________________
मोविजट्टाण
जो य माणुस्सए भोगे, अदुवा पारलोइए । तेऽतिष्पतो सायद, महामोहं पकुब्वइ ।। ३२ ॥ • मानुष्यकान् भोगान्, अथवा पारलौकिकान 'ते' इति विभक्तिविपरिणामत्वात् तेषु वा अतृप्यन् तृप्तिमगच्छन् आस्वादते-अभिलपति प्रथयति या स महामोहं प्रकारो तीति अष्टाविंशतितमम् ॥ २८ ॥
हड्डी खुद जसो बच्चो, देवाखं बलवीरियं ।
तेसिं श्रमयं वाले, महामोहं पकुव्वइ ॥ ३३ ॥
ऋद्धिः विमानादिसम्पत् युतिः- शरीराभरणदीशिः, यशः कीर्तिः वर्णः - शुक्लादिः शरीरसम्बन्धी देवानां सम्यगडशाम् वैमानिकादीनां बलम् - शारीरं वीर्यम्-जीवप्रभवमस्तीस्वध्याहारः तेषामिह अपेम्यमानत्वात् तेषामपि देवानामनेकातिशायिगुणवतामवर्णवान् श्रश्लाघाकारी अथवाअवान् केनोओवेन देवानामृद्धिदेवानां युतिरित्यादि का का व्याख्येयं न किश्विदेवानामुत्यादिकमस्ति इत्यवर्णवादभावार्थः । यज्ञा-किममी कामग्रस्ता धर्मानुष्ठानं कर्तुमसममर्थाः अविरता इति कथनमपि महान् दोषः । तथा चोक्तम्" पंचहि ठाणेहिं जीवा दुल्लभबोहियत्ताए कम्मं पकरैति, तं जहा - अरहंताणमवन्नं वदमाणे १, अरहंतपन्नत्तस्स धम्मरस अयमाणे २ आयरियडभायाराम बदमा णे ३, चाउवन्नस्स संघस्स श्रवनं वदमाणे ४, विवक्कतवबंभचेराणं देवाणमवनं वदमासे ५, " तत्र पञ्चमपदव्याख्या'विपर्क सुपरिनिष्ठितं प्रकर्षपर्यन्तमुपगतमित्यर्थः तपश्च ब्रह्मचर्यच भवान्तरे येषां विपकं वा उद्यागतं तपो ब्रह्मचये
"
--
( ४६५ ) अभिधान राजेन्द्रः ।
देवायुकादि कर्म येषां ते तेषामवर्णवाद बदन दुर्ल भोधितया कर्म करोति । तदेवम्-"न सम्येव देवाः कदाच नानुपलभ्यमानत्वात् किं वा ते विटेरिय काममनोभिरविरतैः, तथा निर्नाथैरचेप्रैश्च क्रियमाणैरिव प्रवचनकायनुपयोगित्यादिकम् " व पवंभूतः स महामोदं प्रकरो तीत्येकोनत्रिंशत्तमम् ॥ २६ ॥
अपरसमाग्री पस्सामि देवा जक्खा व गुज्झगा ।
पाणी जिणपूयट्ठी, महामोहं पकुव्व ॥ ३४ ॥ अपश्यपि यो ब्रूते पश्यामि देवानित्यादि । तत्र देवा वैमा निकज्योतिष्काः पचान्तरागुकाथ-भवनवासिनः तान् तान् स्वरूपेणाज्ञानी, जिनस्येव पूजामर्थयते यः स जिनपूजार्थी गोशालकवत् स महामोहं महामोदं करोतीति त्रिंशत्तमम् ॥ ३० ॥
साम्प्रतमुक्तरूपाणि मोहनीय स्थानानि उपसंहरन्नुपदेश सर्वस्वमाह
एते मोहगुणा वृत्ता, कम्मता चित्तवया ।
जे तु भिक्खु चरितवेस ॥ ३५ ॥ एन- अनन्तरोक्ताः मोहगुणाः, अथवा मोहानां गुणाः गु कारका मोहसम्बन्धं प्रतीति मोहगुणाः न मोक्षं प्रति यद् वा मोहाथ से मांगा मोहगुणाः प्रकृत्पद पः यथा-गुणेहिं - साहुगुणेहिं' इत्यादी, कथं भूताः ?, इत्याहकर्मता - कर्मकारणानि अथवा कर्मायेय अन्तःसा फलं येषां ते कर्मान्ताः, चित्तवर्धनाः - मोहरूपस्य चित्तस्य वर्धना वृद्धिकारणानि चित्त वा पाठ:: नापि १.१७
Jain Education International
