________________
मोहविज्जद्वाण
"
श्री- पुनभद्दे चेइए, कोणिए राया, धारिणी देवी, सामी समोसढे, परिसा ग्गिया, धम्मो कहितो, परिसा पडिगया, जो त्ति समणे भगवं महावीरे बहवे निग्गंथा य निग्गंथीय आमंतेत्ता एवं वदासी एवं खलु अजो! ती मोहजिट्ठाणाई जाई इत्थी वा पुरिसो वा अभिक्ख
२ आयारमाणे वा मोहणिअत्ताए कम्मं पकरेति । तं जहाजे केइ तसे पाणे, वारिभजं विगाहिता । उदए कम्ममारेति, महामोहं पकुव्वति ॥ १ ॥ व्याख्या प्राग्वत्- 'तेणं कालेणं' इति । तस्मिन् काले तस्मिन् समये तस्मिन् पूर्णभद्रे त्येसम भगवं महाबीरे ति श्रमणो भगवान् महावीरः श्रर्हन् सर्वदर्शी सप्तहस्तप्रमाणशरीराच्द्रयः समचतुरखसंस्थानो पनाह कजलप्रतम कालिमोपेतस्निग्धाकुचिप्रदक्षिणामूर्द्धजः उतपनीयाभिरामकेशान्त केशभूमिरातपत्राकारोनमा - ङ्गसन्निवेशः परिपूर्णशशाङ्कमण्डलादण्यधिकतरवदनशोभः पद्मोत्पलसुरभिगन्धनिःश्वासो पदभागमाः शश चारुकन्धरः सिंहशार्दूलवत्परिपूरणविपुलस्कन्धप्रदेशो महापुरकपाट वत्पृथु लवक्षस्थलाभोगो यथास्थितलक्षणोपेतश्रीवक्षः परिघोपमप्रलम्बबाहुयुगलो रविशशिचक्र कोशादिप्रशस्तलक्षणोपेतपाणितलः सुजातपाय झषोदरः सूकरस्पर्शजातविको शपथोपमनाभिमण्डलः सिंहवत्संवतिकटीप्रदे शो निगूढजानुः कुरुविन्दवृत्तगुम्फयुमला सुप्रतिष्ठितचारुचरणः प्रशस्तलक्षणाङ्कितचरणनतप्रदेशोऽनाश्रवः निममः धोता निरुपलेपोपगतप्रेमरामोद्वेगः चतुि योपेतो गगनगतेन धम्मंथरा आकाशतेन प्रकाशगताभ्यां चामराभ्याम् आकाशगतेनातिस्वच्छ स्फटिकविशेमयेन पादपउन सिहासनेन पुरता देवैः प्रकृष्यमान २ धम्मप्यजेन चतुर्दशभिः भ्रमणसहस्रैः परिवृतो यथा - कल्पं सुखेन विहरन, यथारूपमवग्रहं गृहीत्वा संयमेन तपसा चात्मानं भावयन्, 'जाव' ति यावत्करणात् तीर्थकरसाधुवर्णकः सर्वोऽपि वाच्यः । ' समोसरणं 'त्ति समयसरणवर्णनं भगवत श्रपपातिकग्रन्थादवसेयम् ' परिसागेय' सि चम्पानगरीवास्तव्यो लोको भगवन्तमागतं श्रुत्वा भगद्वन्दनार्थे स्वस्मात्स्वस्मादाश्रयादाकृष्टः कृतकौतुकमङ्गलप्रायखितोऽल्पमभिरलङ्कृतशरीरः स्वस्वपरिकरसमे तो इत्यादिवाहनारूढो निजवरविहारचारी व सन् निर्गतः, भगवता च धर्मकथा कथिताः श्रुत्वा च तां हृष्टचित्तो दिया- भगवन् ! स्वास्थातो भगवत्युक्त्यापर्यत् स्वस्थानं प्रतिगता । तदा-' जो 'ति प्राग्वत् 'तीस सि - त्रिंशत्संख्यानि ' मोहणिज्जद्वाणाई 'ति मोहनीयस्थानानि मोहनीयं सामान्येनाप्रकारं कर्म विशेषतअतुर्थी प्रकृतिः, तस्याः स्थानानि निमित्तानि मोहनीयस्थानानि यानि इति पूर्वतनी प्रतिपादितानि यानि इमानि अनन्तरवक्ष्यमाणानि स्त्री या पुरुषो वा अम्माचरन् असकृच्छठाध्यवसायादितया वा समाचरन् असकृतीवाध्यवसायपरिगतो वा मोहनीयतया इति- मोहनीयकर्मत्वेन १- पंडिग इत्यपि पाठः ।
Jain Education International
( ४६२ ) अभिधान राजेन्द्रः ।
