________________
मोह
(४५७) मोह
अभिधानराजेन्द्रः। भवोच्चतालमुत्ताल-प्रपश्चमधितिष्ठति ॥५॥
आश्चर्यवान् भवति, वक्त्रं न समर्थो भवति सुखाभावात् सु.
खकारणाभावात् । तश्च वस्तुवृत्त्या दुःखरूपे सुखम् रति लोविकल्पचषकैरिति-विकल्पाश्चित्तकल्लोला एव चषकाः
कार्थम् उक्लेऽपि स्वयम् आश्चर्यवान् भवेत् । किमुक्तम् ?-इदं मद्यपानपात्राणि तैः, हीति-निश्चितम् , अयं जीवः पीतो मो
मया ?, नेदं सुखम् अतः परसंभवे सुख सुखाभासो निवारह एव आसवो-मादकरसो येन सः पीतमोहासवः पुरुषो,
णीयो मोहमूलत्वात् , पौगलिके सुखे सुखभ्रान्तिरेव श्राभ्यभवोच्चताल-भवः-संसारः स एव, उच्चतालं-मद्यपगोष्ठी
न्तरमिथ्यात्वादिति ॥७॥ क्षेत्र प्रति उच्चतालं पुनः पुनः उच्चस्वरेण तालदानरूपं प्रपञ्च-विस्तारमधितिष्ठति-प्राप्नोति । इत्यनेन मोही जीवो
यश्चिद्दर्पणविन्यस्त-समस्ताचारचारुधीः । मदिरामसवत् चापल्यवैकल्यं करोति, परं स्वत्वेन, स्वं च क्व नाम स्वपरद्रव्ये-ऽनुपयोगिनि मुह्यति ॥८॥ परत्वेन; कलयन् आत्मानम् अकायनिष्पादनपटिष्ठं प्रवर्तयन्
(यश्चिद्दर्पण इति)-यः पुरुषः श्रागमानुगताशयः चिद्-शान स्वस्थानभ्रष्टो भ्रमति । अत एव मोहत्यागः श्रेयान् ॥ ५॥
सर्वपदार्थपरिच्छेदकं तदेव दर्पणम्-आदर्शः तेन विन्यस्ताःनिर्मलस्फटिकस्येव, सहज रूपमात्मनः।।
स्थापिताः समस्ता ज्ञानाद्याचाराः तेन चारुः मनोहरा धीअध्यस्तोपाधिसम्बन्धो, जडस्तत्र विमुह्यति ॥६॥ बुद्धिर्यस्य स पुरुषः, नाम इति-कोमलामन्त्रणे परद्रव्ये
पुद्गलादी अनुपयोगिनि अकिञ्चित्करे कस्मिन्नपि कार्ये गृ'निर्मलस्फटिकस्येवेति,' निर्मलस्फटिकस्य वरणनिस्सङ्ग
हीतुमयोग्ये क मुह्यति ? इत्यर्थः, यो शानादिपश्चाचारेण स्फटिकस्य इव श्रात्मनो शापकद्रव्यस्य सहज-स्वाभाविकं |
संस्कारितोपयोगी श्रात्मानन्दं ज्ञानदर्पणे पश्यति स परद्रव्ये शुद्ध रूपम् अस्ति इत्यनेन वस्तुवृत्त्या श्रात्मा स्फटिकवत्
कथं मुह्यति ?, नैवेति । तत्त्वज्ञानविकलानाम् अनादिमिथ्यानिर्मल एव-निस्सङ्ग एव । संग्रहनयेन आत्मा परोपाधिसङ्गी
त्वाऽसंयमवतां स्वरूपानुभवशून्यानामेव परद्रव्यानुभवः । एव नास्ति परमज्ञापकचिदानन्दरूपः अध्यास्तोपाधिसम्ब- |
तत्र सुखभ्रान्तिरूपो मोहः । स्वभावधर्मनिर्धारभासनरमन्धः, प्राप्तपुद्गलसंसर्गजकर्मोपाधिसम्बन्धः अनेकग्लानम्लानावस्थो जडः वस्तुस्वरूपापरिझानी। तत्र उपाधिभावे मुहा
णानुभवमुखाऽऽस्वादलीनानां न मोहः, अत श्रात्मस्वरूपैक
त्वमेव मोहत्यागोपायः, अत एव अनादिभ्रान्तिमपहाय ति, एकत्वं प्राप्नोति, यथा-मूखः श्यामनीलपीतादिपुष्पसंयो
आत्मानुभवरसिकतया भवितव्यम् । श्रात्मस्वरूपश्रद्धानगात् स्फटिकामेदरीत्या नीलपीतस्वभावं जानाति; तथा वस्तुस्वरूपावबोधविकलो जीवो मिथ्यात्वाऽविरतिकषाययोग
भासनरमणानुभववता स्थातव्यम्, इति तत्त्वम् । श्रागनिमित्ताद् बद्धकेन्द्रियादि-नामकर्मोदयात् एकेन्द्रियादिभाव
