________________
मोह अभिधानराजेन्द्रः।
मोहणिज संतेऽविन सेविजा, मोहानलदीविए उवमा ॥ ३८४॥ मोहणकरा-मोहनकरी-स्त्री०। मोहोदयकरणशीले विद्याभे, दावानलमध्यगतः सन् कस्तदुपशमार्थ जलादीनि स-| सूत्र०२ श्रु०२०। न्त्यपि न सेवेत ? सर्व एव सेवत इत्यर्थः,। मोहानलदीप्तेऽप्यु- मोहणघर-मोहनग्रह-न० । मोहनं मैथुनसेवा तत्प्रधानानि एमेति जलादिसंस्थानीया योषितः सेवेत इति गाथार्थः । गृहकाणि । वासभवनेषु, ०१ वक्षः।राशा । सम्मो . पं०व०२ द्वार। मिथ्यात्वमोहनीयोदये, षो० ११ विव०। होत्पादके गृहे, रतिगृहे वा । झा०१ श्रु०८० । जी० । आचा० । मोहयति शानिनमपि प्राणिनं सदसदविवेकविकलं करोतीति मोहः। लिहादित्वादच्प्रत्ययः । कर्म०१ |
मोहणसील-मोहनशील-त्रि० । निधुवनप्रिये, शा० १ श्रु०१ कर्म । मोहनीयकर्मणि, पं० सं० ५ द्वार । दर्श०। त्रिंश
अ० । निधुवनशीले, भ०१४ श०८ उ०। न्मोहनीयस्थानेषु, आतु० । मुह्यतीति मोहः। मिथ्याप्रत्यये, | मोहगिंदा-मोहनिन्दा-स्त्री०। मूढताया अनादरे, ध०। 'उ. सम्म०१ काण्ड । वृ०।
पायतो मोहनिन्दा' इति-उपायतः-उपायेनानर्थप्रधानानां अथ मोहद्वारमाह
मूढपुरुषलक्षणानाम् प्रपञ्चनरूपेण मोहस्य-मूढताया निन्दा
अनादरसीयताख्यापनेति । यथाभावोवहयमईओ, मुझइ नाणचरणंतराईसु।
" अमित्रं कुरुते मित्रं, मित्र द्वेष्टि हिनस्ति च । इड्डीओ य बहुविहा, दटुं परतित्थियाणं तु ॥ ३८५॥
कर्म चारभते दुष्ट, तमाहुर्मूढचेतसम् ॥१॥ भावेन शङ्कादिपरिणामेनोपहता दूषिता मतिर्यस्य स भावोप- अर्थवन्त्युपपन्नानि, वाक्यानि गुणवन्ति च । हतमतिकः, एवंविधो मुह्यति-वैचित्त्यमुपयाति, शानावरणा- नैव मूढो विजानाति, मुमूर्षुरिव भैषजम् ॥२॥ न्तरादिपु। सानान्तराणि नाम ज्ञानविशेषास्तद्विषयो व्यामोहो सम्प्राप्तः पण्डितः कृच्छं, पूजया प्रतिबुध्यते। यथा-यदि नाम परमारवादिसकलरूपिद्रव्यावसानविषय- मूडस्तु कच्छमासाद्य, शिलेवाम्भसि मज्जति ॥ ३॥" प्राहकत्वेन संख्यातीतरूपाण्यवधिज्ञानानि तत् किमपरेण
अथवोपायतो मोहफलोपदर्शनद्वारलक्षणान्मोहनिन्दा करमनापर्यवज्ञानेनेति । चरणान्तरव्यामोहो यथा-यदि सामा
र्या । ध०१ अधि०। यिक सर्वसायद्यविरतिरूपं छेदोपस्थापनीयमप्येवंविधमेव तत्को नामाऽनयोर्विशेषः । श्रादिशब्दाद्दर्शनान्त चनादि
मोहणिज-मोहनीय-न० । मोहयति सदसद्विकलं करोत्यापरिग्रहः। ऋद्धिश्च बहुविधा-अनेकप्रकारा, समृद्धिः पर-|
त्मानमिति मोहनीयम् । प्रव० २१५ द्वार । मोहाय योग्य तीथिकानां दृष्टा यन्मुह्यति स मोह उच्यते । वृ० १ उ०
