________________
मोहणिज्ज
स्थिति:- सहस्राधिकसम्मति सागरोपमफोटाकोटिला कर्मनिषेो भवति स च कियान ? उच्पनेस तर सागरोवमकोडाकोडीओ ति । स० ७० सम० । ( मोहनीयस्य कर्मणः वग्धोदयसत्तास्थानः सह संवेधः। कम्म' शब्दे तृतीयभागे २६३ पृष्ठे चिन्तितः ) ( काकंवामोहणिज ' शब्दे हामोहनीयकर्मणो पता तृतीयभागे १६४ पृष्ठे उक्का )
मोहनीयवन्धादि
जीवे णं भंते! मोहणिजेणं कडेणं कम्मेणं उदिम्पेणं उट्ठाएजा ? हंता ! उबट्टाएजा । से भंते! किं वीरियलाए उवद्वावेजा वीरियत्ताए उवडावेखा ?, गोयमा ! वीरियाए उबट्टाएजा, नो अवी रियत्ताए उवट्ठाएजा, ज वीरित्ताए उवट्ठाएजा किं बालवीरित्ताए उवट्ठाएजा पंडि तवीरित्ताए उट्ठाएजा बालपंडियवीरियत्ताए उदट्ठाएजा ?, गोयमा ! बालवी रिपनाए उपसा यो पंडियवीरित्ताए ऊबडाएजा नो वालपंडियवीरियत्ताए उबट्टएजा । मोदविति मिध्यात्वमोहनीयेननि उदितेन ' उबट्टापज्ज' त्ति उपतिष्ठेत उपस्थानम्--परलोकक्रियास्वभ्युपगमं कुर्यादित्यर्थः । वरियता 'तिवीर्ययोगाद्वीपः प्राणी सद्भाव पीता अथवा मे स्वार्थिकप्रत्ययाद वीर्यता वीर्याणां वा भावो वीर्यता तथा अपीरियनाथ 'अविद्यमानतया वीर्यामायेनेत्यर्थ:,
4
(४६१) अभिधान राजेन्द्रः ।
नो अयरियाए 'चिवीर्यहेतुकत्वादुपस्थानस्येति । 'बालवीरित्ताए ' ति बालः सम्यगर्थानवबोधात् सद्धोधकार्यविरत्यभावाच मिध्यादृष्टिस्तस्य वा वीर्यता - परिण तिविशेषः सा तथा, तथा 'पंडियवीरित्ताए 'त्ति परिडतः सकलाचचचर्जकस्तदन्यस्य परमार्थतो निशनत्ये नासत्या पदाह" तज्ज्ञानमेव न भवति यस्मि मनुदिते विमाति रामगणः । तमसः कुतोऽस्ति शक्ति दिनकरकिरणाग्रतः स्थातु ॥ इति सर्वविरत इत्यर्थः । 'बालपंडियवीरित्ताए ' ति बालो देशे विरत्यभावात् पण्डितो देश एव विरतिसद्भावादिति वालपण्डितो - देशविरतः । इह च मिथ्या उदिते मिध्यादृत्यिवस्थ बालवी सैवोपस्थानं स्थानेतराभ्याम् । एतदवाह - गोयमेत्यादि ।
3
उपस्थानविपक्षी उपक्रमरामतस्तदाश्रित्याऽऽह जीणं भंते! मोहणिजेणं कडेणं कम्मेणं उदिमेणं अवकमेजा ?, हंता ! अवकमेजा, से भंते ! ०जाव वालडियचीरियताए अवकमेजा २१, गोषमा ! बालवीरित्ताए अवकमेजा, नो पंडियवीरियत्ताए अवकमेजा, सय बालपंडियबीरियताए अचक्रमेजा जहा उदिभेयं । दो बालावगा, तहा उपसंयदि दो आलावा भाणि यब्वा, नवरं उबट्टाएजा पंडियबीरिवत्ताए, अवकमेजा वालपंडियवी रित्ताए ।
6
जीये इत्यादि अयकमेल' ति अपक्रामेद्-अपसपैंत्, उत्तमगुणस्थानका डीनदरं गच्छेदित्यर्थः, बालवीयंत
२१६
Jain Education International
,
"
.
