________________
मोहणिज्ज अभिधानराजेन्द्रः।
मोहणिज रित्रे तथा-किमुक्तं भवति?-दर्शनमोहनीयं, चारित्रमोहनीयं म्मामिच्छत्तवेयणिशं सोलस कसाया णव नोकसाया। च। तत्र दर्शने-दर्शनविषयं प्रक्रमान्मोहनीयं त्रिविध-1 (सू०२८)स०२८ सम। मुक्तं भवति, चरणे-चरणविषयं मोहनीयं द्विविधं भवेत् ।। वथा । दर्शनमोहनीयत्रैविध्यम् तथाह-सम्यग्भावः सम्यक्त्वं
यावन्मोहनीयं तावदोषाःशुद्धदलिकरूपं यदुदयेऽपि तत्त्वरुचिः स्यात् , चैव इति-पूरणे। कम्माण रायभृयं, वेअंतं जाव मोहणिजंतु । मिथ्याभावः मिथ्यात्वम्-अशुद्धदलिकरूपं यतस्तत्वे अत- संभावणिज दोसा, चिदुइ ता चरमदेहाऽवि ।। ६३ ।। स्वम् अतत्त्वेऽपि तत्त्वमिति बुद्धिरुत्पद्यते , सम्यगमिथ्या
पं०व०१ द्वार । व्याख्याऽस्या गाथायाः 'पवजा' शब्दे • त्वमेव च-शुद्धादशुद्धदलिकरूपम् । यतः-उभयस्वभावता
पञ्चमभागे ७३८ पृष्ठे गता) जन्तार्भवति, इह च सम्यक्त्वादयो जीवधर्मास्तद्धेतुत्वाश्च दलिकेषुपतद्व्यपदेशः। एतास्तिस्रःप्रकृतयो मोहनीयस्य दर्श
____ कति कर्मवृक्षाः किंमूलाश्चेत्याहने-दर्शनविषयस्य ॥ ६ ॥ चरित्रे मुह्यते ऽनेनेति मोहनं च- अढविहकम्मरुक्खा, सव्वेते मोहणिजमूलागा । रित्रमोहनं कर्म, यतः श्रद्दधानोऽपि यदि कथंचनाहमेने प्र
कामगुणमूलगं वा, तम्मलागं च संसारो ॥ १७८ ।। तिपद्य इति जाननपि तत्फलादि न प्रतिपद्यते, उत्तरत्र तुशब्दस्य भिन्नक्रमत्वात् तत्पुनद्विविधं व्याख्यातं श्रुतधरैरि
प्रविधकर्मवृक्षाः,ते सर्वेऽपि मोहनीयमूलाः, न केवलं कति शेषः,पठन्ति च"चरितमोहणिजं दुविहं वोच्छामि अणुपु
पायाः, कामगुणा अपि मोहनीयमूलाः, यस्माद् वेदोदयाद व्यसो' ति स्पष्टमेव, कथं तद द्विविधम् ? इत्याह-का
कामाः, वेदश्व मोहनीयान्तःपातीत्यतस्तन्मोहनीयं मूलम्याः क्रोधादयस्तद्पेण वेद्यतेऽनुभूयते यत्तत्कषायवेदनीयं
प्राचं कारण यस्य संसारस्य स तथा इति गाथार्थः । तचः समुच्चये । 'नोकषायमिति प्रस्तावानोकथायवेदनीयम्।। देवं पारम्पर्येण संसारकषायकामानां कारणत्वान्मोहनीयं नोकषायाः कषायसहवर्तिनो हास्यादयस्तद्रूपेण यद् प्रधानभावमनुभवति , तत्क्षये चावश्यंभावी कर्मक्षयस्तवेद्यत । तथेति समुच्चये ।१०। अनयोरपि भेदानाह-पोडश- | था चाभाणि-"जहा मत्थयसूईए , हयाए हम्मए तलो। तहा विधः-षोडशप्रकारो यो भेदो-नानात्वं तेन , लक्षणे- कम्माणि हम्मन्ति , मोहणिजे खयं गए.॥ १ ॥ " प्राचा तृतीया । यद्वा-षोडशविधं, भेदेन-भिद्यमानतया चिन्त्य १ श्रु०२१०१ उ०। (मोहनीयस्य कर्मखोऽनुभावः 'अनुमानम् , प्राकृतत्वादनुस्वारलोपः, कर्म-क्रियमाणत्वात् । तुः- भाग' (व) शब्दे प्रथमभागे ३६७ पृष्टे गतः) . पुनरर्थे मित्रक्रमश्च । कषायेभ्यो जायत इति कषायजम् 'यं मोहणिजस्स णं कम्मस्स सत्तर सागरोवमकोडावेयति तं बंधा' इति वचनात्कषायवेदनीयमित्यर्थः। षोड.
