________________
श्रीश्रभिधान राजेन्द्रः ।
रकार
र-र-अव्य० । पुं० । श्रयं वर्णः मूर्द्धस्थानीयः अन्तस्थः रा-ड । वह्नौ, उग्रे, कामानले, वाच० । सूर्ये, अग्नौ, धने, एका० । शिवे, वज्रे, कामे, नरे, रुवौ, श्राराधने, निधौ, पिण्डे, निरये च । एका० । जले, रोगे, वेगे, न० । एका० । विरसे, स्त्याने, तीक्ष्णे च । त्रि० । एका० । किलशब्दार्थे, दश० १ ० । पादपूरणे च । बृ० ३ उ० । व्य० । ग० । श्रा०
म० । श्रव० ।
रन-रच-धा० । प्रतियत्ने, चुरा० । पर० । रचेरुग्गाहा - ऽवहचिडविडाः ॥ ८ ॥ ४ ॥ ६४ ॥ इति श्रादेशत्रयाभावे, रश्रइ । रचयति । प्रा० ४ पाद ।
रजस्- न० धूली, " रेणू पंसू रो पराओ य
१३ गाथा ।
Jain Education International
53 पाइ० ना०
रत्र - रजत - न० | क-ग-च-ज-त-द-प-य-वां प्रायो लुक |८|१|१७७|| इति । जकारतकारयोर्लुक् । रश्रश्रं । रूप्यधातौ प्रा० । लुकि सति । श्रवर्णो यः श्रुतिः ॥ ८ । १ । १८० ॥ इति अकारौ यश्रुतिकौ । रययं । प्रा० । प्राकृते तु रश्रश्रमित्येव भवति । श्रदं तु-सौरसेनीमागध्योः । प्रा० १ पाद । रण - रत्न - न० | क्ष्मा-श्लाघा -रत्ने ऽन्त्यव्यञ्जनात् ॥ ८ । १। १०१ ॥ इत्यनेन तकारनकारयोर्मध्ये हस्वाकारः । प्रा० । माक्यादिप्रस्तरे, स्वस्वजातिषु श्रेष्ठे च । वाच० । रणिर- रजनिचर- पुं० । राक्षसे, चौरे, यामिकभटे च ।
प्रा० ४ पाद ।
रइ-रति- स्त्री० । रमणं रतिः । क्रीडायाम् श्राचा० १ श्रु० २ श्र० २ उ० । श्रा० म० । श्र० । उत्त० । सूत्र० । ज्ञा० । रा० ।
मानसे विकारे, श्राचा० १ ० ३ ० ३ उ० । श्रभीष्टपदार्थानामुपरि मनःप्रीती, प्रव० ४१ द्वार । मनोऽभिप्रेतवस्तुनःप्राप्तिजनितचित्तानन्दे, दर्श० १ तत्त्व । मन्मथवाञ्छायाम्, तं । दयिताङ्गसङ्गजनितायाम् (उत्त० १६ श्र०) मैथुनप्रीती, उत्त० १४० । विषयाभिष्वङ्गे, सूत्र० १० १६ श्र० । श्रासक्तौ चं० प्र० २० पाहु० । “एगा रई " रतिश्च तथाविधानन्दरूपा । स्था० १ ठा० । मोहनीयकम्मोदयजन्ये तथाविधानन्दरूपे विकारे, ध० २ अधि० । विषयेषु मोहनीयोदयाच्चित्ताभिरतौ, दशा० ६ श्र० । रुच्या कामभोगे, नि० चू० १ ३० । असंयमे प्रीती, उत्त० ६ श्र० । रम्यते अस्यामिति रतिः । स्पर्शनादिभोगजनितायां चित्तप्रहृत्ती, उत्त० ५. अ० । रम्यतेऽनयेति रतिः । कीडायाम्, दश० १ श्र० ।
For Private