मोहनिद्वाण
6
चित्तम्-संक्लेशरूपम् श्रशुभम् बन्धरूपं तद्वर्धनाः, तान् इत्यध्याहार्यम् जे या मोहप्रकारान् भिक्षुःउ त्ति यान् महात्मा वर्जयित्वा चरेत् संयमाध्यनि चरेत् वावरेत् क्षान्त्यादिकं दशप्रकारं धर्मम् कथंभूतः सन् अगवेसर' आप्ताः तीर्थकरा तेषां गवेषको नाम-तद्वचनानुसरणपरः श्राप्तगवेषकः, यद्वा श्रात्मानं गवेषयति, न परम् इत्यात्मगवेषकः संवेगपर आत्मचिन्तकः । पुनः कुर्याद् इत्याह
जं पि जाणे इतो पुत्रं किमाचिसं बहुं ज
"
4
तं चत्ता ताणि सेवेजा, जेहिं आयारखं सिया || ३६ || यतः जानीयात् वक्ष्यमाणम् इतः - श्रस्मात्प्रव्रज्याकालात् पूर्व रुत्यम्-कुटुम्बपोषणसुतोत्पादनादिकम् ग्रत्वम्-चीरहननकूटतुला व्यापारपरयञ्चनादिकं बहु अनेक प्रकार ज स्वस्, तथा बहुजई नाम मातापित्राजितं त्य क्त्वा वान्त्वा वा तानि यथोचितानि सेवेत यैराचारवान् चारित्रवान् स्यात् भवेत्।
आयुगुत्तो उ सुद्धप्पा, धम्मे ठिचा अत्तरे।
बमे कम्मे सए दोसे, विसमासीविसो जहा ॥ ३७ ॥ आचारवानिति अध्याहार्यम् एवंविधश्च सन् या गुप्तो गुप्तियुक्तः, अथवा – आचारेण ज्ञानाचारादियुक्तः शुद्धःपापकृत्यपरित्यागेन आत्मा यस्यासौ शुद्धात्मा, धर्मे दशवि
ज्ञात्यादि स्थित्वा अनुतरे तो जीवः निर्मलस्वादेव वमेत्-त्यजेत् स्वीयान- आत्मीयान् दोषान् विष यकषायरूपान् कः ? किमिव श्राशीविषशे - विषमिव, यथासर्पों विषं त्यजेत् त्यक्त्वा वा न पुनरावर्तेत एवमसावपीति उपनयो व्यक्तः ।
स च यथाभूतो यच्चाप्रोति तदादसुवंतदोसे सुद्धप्पा, धम्मट्ठी विदितापरे । इहेव लभते किसिं, पेच्चाय सुगतिं चरिं ।। ३८ ॥ सुष्ट्वतिशयेन वान्तदोषः शुद्धात्मा धर्मः- धुतचारित्रलक्षणस्तस्यार्थो विद्यतेऽस्मिन्निति धर्मार्थी विदितं ज्ञातम् अपरं-मोक्षो येन स विदितापरः, अपरग्रहणात् पूर्वग्रहणमपिः दत्त इत्युक्ते, देवदत्तग्रहणवत् । स चैवंभूत इहैव लभते प्राप्नोति कीर्ति प्रशंसारूपाम् अथवा - कीर्तिमित्युपलक्षणमामपध्यादिकमवाप्नोति 'पेश्चाय' ति प्रेत्य परलोके सुगतिसुष्ठु गतिं मुक्तिरूपां लभते ।
उक्लोपसंहारमाहएवं अभिसमागम्म पूरा दडपरकमा सम्मोहविशिम्मुका, जातीमरणमिच्छया ।। ३६ ॥ एवम् - पूर्वोक्तप्रकारेण श्रवधारणे वा, अभिः - अभिमुख्ये सम् एकीभावे आद- मर्यादाऽभिविध्योः गम्सृपृ गतौ । सर्वे गत्यर्थाः धातवः ज्ञानार्था ज्ञेयाः । ज्ञात्वा गुणदोषानित्यर्थः शूराः तपसि परीपसहेन च पराकमाः समावृततपउपधानाद्यनुष्ठाननिर्वाहकात भञ्जकाः, अथवा ज्ञाननयकथनात् करणनयोऽपि गृहीतोऽत्र, ते चैवं कुर्वन्ति ततः किमस्य फलमित्युच्यते, 'सबमोहे चि सर्वमोह:- अकर्मप्रकृतिरूपः तस्माद्विशेषेण निगमतिशयेन मुयः या मिरचशेषो मोहो तो भवति
१
For Private & Personal Use Only
"
-
"
www.jainelibrary.org