कोडीओ अबाहूणिया कम्मट्टिई कम्मणिसेगे पम्पत्ते । शविधत्वं चास्य क्रोधमानमायालोभानां चतुर्णामपि प्रत्यकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदत
(मू० ७०४) चतुर्विधत्वात् , ' सत्तविह' त्ति प्राग्वद्विन्दुलोपात्सप्तविध 'अबाहणिया कम्मट्टिई कम्मणिसेगे यामते 'ति इह किथा कर्म, मोकषायेभ्यो जायत इति नोकषायज, नो- लाऽऽत्मा अविशिष्टमेव कर्म पुद्गलोपादानं कृत्वा उत्तरकालं कषायवेदनीयमित्यर्थः । तत्र सप्तविधम्-हास्यरत्यरति- ज्ञानावरणीयादिकर्मणां स्वं स्वमबाधाकालं मुक्या ज्ञानाभयशोकजुगुप्साः षड, वेदश्च सामान्यधिवक्षयक एवेति, वरणीयादिप्रकृतिविभागतया अनाभोगिकन चीयेंणोदयसयदा तु वेदः स्त्रीपुंनपुंसकभेदेन विधेति घिवच्यते तदा | हितं तदलिकं निषिञ्चति, उदययोग्यं रचयतीत्यर्थः । अषभित्रयो मिलिता नव भवन्तीति नवविधमिति । उत्त० तो द्विविधा स्थितिः-कर्मन्यापादनमात्ररूपा, अनुभवरूपा ३३ अ० । कर्म । प्रव०।
च । यतः स्थितिः-अवस्थानं तन भावनाप्रच्यवनम , तत्र मोहनीयकाशानाह
कर्मत्यापादनरूपां तामधिकृत्य सप्ततिः सागगपमकाटीको
स्या, अनुभवरूपां त्वधिकृत्य सप्तवर्षसहस्रानात, तव' अअभवसिद्धियाणं जीवाणं मोहणिजस्स कम्मस्स छब्बी- बाह ' ति किमुक्तं भवति-? बन्धावलिकायाः आरभ्य यासं कम्मंसा संतकम्मा पमत्ता, तं जहा-मिच्छत्तमोहणिज्जं, |
वत्सप्तवर्षसहस्राणि तावत्कर्म न बाधते, नादयं यातीत्यर्थः ।
ततोऽनन्तरसमये कर्मदलिकं पूर्वनिपिनमुदये प्रवेशति । सोलस-कसाया, इत्थीवेदे, पुरिसवेदे, नपुंसकवेदे, हास, |
निषेको नाम-शानावरणादिकर्मदलिकस्यानुभवनार्थ रचना, अरति-रति-भयं, सोगं, दुगुंछा, । ( सू० २६ +) तश्च प्रथमसमय बहुकं निषिञ्चति, द्वितीसमय विशपहीमोहणिजस्स कम्मस्स सत्तावीसं उत्तरपगडीओ संतक
नं, तृतीयसमये विशेषहीनमेवं यावदुस्थति कर्मद
लिकं ताबद् विशेषहीनं निषिञ्चति । तथा चाक्रम्-" मानम्मंसा परमत्ता । (मू० २७+)
ण समगवाह, पढमाए ठिईणें बहुतरं दव्वं । सस विससमोहनीयकर्मणोऽयाविंशतिविधस्य मध्ये सप्तविंशतिरुत्तरप्र- हीणं , जावुक्कासं ति सबासि ॥१॥" वा लाइन , कृतयः सत्कर्माशाः सत्तायामित्यर्थः,एकस्यालितत्वादिति।। बाधत इति बाधा , कर्मण उदय इत्यर्थः, न बाधा अबाधा,
अन्तरं कर्मोदयस्यत्यर्थः, तया ऊनिका अवाधानिका, कमोहणिजस्स कम्मस्स अट्ठावीसं कम्मंसा संतकम्मा प
मस्थितिः कर्मनिषको भवति इत्येवमेक प्राहुः । अन्य पुनमत्ता , तं जहा-सम्मत्तवेयणिज्जं मिच्छत्नवेयणिजं स | गह:-श्रवाधाकालन वर्षसहस्रसप्तकलक्षणनांना कर्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org