________________
( ४६६ ) अभिधानराजेन्द्रः ।
मोहणिज्जडाण
तदा कारणस्याभावात् कार्यस्याभावो भवति, तत्त्वाभावे तवकरणं मोहकार्यम्, जातिमरणे श्रतिक्रान्ते श्रतीते काले एवं सांप्रतागामिकालयोर्भावना कार्या । ब्रवीमि इति पूर्ववत् । दशा० ६ श्र० । श्रा० चू० । स्था० । प्रन० आ० ।
मोहविग्ग - मोहनीयवर्ग-पुं० । मोननीयप्रकृतिसमुदाये,
क० प्र० १ प्रक० ।
मोहतरु- मोहतरु-- पुं० । मोहस्तरुरिव अशुभपुष्पफलदानभावे न मोहतरुः । तरुरूपत्वेन विवक्षिते मोहे, पं० ० १ द्वार । मोहति मिच्छा- मोहचिकित्सा - स्त्री० । तपसा मोहक्षये, नि० चू० ४ उ० ।
मोहतिमिरंसुमालि -- मोहतिमिरांशुमालिन् - पुं० । मोहस्तिमरमिव मोहतिमिरं सद्दर्शनावारकत्वेन तस्यांशुमालीवांशुमा ली । मोहापनयनादादित्यकल्पे, पं० सू० ४ सूत्र । मोहद्दंसि - मोहदर्शिन् - पुं० । मोहं स्वरूपतो वेत्यनर्थपरित्या गरूपत्वात् ज्ञानस्य परिहरति च समानमपि पश्यति परिहरति चेति । मोहपरिशाशातरि, आचा० १ श्रु० ३ ० ४ उ० । मोहदुग- मोहद्विक-न० | दर्शनमोहनीयच्चारित्रमोहनीययुग्मे,
क० प्र०२ प्रक० ।
मोहदुगुंच्छा--मोहजुगुप्सा - स्त्री० । स्त्रीपरिभोगहेतुवेदादिमोहनीयनिन्दायाम्, पञ्चा० १ विव० । मोहद्धंतविणासिणी - मोहध्वान्तविनाशिनी - स्त्री० । अज्ञानतिमिरापहारिण्याम्, द्वा० २४ द्वा० । मोहपयडि - मोहप्रकृति - स्त्री० | मोहनीय कर्मभेदे, श्राव०५ श्र० मोहपसत्त- मोहग्रसक्त- त्रि० । विषयरक्ले, तं० । मोहपास-मोहपाश-पुं० । मोहरूपे बन्धनरज्जौ, “वेरग्गतिaarगेहि, छिदिउं मोहपासचं जे उ । गिरहंति महासता, श्रदिपियसंगमा दिक्ख" सङ्घा० १ अधि० १ प्रस्ता० । मोहभेसज - मोहभैषज्य न० । मोहचिकित्सने, बृ० १ ३० । मोहमहब्भयप (वट्ट) यट्ठय- मोहमहाभयप्रकर्षक- त्रि० । मोहोमूढता महाभयम् श्रतिभीतिस्तयोः प्रकर्षकः - प्रवर्तकः यः स मोहमहाभयप्रकर्षकः प्रवर्तको वा । अज्ञानभयजनके, प्रश्न० १ श्राश्र० द्वार ।
मोहमोहियमइ-मोहमोहितमति - त्रि० । मोहेन मोहिता मति र्यस्य स तथा । मुग्धेषु कामकीडासक्तेषु, प्रश्न०४ श्राश्र० द्वार । मोहर-मौखर–न० | मौखर्येण पूर्वसंस्तवपश्चात्संस्तवादिना बहुभाषित्वेन यल्लभ्यते तत् मौखरम् । उत्पादनादोषे, प्रश्न० ५ संव० द्वार। मुखर एव मौखरः । मुखरतया चाटुकरणतः श्रात्मानं पुत्रतयाऽभ्युपगमयति, स्था० १० ठा० ३ उ० । मोहरज - मोहराज्य - न० । मूढताप्रकर्षे, “ दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठम् । मुक्तः स्वयं कृ
|
Jain Education International
