________________
मोहणिजहाण अभिधानराजेन्द्रः।
मोहणिज्जद्वाण छादयेत-जयत्। यथा-शकुनिमारकाः छदैरात्मानमावृत्य अब्रह्मचारी मैथुनादनिवृत्तो यः कश्चित्तत्काल एवाऽऽसेव्य, शकुनीन् गृहन्तः स्वकीयमायया शकुनिमायां छादयन्ति, तथा 'ब्रह्मचारी सांप्रतमह मित्यतिधूर्ततया परप्रवञ्चनाय वदति । असत्यवादी निववी अपलापकः स्वकीययोर्मूलगुणोत्तरगुण- तथा य एवमशोभावहं सतामनादेयं भणन् , गर्दभ इव गवां प्रतिषधयोः सूत्रार्थयार्वा महामोरं प्रगतीति सप्तमम ॥७॥ मध्ये विचरन् वृषभवन्मनोझं नदति-नदं नादं शब्दमित्यधंसद जो अभृएणं, अकम्मं अनकम्मुणा ।
र्थः , तथा य एवं भणन् , श्रात्मनोऽहितो न हितकारी बालो अवा तुम मकासि त्ति, महामोहं पकुव्वइ ॥८॥
मूढो माया मृपा बहुशो व्यावृत्तं प्रभूतं भाषतेऽसूचं निध्वंसयति छायायां भंशयति यः पुरुषान् अभूतेनासद्भूतेन
न्दितं भाषते , कया स्त्रीविषयगृद्धया हेतुभूतया यः स इत्थंकम?अकर्मकम-अविद्यमानं दुश्चेष्टितम् ,प्रात्मकर्मणा-भान्म
भूतो महामोहं प्रकरोतीति द्वादशम् ॥ १२ ॥ कृतऋषिघातादिना दुष्टितेन दुष्टव्यापारण, अथवा-यद
जं णिस्सितो उवहइ, जससाहिगमेण वा। न्येन कृतं तदाश्रित्य परस्य समक्षमेव त्वमकारितन्महा- तस्स लुब्भइ वित्तम्मि, महामोहं पकुव्वति ॥ १५ ॥ पापमिति वदति । क्रियाया गम्यमानत्वात् स इत्यस्यापि ग-1 यं राजानं राजामात्यादिकं वा निश्रित उद्बहते जीविम्यमानत्वात् महामोहं प्रकरोतीत्यष्टमम् ॥ ८॥
कालाभेनात्मानं धारयति । कथं यशसा, तस्य राजादेः सेजाणमाणो परीसाए, सच्चमोसा ण भासए ।
कोऽयमिति प्रसिद्धचा अभिगमेन वा सेवया आश्रितराअच्छीण डंडोल्लुरए, महामोहं पकुव्वति ॥४॥ जादेस्तस्य-निर्वाहकारकस्य राजादेर्लुभ्यते वित्ते-द्रव्ये यःस जानाना यथा अनृतमतत्परिषदः सभायां बहुजनमध्ये
महामोहं प्रकरोतीति त्रयोदशम् ॥ १३ ॥ इत्यर्थः, सत्यामृषा किश्चित्सत्यानि सत्यनिबद्धानि किश्चिद- इस्सरेणऽदुवा गामे-ण ऽणिस्सरे. इस्सरीकए । सत्यानि वस्तूनि वाक्यानि वा भाषते अक्षीणं दण्डोल्लुयरत- | तस्स संपग्गहीयस्स, सिरी तुलयमागया ॥ १६ ॥ कल हः यः स इति गम्यते महामोई प्रकरोतीति नवमम् ॥६॥ |
ईसादोमेण आभट्ठो, कलुसाऽऽविलचेतसा। अणायगस्स नयवं, दारं तस्सव धंसई ।
जो अंतरायं चेएइ, महामोहं पकुब्बइ ॥ १७ ॥ विपुलं विक्षोभइत्ता णं, किच्चा णं पडिबाहिरं ॥१०॥
ईश्वरेण-प्रभुणा 'अदुवा' अथवा ग्रामेण जनसमूहेन अअनायकः-अविद्यमाननायको राजा तस्य नयवान्-नीति- नीश्वर ईश्वरीकृतः, तस्य पूर्वावस्थायामनीश्वरस्य संप्रगृहीमान् अमात्यः, स तस्यैव गंशो दारान्-कलत्रं द्वारं वा अर्था- तस्य पृच्छादिना श्रीलक्ष्मीरतुला असाधारणा भागता-प्रागमस्योपायं धंसयित्वा भोगभोगान् विदारयतीति सम्बन्धः, प्ता अतुलं वा यथा भवतीत्येवं श्रीः समागता, आगतश्रीकिं कृत्वा