-
मोहज्जिद्वारा
1
कर्म प्रकरोति । तद्यथा- 'जे के' इत्यादि श्लोकः । यः कश्चन त्रसान् स्त्रीपुरुषगृहस्थपाखण्डिप्रभृतीन् वारिमध्ये विगाह्य-प्र विश्य परिव्राजकवत् 'उदपणं' ति उदयेन तथा हिंसादिप्रवर्तककमोंदयेन उदकेन वा शस्त्रभूतेन मारयति कथमित्याहआक्रम्य पादादिना स इति गम्यते । मार्यमाणस्य महामोहोत्पादकत्वात् संक्लिष्टचित्तत्वात् भवशते दुःखवेदनीयमात्मना महामोहं प्रकरोति-जनयति तदेवंभूतं समा रणेनैकं मोहनीयस्थानमेवं सर्वत्रेति ।
9
पाणिया संपिहिता सं. सोयमावरिय पाणिणं । अंतो दंतं मारेति, महामोहं पव्व ॥ २ ॥ पाणिना होन संविधाय स्थगयित्वा किं तत् श्रोतमुखमित्यर्थः तथा प्रावृत्य-अवरुभ्यं प्राणिनं ततः अन्तर्नदन्तं-गलमध्ये रयं कुर्यन्तं घुरघुरायमामित्यर्थः स इति गम्यते महामोहं करोतीति द्वितीयम् ॥ २ ॥ जायतेयं समारम्भ, बहुं ओरुज्झिय जणं । अंतो मेरा मांरेति, महामोहं पकुब्वति ॥ ३ ॥ जाततेजसम् - वैश्वानरं समारभ्य - प्रज्वाल्य बहु-प्रभूतम् - अवरुध्य महामण्डपबाटादिषु प्रक्षिप्य जनं लोकमन्तमध्ये पायेंमेन पडिलिट्रेन, अथवा अन्तमो यस्यासावन्तर्धूमः तेन जाततेजसा विभक्तिविपरिणामात् मारयति या असी महामोहं प्रकरोतीति तृतीयम् ॥ ३ ॥ सीसम्म जो पहले, उत्तमंगम्मि चेपसा । विभा मत्थर्य फाले, महामोहं पकुब्वति ॥ ४ ॥ शी-शिरसि पयः प्रति समुद्गरादिना महरति प्राणिनमिति गम्यते किंभूते शिरसि स्वभावतः उत्तमाङ्गे सर्वाच बवानां प्रधानावयवे तद्विधाऽवश्यं मरणात् चेतसा संक्रिऐन मनसा न यथाकथंचिदित्यर्थः तथा विभाग्य मस्तकं प्रकृष्टप्रहारदानेन स्फोटयति ग्रीवादिकं कायमपीति गम्यते । स इत्यस्य गम्यमानत्यात्, स महामोहं प्रकरोतीति चतुर्थम् । सीसावेदेश जे केद्र, आवेदेह अभिक्खणं । तिब्बासुभसमायारे, महामोहं पकुब्वइ ।। ५ ।। शीर्षावेष्टेनार्द्रचर्मादिमयेन यः कश्चिद् वेष्टयति स्त्रीपुरुधादिः त्रसान् इति गम्यते । श्रभीच्णं भृशं तीव्रोऽशुभसमाचारः स इत्यस्य गम्यमानत्वात्स मार्यमाणस्य महामोहोस्पादकत्वेन आत्मनो महामोदं प्रकुरुते इति पञ्चमम् ॥ ५ ॥ पुणे पुणो पखिहिए, नासे उवहसे जणं । फले अव दंडे, महामोहं पकुव्व ॥ ६ ॥ पौनःपुन्येन प्रणिधिना - मायया पथा - वाणिजकादियेषं विधाय गलाकर्तकाः पथि गकता सह गत्या बिजन वि अन्धं वा मारयन्ति तथा विनाशे उपहसेत् आनन्दातिरेकात् मूर्खलोकं हन्यमानं केन हत्या फलेन योगविभावेन मातुलादिना अथवा तथा दण्डेन प्रसिद्धेन इति गम्यते महामोहं प्रकरोतीति षष्ठम् ॥ ६ ॥
"
गूढापारी निगूहेजा, मायं माषाएँ छायए । असवाई सिरहाइ, महामोहं पव्व ॥ ७ ॥ गूढाचारी प्रच्छाचारवान् निगृहयेत् — गोपयेत् वीर्य प्रच्छन्नं दुष्टमाचारं तथा मायां परकीयां, मायया स्वकीयया
3
For Private & Personal Use Only
www.jainelibrary.org