मोहोदय तभवश्च परार्थशून्य-स्त्वच्छासनप्रतिहतेषु न मोहराज्यम् । १।” आचा० १ श्रु० ५ ० ६ उ० ।
मोहरिय- मौखरिक - त्रि० । मुखमतिभाषणातिशयेन वदतीति मुखरः । अथवा - मुखेनारिमावहतीति निपातान्मौखरिकः । मुखरे, स्था०६ ठा०३३० । नानाविधासम्बद्धाभिधायिषु श्र० । ध० २० । “ मोहरिए सच्चवगणस्स परिमंधू " बृ० । मुखं प्रभूतभाषणातिशायि वदनमस्यास्तीति मुखरः; स एव मौखरिको- बहुभाषी विनयादेराकृतिगणत्वादिकण्प्रत्ययः । यद्वा-मुखेनारिमावहतीति व्युत्पत्त्या निपातनात् मौखरिकः । सत्यवचनस्य मृषावादविरतेः परिमन्थुः मौखर्ये सति मृषावादसम्भवात् । वृ० ६ उ० ।
( सच मौखरिकः 'कुक्कुइय' शब्दे तृतीयभागे ५७४ पृष्ठे गतः) (Haftarasvatदः' कप्प' शब्दे तृतीयभागे २३० पृष्ठे गतः ) मौखर्य - न० । मुखमस्यास्तीति मुखरोऽनालोचितभाषी वाचाटस्तस्य भावः कर्म वा मौखर्यम् । धाष्ट प्राये ऽसत्यासंबद्धापलापित्वे, अनर्थदण्डविरतेर्द्वितीयेऽतिचारे, अतिचारत्वं चास्य पापोपदेशसंभवात् । प्रव० ६ द्वार ।। पञ्चा० । ६० । ० चू० । मोहरियो मुद्देण श्रायरियाण । जहा कुमारा मध्ये रनो तुरियं किं पि कजं० जाव को सिग्धं श्रोहोजति । श्रा० चू० ४ ० ।
मोहली - मौखली - स्त्री० । महौषधिभेदे, ती० ६ कल्प । मोहविगारसमेय - मोहविकारसमेत त्रि० । मनोविभुमद्दोषसमन्विते, पो० ११ वित्र० ।
मोहविस - मोहविष - न० । विवेकचैतन्यापहारिणि विषे, पञ्चा० १४ विव० । मोहसता- मोहसंज्ञा स्त्री० । मिथ्यादर्शनरूपाद् मोहोदयात्संज्ञाने, आचा० १ श्रु० १ ० १ ३० । मोहसम-मोहशम-पुं० । मोहस्य मोहनीयस्य शमः शमक उपशमकः । उपशमश्रेण्यारूढे निवृत्तिवादरे, सूक्ष्मसंपरायेच । कर्म० ५ कर्म० ।
मोहावत्त-मोहावर्त -- पुं० । मोहो- मोहनीयं कर्म तदेवातिभ्रमिजनकत्वादावर्त्तत इत्यावर्त्तः, सोऽस्मिन्नस्तीति मोहावतः । मोहरूपावर्तसङ्कुले, दर्श० ४ तत्त्व । मोहिय-मोहित - त्रि० । मैथुनसेवां कुर्वति, रा० । निधुवने,
न० । ज्ञा० १ ० ६ ० ।
मोहुद्दाम - मोहोद्दाम - पुं० । सकलसमनप्लोषकत्वाद्दावानलकल्पे मोहे, प्रति० ।
मोहुम्माद - मोहोन्माद - पुं० । मोहजनिते उन्मादे, प्रति० । मोहुम्मायजणण - मोहोन्मादजनन - न० । कामोद्दीपके, उपा
५ श्र० ।
मोहोदय- मोहोदय- पुं० । क्लिष्टचिन परिणामे, पं०व० ४ द्वार ।
इति श्रीमत्सौधर्म बृहत्तपागच्छीय-कलिकाल सर्वज्ञकल्पश्रीमद्भट्टारक - जैन श्वेताम्बराऽऽचार्य श्री श्री १००८ श्रीमद्विजयराजेन्द्रसूरीश्वर विरचिते 'अनिधानराजेन्द्रे ' मकाऽऽदिशब्द सङ्कलनं समाप्तम् ॥
For Private Personal Use Only
www.jainelibrary.org