विपुल प्रचुरमित्यर्थः, विक्षोभ्य सामन्तादिपरि- कश्च प्रभ्वाद्युपकारकविषये ईादोषणाविष्टो युक्तः कलुकरभेदेन संक्षोभ्य नायकं तस्य क्षोभं जनयित्वेत्यर्थः, कृत्वा- षेण द्वेषलोभादिलक्षणया येनाबिलमाकुलं वा चेतो यस्य विधाय णमित्यलकार प्रतिबाह्यमनधिकारिणं दारेभ्योऽर्था- स तथा । यः अन्तरायम्-व्यवच्छेदं तं भोगानां चेतयतेगमद्वारेभ्यो वा दारान् राज्यं वा स्वयमधिष्ठायेत्यर्थः ॥१०॥ करोति प्रभ्वादेरसौ महामोहं प्रकरोतीति चतुर्दशम् ॥ १४ ॥ उवगतं पि डंपित्ता, पडिलोमाहि वग्गुहिं ।। सप्पी जहा अंडपुडं, भत्तारं जो विहिंसइ । भोगभोगे वियारेइ, महामोहं पकुव्वति ॥ ११॥ | सेणावति पसत्थारं, महामोहं पकुव्वइ ॥ १८॥ तथा उपगतमपि समीपमागच्छन्तमपि सर्वस्वमपहरत् एते. सपी-नागी यथा 'अण्डपुडं' अण्डकपुटं स्वकीयमनानुलोमैः करुणश्च वचनैर्निरनुकूलयितुमुपस्थितमित्यर्थः, गडकसमूहमित्यर्थः, अण्डकस्य वा पुटं संबद्धदलद्वयरूपं हिडम्पयित्वा-नष्टवचनावकाशं कृत्वा प्रतिलोमाभिस्तस्य प्रति- नस्ति, एवं भर्तारम् पोषयितारं यो विहिनस्ति सेनापतिम्कूलाभिवाग्भिवचनरेतादृशस्तादृशस्त्वमित्यादिभिरित्यर्थः , राजानं, प्रशास्तारम् राजामात्य धर्मपाठकं वा स महामोहं भोगभोगान् विशिएशब्दादीन् विदारयति-हरति यो:- प्रकरोतीति, तन्मरण बहुजनदुस्थता भवतीति पश्चदशम् ।१५॥ सौ महामोहं प्रकरोतीति दशमम् ॥ ११ ॥
जो णायगं च रदृस्स, नेयारं निगमस्स य । अकुमारभूतो जे केइ, कुमारभृए त्ति हं वए ।
सेटुिं बहुरवं हंता, महामोहं पकुव्वइ ॥ १६॥ इत्थीहि गिद्धे वसए, महामोहं पकुम्बइ ॥ १२ ॥ यो नायकं वा-प्रभु राष्ट्रस्य राष्ट्रमहत्तरादिकमिति भावः अकुमारभूतः-अकुमारब्रह्मचारी सन् यः कश्चित्कुमार- तथा-नेतार-प्रवर्तयितारं प्रयोजनेषु निगमस्य, वाणिजकभूतोऽहं कुमारब्रह्मचारी अहमिति वदति , अथवा- समूहस्य कं श्रेष्ठिनं-श्रीदेवताङ्कितपट्टबन्धम् , किम्भूतं बहुस्त्रीषु गृद्धो वशकश्च स्त्रीणामेवायत्त इत्यर्थः , अथवा- रवं भूरिशब्दं प्रभूततरयशसमित्यर्थः हत्वा महामोहं प्रकुरुवसति प्रास्ते स महामोहं प्रकरोतीत्येकादशम् ॥ ११ ॥ ते । इति षोडशम् ॥ १६॥ अभयारी जे केइ, बंभयारि त्ति हं वए ।
बहजणस्स नेयार, दीवं ताणं च पाणिणं । गद्दहो व्व गवं मज्झे, विस्सरं नदती नदं ॥ १३ ॥
एयारिसं नरं हंता, महामोहं पकुव्वइ ।। २०॥ अप्पणो अहियं बाले, मायाप्रोसं बहुन्न से ।
बहुजनस्य-पञ्चषादीनां लोकानां नेतारं-नायक द्वीपः-स
सारसागरान्तरगतानाश्वासनम् । अथवा-दीप इव दीपोऽक्षा इत्थीविसयभावीए, महामोहं पकुब्बति ॥१४॥
नान्धकारावृतबुद्धिदृष्टिप्रसराणां हेयोपादेयवस्तुस्तोमप्रका१-मोहनीचस्थान पर कमिदम् ।
शकत्वात् । अत एव त्राणम्-श्रापद्रक्षण प्राणिनामेतार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org