________________
( ४६४ ) अभिधानराजेन्द्रः ।
मोहणिज्जद्वाण
शा गणधरादयो भवन्ति, नवरं प्रायवनिकादिपुरुष हवाम हामोह प्रकरोतीति सप्तदशम् ॥ १७ ॥
उचट्ठियं पडिविरयं, संजतं सुसमाहियं । विउकम्पधम्माउ सेह, महामोहं पकुब्वइ ॥ २१ ॥ उपस्थितं - प्रव्रज्यायां प्रत्रजिषुमित्यर्थः, प्रतिविरतं-सावयोगेभ्यो निवृत्तं प्रवृजितमित्यर्थः, संयतं साधुमुपस्थितं तपांसि कृतवन्तं शोभनं था तपः श्रितमाश्रितं कचित्- 'जे भिक्खू जगजीव' ति पाठः तत्र जगन्ति जङ्गमानि अि सकत्वेन जीवतीति जगजीवनस्तं विविधेः प्रकारैरुपक्रम्या 53क्रम्य बलादित्यर्थः । धर्माद् व्रतचारित्राद्शयतियः स महामोदं प्रकरोतीति अपादम् ॥ १८ ॥ तवागतगाणीयं, जिणाणं वरदंसिणं । तेसि भवा वाले, महामोहं पकुब्व ॥ २२ ॥ यथेव प्राकृतं मोहनीपस्थानं तथैवेदमपि अनन्तज्ञानिनां ज्ञानस्यानन्तविषयत्वेन अक्षयत्वेन वा जिनानामतां वरदशिनां क्षायिकदर्शनात् तेषां ये ज्ञानाद्यनेकातिशयसंप दुपेतत्वेन भुवनत्रये प्रसिद्धाः अवश्य यादवकृप्यत्येन यस्यास्ति सोऽवर्णवान् यथा नास्ति कश्चित सर्वशो शेयस्यानन्तत्वात्, तत्रोच्यते--प्रदूषणं चैतदुत्प तिसमय एव केवलज्ञानं युगपल्लोकालोको पश्यदुपजायते यथा श्रपवरकान्तर्तिदीपकलिकाऽपवरकमध्य प्रकाशस्वरूपा इत्यभ्युपगमादिति, बालोऽशानो महामोहं प्रकरोतीति एकोविशतितमम् ॥ २६७
6
वाइअस्स मग्गस्स, दुड्ढे वरई पहुं
तं तिप्पयंतो भावेण महामोहं पकुब्वइ ॥ २३ ॥ मैयायिकस्य -न्यायमनतिक्रान्तस्य मार्गस्य सम्यग्दर्शनादेशपथस्य दुष्टो द्विशे या अपकरोतीति- अपकारं करोतीति बहु- अत्यर्थ पाठान्तरेणापहरति बहुजनं विपरिणमयतीति भावः, तं मार्ग' तिप्पयंतो ' ति निन्दया द्वेषेण वा वासयति परम्, अपरम् च यः स महामोहं प्रकरोतीति विंशतितमम् २०| आयरियउवज्झाएहि, सुत्तं विषयं च गाहिए । ते चैव खिसई बाले, महामोहं पकुब्वइ ।। २४ ।। श्राचार्योपाध्यायैः श्रुतं स्वाध्यायं विनयं च ग्राहितः-शिक्षितः तानेव खिंसति निन्दति अल्पश्रुता एते इत्यादि ज्ञानतः ज्ञानवन्तः झभ्यतीर्थिकसंसर्गकारिण इत्यादि दर्शनतः, मन्दधर्माणः पार्श्वस्थादिस्थानवर्तिनः सहालापनाभिवादनादिकरणाविदः इत्यादि चारितः यः सर्वभूतो बालो महामोहं प्रकरोतीत्येकविंशतितमम् ॥ २१ ॥ पायरियउवज्झायाणं, सम्मं नो परितप्पइ ।
अप्पडिपूयए श्रद्धे, महामोहं पकुब्वइ ।। २५ ।। श्राचार्यादीन् श्रुतदानग्लानावस्थाप्रतिचरणादिभिस्तर्पितयतः उपकृतयतः सम्य न प्रतितति विनयाद्वारोपयादि मिर्न प्रत्युपकरोति तथा अमतिपूजको न पूजाकारी तथा स्त धः-मानवान् स महामोहं करोतीति द्वाविंशतितमम् ||२२|| अवस्तुए वि जे केर, सुपय पवित्र । सज्झायवायं वय, महामोई पकृष्यं ।। २६ ।। अतः तेनानेन विध्यते-स्वा
Jain Education International
मोहज्जिद्वाल