मोहविज्जद्वाल या कामेन मिध्यात्यमोहोदये सम्यकृया संयमादेश यमाद् वा अपक्रामेत्- मिध्यादृष्टिर्भवेदिति । गो पंडियमीरियता अवकमेजन पण्डितवादका मे न हि परितत्वावधान्तरं गुणस्थानकमस्ति यतः परिनबीर्येणापसत् मियालरिया
6
निस्याद् वालपनिवीय व्यादपक्रामेत् स्यात्क दाविचारित्रमोहनीयोदयेन संयमादपगत्य बालपण्डितवीयेंदेशविरतो भवेदिति । वाचनान्तरे वेयम-बालवीर ताप नो पंडियवीरित्ताए नो बालपण्डियवीरित्ताए 'त्ति तत्र च मिथ्यात्यमोहोदय बालवीर्यस्यैव भावादिनरवीर्यज्ञय निषेध इति उदीर्णविपक्षत्वादुपशान्तस्येत्युपशान्तसूत्रद्वयं तथैव, नवरम् —' उवट्टाएजा पंडियवीरित्ताए ' ति उदीर्णालापकापेक्षया उपशान्तलापकयोरथं विशेषः - प्रथमालापके सर्वथा मोहनीयेनोपशान्तेन सता उपतिष्ठत किया प लिपी, उपशान्तमोहावस्थायां परस्येव भावादिनरोधाभावात् स्तु काचिद् वाचनामाश्रित्य स्थानम मोदनीयेनोपशान्तेन सता न मिथ्यारजीयते, साधुः श्रावको वा भवतीति । द्वितीयालापत्रे तु 'श्रवक्कमेज बालपेडियमीरयता मिोहनीयेन हि उपशान्तेन संयतत्वाद वालपरिचीणकामन्देशसंयतो भवति, देशस्त स्य मोहोपशमसद्भावात् न तु मिथ्यादृष्टि मोडोदय एव तस्य भावात् मोहोपरामस्य बेहाधिकृतत्वादिति ।
"
3
श्रथापक्रामतीति यदुक्तं नत्र सामान्येन प्रश्नयन्नाहसे मेते ! कि आयाए अवकम असायाए अपक्रम है, गोयमा ! आयाए अवकमद यो अथायाए अवकम, मोहणि कम्मं वेदेमाणे से कहमेयं भंते ! एवं १, गोयमा ! पुवि से एवं एवं रोयइ, इयाणि से एवं एवं नो रोयइ एवं खलु एयं एवं | (सूत्र - ३६ )
·
6
6
'से भंते किं' इत्यादि सेति असी जीवः अथार्थी वा 'से' शब्द ' श्रयाए ' ति श्रात्मना 'श्रणायाए' ति श्रनात्मना परत इत्यर्थः । अपक्रामति अपसर्पति, पूर्व परित्य भूत्वा पचामिरचिर्मिभ्यारुचिर्या भवतीति कोऽसौ ?, इत्याह- मोहनीय कर्म मिध्यात्वमोहनीयं चारिजमोहनीयं यादव उदीम इसे कहमेयं भेतेति कथं केन प्रकारेण एतद् अपक्रमणम् एवं ति मोदनीय वेदद्यमानस्येति । इदोत्तरम् गोयमेत्यादि पूर्वमपक्रमणात्यागखी अपक्रमणकारी जीवः पतजीवादि सादि या वस्तु एवं यथा जिने रोचते करोति वा इदानीं मोहनीयोदयकाले सजीवतीचादिहिंसादि या एवं यथा जिने नो रोचते न अडते न करोति वा प खलु उक्तप्रकारेण एतत्-पराम् एवं मोहनीयवेदन इत्यर्थः भ० शु०४० मोहयतीति मोहनीयम्। मिथ्यादर्शना दिके ज्ञानावरणीयादिके वा कर्मणि सूत्र ०१ ०२०३० मोहणिजद्वारा मोहनीयस्थान-१० मोहनीयं सामान्येनाट प्रकारं कर्म विशेषतश्चतुर्थी प्रकृतिस्तस्य स्थानानि निमित्तानि मोहनीयस्थानानि । मोहनीय कर्मबन्धनिमित्तेषु, स० २६
सम० । दशा० ।
तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था, व
For Private & Personal Use Only
www.jainelibrary.org