रतिवेदनीयकर्म्मणि : दश० १ चू० । उपचारात् रतिकारणे सुरतव्यापाराङ्गे ललनादौ, अनु० । रतिविषयगते ललनावगूहनादिके, आचा० १ श्रु० २ श्र० १ ३० । “ नग्नः प्रेत इवाविष्टः, क्वणन्तीमुपगृह्य ताम् । गाढायासित सर्वाङ्गः, स सुखी रमते किल ॥ १ ॥ " विशे० । प्रश्न० । पद्मप्रभस्य षष्ठजिनस्य प्रवर्त्तिन्याम् प्रव० ८ द्वार । स० । भूतानन्दस्य नाट्यनीकाधिपतौ पुं० । स्था० ५ ठा० २ उ० । मनोशेषु श्रसंयमे वा रमणं सा रतिः । श्राभ्यन्तरपरिग्रहे, बृ० १३० । रहाण - रचिताशन- न० । लोकोत्तररीत्या त्रयोदशतिथिदिने, कल्प० १ अधि० ६ क्षण । रइकम्म- रतिकर्म्मन् - न० यदुदयेन सचित्ताचि त्तेषु बाह्यद्रव्येषु जीवस्य रतिरुत्पद्यते - तस्मिन् कर्म्मणि, स्था० ६ ठा ३ उ० । रइकर - रतिकर - पुं० । नन्दीश्वरद्वीपे दक्षिणपूर्वाऽऽदिकोणवर्तिषु स्वनामख्यातेषु पर्वतेषु, रा० । रइकरपव्वय-रतिकरपर्वत - पुं० : नन्दीश्वरद्वीपे विदिग्व्यवस्थितेषु पर्वतेषु, स्था० ।
रतिकरपर्वतवक्तव्यता-
गंदीसरवरस्स णं दीवस्स चक्कवाल विक्खंभस्स बहुमज्झदेसभागे चउसु विदिसासु चत्तारि रतिकरगपन्त्रता पत्ता । तं जहा- उत्तरपुरच्छिमिल्ले रतिकरगपव्वते, दाहिपुरच्छिमिल्ले रइकरगपव्वए दाहिणपच्चत्थिमिल्ले रतिकरगपव्वते, उत्तरपच्चत्थिमिल्ले रतिकरगपव्त्रए । ते णं रतिकरगपव्वता दस जीयणसयाई उडूं उच्चतेणं दस गाउयसताई उब्वेहेणं सव्वत्थसमा झल्लरिसंठा णसंठिया दस जोयणसहस्साई विक्खंभेणं एकतीसं जोयणसहस्साई छच तेवीसे जोयणसते परिक्खेवेणं, सव्वरयणा मया, अच्छा ०जाव पडिरूवा । तत्थ गं जे से उत्तरपुरच्छिमिल्ले रतिकरगपव्वते, तस्स गं चउदिसिं ईसाणस्स देविंदस्स देवरन्नो चउरहमग्गमहिसीणं जंबुद्दीवपमाणाओ चनारि रायहाणी सत्ताओ, तं जहा—दुत्तरा गंदा उत्तरकुरा देवकुरा, करहाते करहरातीते रामाए रामरक्खियाते । तत्थ णं जे से दाहिणपुरच्छिमिल्ले रतिकरगपव्वते, तस्स णं चउद्दिसिं सक्कस्स देविदस्स देवरभो चउरहम
"
महिसणं जंबुद्दीवपमाणातो चत्तारि रायहाणीओ पपताओ, तं जहा - समणा सोमणसा अच्चिमाली मणोरमा पउमाते सिवाते सतीते अंजूए । तत्थ णं जे से दाहिणपश्चत्थिमिल्ले रतिकरगपव्वते तत्थ गं चउद्दिसिं सक्कस्स देविदस्स देवरनो चउरहमग्गमहिसीणं जंबुद्दीवपमाणमेत्तातो चारि रायहाणी सत्ताओ, तं जहा-भूता भूतवडेंसा गोधूभा सुदंसणा, अमलाते अच्छराते यवमिताते
Personal Use Only
www.jainelibrary.org