,
घाम् करोति, यथा-गण्यहं वाचकोऽहं केनचित्पृष्टं यथा भवान् स बहुश्रुतो योऽस्माभिः श्रुतः, तदा स एवं वदति सोऽहमिति सद्भाववादं भवति । तत्सदृशत्वम् आत्मनः ख्यापयति यः स महामोहं प्रकरोति । श्रुतवानहमनुयोगधरोमित्येवम् अथवा कस्मिंश्चित्वमनुयोगान्नाय वाचको वेति पृच्छति प्रतिभगति श्रात्मनः स्वाध्यायवादं वदति विशुद्ध पाठको दमित्यादिकं यः स महामोहं भुतालाभहेतु प्रकरोतीति त्रयोविंशतितमम् ॥ २३ ॥
अवसि य जे केइ, तवेणं पविकत्थइ ।
सव्वलोए परे तेणे, महामोहं पकुव्वइ || २७ ॥
"
सुगमम्। पूर्वाचं कल्यम् नवरं सर्वलोकात् सर्वजनात् सकाशात्परः प्रकृष्टः स्तेनः चीरो भीरा स महामोहं तपस्विताऽलाभहेतु प्रकरोतीति चतुर्विंशतितमम् ॥ २४ ॥ साहारणऽड्डा जे केड, गिलासम्म उपडिते । पभूण कुव्वती किचं, मज्झऽप्पेस ण कुव्वति ॥ २८॥ सटे शिपला लुसाउलचेयसा । अप्पयो व अबोहीए, महामोहं पकुब्व ॥ २६ ॥ साधार सार्थमुपकारार्थे यः कचिदादिलाने-रोगति उपस्थिते - प्रत्यासन्नीभूते प्रभुः - समर्थ उपदेशेनौषधादिदामेन व स्वतोऽन्यतश्चोपकारं न करोति कृतमुपेव्रत इत्यर्थः केनाभिप्रायेणेत्यर्थः ममाप्येष न करोति कि. ञ्चनापि कृत्यम् समर्थोऽपि समिति द्वेषेणासमर्थोऽयं वा बालत्वादिना किंकृतेनास्य पुनरुपकर्तुमशक्लस्वादिति लोभेनेति शठ: - कैतवयुक्तः शक्तिलोपनात्, निकृतिर्माया तद्विषये प्रज्ञानं यस्य स तथा । ग्लानः प्रतिजागरणीयो मा भवत्विति ग्लानवेषमहं करोमिति विकल्पवानित्यर्थः, श्रत एव कलुषाकुलचेताः श्रात्मनधाबोधिको भवान्तराप्राशन्यजिनधर्मको ग्लानामतिजागरणेनाशाविराधनात् । यशब्दात्परेषां वा बोधिकः अविद्यमानायाधिरस्मादिति व्युत्पादनात् यदि तदीयं ग्लानामतिचरणमुपलभ्य जिनधर्मपराहमुखी भवति तेषामवोधिस्तत्कुत इति स एवंभूतो महामोहं प्रकरोतीति पञ्चविंशतितमम् ॥ २५ ॥
,
जे काहिगरणाई, संपउंजे पुणो पुणो । सव्वतित्थाय मेयाए, महामोहं कुव्व ॥ ३० ॥ यः कथा - वाक्यप्रबन्धशास्त्रमित्यर्थः, तर पायधिकरलानि कथाधिकरणानि कौटिल्यशास्त्रादीनि प्राण्युपमनवर्तकत्वेन तेषामात्मनो दुर्गतावधिकरणात् कथा वा क्षेत्राणि कृषि - गानरूपतेत्यादिकया अधिकरणानि तथाविधप्रवृत्तिरूपाणि । अथवा - कथा - राजकथादिका अधिकरणानि च] यन्त्रादीनि कलहा या कथाधिकरणानि तानि संयु पुनः पुनः, एवं सर्वतीर्थानां भेदाय संसारतरण करणात् तीर्थानि ज्ञानादीनि तेषां सर्वथा नाशाय प्रवर्तमानः स महामोहं प्रकरोतीति पविशतितमम् ॥ २६ ॥
जो अहम्मिए जोए, संपउंजे पुणो पुणो ।
य
सहाहेउ सब्बहे, महामोहं पकुष्वह ।। ३१ ।। व्यम् नवरम्-अधार्मिको योगनिमित्तवशीकरणादिप्रयो गः । किमर्थ श्लाघाहेतोः सर्वहेतोर्मित्रनैमित्त इत्यर्थः, इति सप्तविंशम् ॥ २७ ॥
For Private & Personal Use Only
www.jainelibrary.org