मश्रवणकुसङ्गत्यागात् तत्त्वरूचिस्तत्त्वज्ञानबलेन संयोगजं स
बमनित्यम्,अशरण संसारहेतुः,श्रात्मा एकः,सर्वपदार्थान्तरम् मापन्नम् एकेन्द्रियादिरूपमेव मन्यते। एकेन्द्रियोऽहं, विकलोऽह, पञ्चेन्द्रियोऽहं जानाति । परं शुद्ध स्वीयं सच्चिदान
आत्मव्यतिरिक्तं परस्पर्श एवाशुचि, परानुयायिता एव श्राग्दरूपं निर्मल स्वरूपं नाववोधतीति
श्रवाः , स्वरूपानुगमनं संवरः, उदीरमके श्रमग्नता इत्यादि मूर्खतापरिणतिः
परिणत्या मोहत्यागो विधेयः। श्र.४ अष्ट। लोभतत्त्वज्ञः खानिस्थवजं समलं सावरणं समृदपि रत्नपरी- क्रोधमाहेषु मोहः प्रधानम् , स्वपरविभागपूर्वकयोलों-- क्षकवत् वज्रत्वेन अवधारयति । एवं ज्ञानावरणाद्यावृतम्
भक्रोधयोस्तन्मूलत्वात् । द्वा० २१ द्वा० । मुख्यत्यनेन जाअतदाकारं ज्ञानज्योतिः प्रकाशविकलमपि श्रात्मानं पूर्णा
नन्नपि जन्तुरिति मोहः । दर्शनमोहनीयादौ , उत्त०८ श्रा। नन्दं सहजाप्रयासानन्दसंदोहं सर्वशं सर्वतत्वस्वरूपाभिन्नमा
मिथ्यादर्शने , सूत्र० १ थु० ३ ०१ उ०। मुह्यति-मूढो त्मानं सम्यग्ज्ञानबलेन निर्धारयति इति, इत्यनेन आत्मा शृद्ध
भवति जीवोऽनेनेति मोहः । मद्यवति मोहनीय कर्मणि , एव श्रद्धेयः । उपाधिदोषस्तु सन्नपि तादाम्याभावात् संसर्ग
उत्त०३३ अ० । सूत्र०। पुरुषवेशुदयरूपे ( वृ० १ उ० ३ त्वात् भिन्न एव निर्धार्थ इति ॥ ६॥
प्रक०।) कामोद्रेके, व्य०४ उ० । (माहेनाऽऽचार्योपाध्याया-- मोहात् जीवः; परवस्तु आत्मत्वेन जानन आरोपज सुखं
नामवधावनम् ' श्रायरिय' शब्दे द्वितीयभागे ३१८पृष्ठे दर्शि-- सुखत्वेन अनुभवति, भेदज्ञानी तु आरोपज सुख दुःखमेवेति तम् ) कामानुरागे , ग०३ अधिः। मोहनीयोदये , मोहनिवारणाय यत् तदुपदिशन्नाह
नीयं नाम येनाऽऽत्मा मुह्यति तश्च झानावरणं मोहनी
वा यथायथं द्रष्टव्यम् , । तादृशं मोहं प्राप्तस्य चिकित्सा । अनारोपसुखं मोह-त्यागादनुभवन्नपि ।
व्य०२ उ०। पं० सू। विकृतित्यागिनो मोहोदयः । आरोपप्रियलोकेषु, वक्तुमाश्चर्यवान् भवेत् ? ।। ७॥ पं०व०॥ अनारोपे-अनारोपज सहज सुखं स्वगुणज्ञाननिर्धार
श्रोघतो विकृतिपग्भिोगदोषमाहप्राग्भावरूपं सुख मोहत्यागात्-मोहक्षयोपशमात् अनुभ-| विगई परिणइधम्मो, मोहो जमुदिजए उदिस्मे । वनपि-भुअन्नपि, आरोपो-मिथ्योपचारः प्रियो येषां ते सुट्ट वि चित्तजयपरा, कहं अकजे न वट्टिहिई ॥३८३।। आरोपप्रियाः तेच ते लोकाश्च प्रारोपप्रियलोकाः तेषु प्रारो
विकृति परिणतिधर्मः कीदृगित्याह-मोहो यत् उदीर्यते पसुखं वक्तुम् आश्चर्यवान् भवेत् ? अत्र काक्तिः अपितु
ततः किमित्याह-उदीर्णे च माहे सुष्ठपि चित्तजयन भवेत् , येन आरोपज सुखं प्राप्तं स आरोपसुखे आश्चर्यवान्-चमत्कारवान् भवति । अथवा-अनारोपसुखानुभवी
परः प्राणी कथमकार्य न वर्तिप्यत इति गाथार्थः । भारोपप्रियलोकेषु अप्रे आरोपजं सुखं सुखम् इति वनमपि दावानलमज्झगो, को तदुवसमट्ठयाएँ जलमाई।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org