सुखेन विरहन्तीत्युनं जीवाभिगमे, ततो यद्य
मध्ये भक्तं निवेश्य पार्श्वेषु व्यन्जनानि बहुविधानि स्थान्यान्यपि तथाविधानि सन्ति सिद्धायतनामि तदा न बिरोधः, सम्भवन्ति च तानि उक्तनगरीषु विजयनगर्यामिवेति,
प्यन्ते । औद्देशिकतया विरचिते भक्तादी, व्य०३ उ० । तथा दृश्यते च पश्चदशस्थानोद्धारलेश:-" सोलसदहिमु
रतिद-त्रि० । रम्ये, सुखप्रदे च । जी० ३ प्रति०४ अधिक। हसेला, कुंदामलसंखचंदसंकासा । कणयनिमा बत्तीसं, र- | ज्ञा। औ० । रा० । प्रश्न । करगिरि बाहिरा तेसि ॥१॥" द्वयोर्द्धयोर्वाप्योरन्तराले | रइय(य)भोइ-रचितकभोजिन-पुंरचितकं नाम कांस्यपात्राबहिःकोणयोः प्रत्यासी द्वौ द्वावित्यर्थः, " अंजणगाइगि
| दिदेयबुद्धया वैचित्र्येण स्थापितं तद् भुक्के इत्येवंशीलो रीणं, हाणामणिपजलतसिहरेसु । बावन्नं जिणणिलया,
रचितकभोजी । धातुपात्रभोजिनि साधौ, व्य०१ उ० । मणिरयणसहस्स कूडवरा ॥१॥" इति, तत्त्वन्तु बहुश्रुता विदन्तीति पतच पूर्वोत्रं सर्वे सत्यं जिनोक्लत्वात् । स्था० ४
रहल्लिय-रजस्वल-त्रि० । रजोयुक्त, भ०८ श०३ उ०। ठा०२ उ०।
रइवंत-रतिमत-पुं०। रतिः कामप्रिया विद्यतेऽस्येति रति__रतिकराणामुच्चत्वादिवक्तव्यता
मान् । कन्दर्प, तं। सव्वे विणं रहकरगपव्वया दस जोयणसयाई उड्छं उच्चत्ते
रहवका-रतिवाक्या-स्त्री० । रतिकारकाणि-रतिजनकानि
तानि वाक्यानि येन कारणेनास्यां चूडायां तेन निमित्तेन णं दस गाउयलयाई उव्वेहेणं सव्वत्थसमा झल्लरिसंठिया
रतिवाक्याएषां च रतिकर्तृणां वाक्यानि यस्यां सा रतिवादस जोयणसहस्साई विखंभेणं परमत्ता। (सू० ७२५)
क्या । रतिजनकवाक्यदोषप्रतिवद्धायां चूडायाम् , दश। रतिकरा नन्दीश्वरद्वीपे विदिग्व्यवस्थिताः चत्वारश्चतु:
प्रथमा रतिवाक्यचूडा, अस्याश्वानुयोगद्वारोपन्यासः। पूर्वस्थानकाभिहितस्वरूपाः । स्था०१० ठा०३ उ०। द्वी। जी।
वत्तावद्यापनामनिष्पन्न निक्षेपे, रतिवाक्येति द्विपदं नाम , ( रतिकरपर्वतामामुश्चत्वाविवक्तव्यता ' अंजणग' शब्दे
तत्र रतिनिक्षेप उच्यते-तत्रापि नामस्थापने अनाहत्य द्रव्यप्रथमभागे ४६ पृष्ठे विस्तरतो गता)
भावरत्यभिधित्सयाऽऽहरहगेली-देशी-रतितृष्णेति केचित् । दे० ना०७ वर्ग ३ गाथा ।
दब्वे दुहा उ कम्मे, नो कम्मरई असद्ददव्वाई । रहणाह-रतिनाथ-पुं०। कामदेवे, 'मयरद्धी अणंगो, राणा
भावरई तस्सेव उ, उदए एमेव अरई वि ।। ३६२ ॥ हो वम्महो कुसुमबाणो"। पाइ० ना०७ गाथा ।
द्रव्यरतिः-आगमनोभागमशशरीरेतगतिरिका द्विधा, कर्मरइतरंगा-रतितरङ्गा-स्त्री० । तरङ्गनन्दननामराजस्य भार्या
द्रव्यरतिः, नोकर्मद्रव्यरतिश्च । तत्र कर्मद्रव्यरती रतिवेदनीयाम् , दश०५ १०१०।
यं कर्म, एतच्च बद्धमनुदयावस्थं गृह्यते , नोकर्मद्रव्यरतिरहप्पभा-रतिप्रभा-स्त्री० । किन्नरेन्द्रस्य अनमहिन्याम् , स्तु शब्दादिद्रव्याणि, आदिशब्दात्-स्पर्शरसादिपरिग्रहः । किनरस्सणं किमरिंदस्स चत्तारि अग्गमहिसीनो परम
रतिजनकानि-रतिकारणानि । भावरतिः । तस्यैव तु'
रतिवेदनीयस्य कर्मण उदये भवति , एवमेवारतिरपि दताभो । तं जहा-बडेंसा, केतुमती, रतिसेणा , रति
व्यभावभेदभिन्ना यथोक्करतिप्रतिपक्षतो विक्षेया इति गाप्पभा । (सू० २७३) स्था० ४ ठा० १ उ० । थार्थः । उक्का रतिः। रइप्पिय-रतिप्रिय-पुं० । किन्नरेन्द्र, नयमे किन्नग्मेदे च ।
इदानीं वाक्यमतिदिशन्नाहप्रहा.१ पद।
वकं तु पुब्बभणिअं, धम्मे रडकारगाणि वकाणि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org