मोहनीयम् । उत्त० ३३ १०। “मज व मोहणीयं " इति २ प्रक० । एष च मोहः संमोहभावनाया हेतुः। सूक्ष्मभा
मद्यमिव मदिरासदृशं मोहयतीति मोहनीयं कर्म । प्रव-- वेषु परतीर्थिकसमृद्धद्यालोकने च मोहने, ध०३ श्रधिः ।।
चनीयादयः॥ ५ ॥१॥८॥ इति सूत्रेण कर्तर्यनीयप्रत्ययः । यथा आचा। योगिपरिभाषयाऽविद्यायाम्, स्या।मोहनं मोहः।।
हि मद्यपानमूढः प्राणी सदसद्विवेकविकलो भवति । तथावेदरूपमोहनीयोदयसम्पाद्यत्वादज्ञानरूपत्वाद् वा मैथुने,
मोहनीयेनापि कर्मणा मूढो जन्तुः सदसद्विवेकविकलो प्रश्न० २ आश्र० द्वार। मोहहेतुत्वात् मोहः। कर्मबन्ध
भवति । कर्म०१ कर्म । कर्मभेदे, उत्त० २ ०। विशेष माहनीयकर्मवन्धने, प्राचा० १ श्रु०२ अ०४ उ०। मोहणिजे कम्मे दविहे परमत्ते, तं जहा-दसणमोहणिमोहंझाण-मोहध्यान-न० । मोहनं मोहः आत्मनो वैचित्यं
जे चेन, चरित्तमोहणिजे चेव । (धूत्र-१०५) हा करणमज्ञानत्वमित्यर्थः, तस्य ध्यानम् । मोहात्कृष्णतर्नु
मोहयतीति मोहनीयम् , तथाहि-"जह मजपाणमूढो, लोए यहत बलभद्रस्येव दुर्ध्याने, अातु।
पुरिसा परव्वसो होइ । तह मोहेण वि मूढो, जीवो उ परन्वसो मोहंत-मुद्यत-त्रि० । कामक्रीडां कुर्वति, नि० चू० १७ उ०।।
होइ ॥१॥” इति । स्था० २ ठा०४ उ०। प्राचा० । अनु० । प्राचा०।
पं०सं० । उत्त। मोहगम्भवेरग्ग-मोहगर्भवैराग्य-न० । “ एको नित्यस्तथा
मोहणिज्ज पि दुविहं,दंसणे चरणे तहा । बद्धः, क्षय्यसत्येह सर्वथा । आत्मेति निश्चयाद भूयो, भवनैगुण्यद ॥१॥ त्यक्त्वा मायोपशान्तस्य, सद्वृत्तस्यापि
दंसणे तिविहं वुनं, चरणे दुविहं भवे ॥८॥ भावतः । वैराग्यं तद्गतं यत्त-मोहगर्भमुदाहृतम् ॥२॥" सम्मत्तं चेव मिच्छत्तं, सम्मामिच्छत्तमेव य । इति वेग्ग' शब्दे वक्ष्यमाणलक्षणे वैराग्यभेदे, हा० १० एयाओ तिन्नि पयडीओ, मोहणिज्जस्स देसणे ।। अष्टाद्वा०।
चरितमोहणं कम्म, दुविहं तु वियाहियं । मोहजाल-मोहजाल-न । सान्तरप्रकृतिके मोहनीयकर्मणि,
कसायमोहणिज्जं च, नोकसायं तहेव य ॥१०॥ " माहणिजं कम्मं सभेद मोहजालं भन्नति, "पप्फोडियमोह
सोलसविहभेए-णं कम्मं तु कसायजं । जालस्स" श्रा० चू०५०। मोहण-मोहन-न । मैथुनासवनायाम् , “रमिय मोहरणाई" सत्तविह नवविहं, वा कम्मं नोकसायजं ॥११॥ इति नाममालावचनात् । जी०३ प्रति०४अधिः । निधवने, मोहनीयमपि द्विविधम् , न केवलं वेदनीयम् , विषयताई माहकारणे च झा०१ श्रु०३ अ०भ०।
तद् द्विधेति । द्वैविध्यमाह,-दर्शने-तत्त्वरुचिरूपे चरणे-चा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org