________________
मोरग अभिधानराजेन्द्रः।
मोसा मोरग-मयुरक-न० । मयूरपिच्छनिप्पन्ने संस्तारकादी,प्राचा.
मृषावादस्य चतुर्विधत्वमाह२ श्रु० १ चू०२ श्र० ३ उ० । कुण्डले, वृ०४ उ० । मयुर
चउबिहे मोसे परमत्ते, तं जहा-कायमणुज्जुयया,भासकाभिधाने सन्निवेशेः यत्र कुण्डपुरानिर्गत्य महावीरस्वामी अणुज्जुयया, भावअणुज्जुयया, विसंवादणाजोगे। गतः । स्था० १० ठा।
मृषा-असत्यम् , नवरम्-ऋजुकस्व-अमायिनो भावः कर्म मोरग्गीवा-मयरग्रीवा-स्त्रीकामयूरकण्ठे, रा० । प्रज्ञा०। । वा ऋजुकता कायस्य ऋजुकता कायर्जुकता, न ऋजुकता मोरत्त-देशी-श्वपत्र, चाण्डाले इत्यन्ये देना०६ वर्ग१४० अनृजुकता पवमितरे अपि, नवरं भावो-मन इति । काय
र्जुकतादयश्च शरीरवाङ्मनसां यथावस्थितार्थप्रत्यायनार्थाः गाथा।
प्रवृत्तयः, तथा अनाभोगादिना गवादिकमश्वादिकं यवदति मोरपिच्छ-मयूरपिच्छ-नामयूरबहे, "मोरपिच्छकयमुजयं"
कस्मैचित् किञ्चिदभ्युपगम्य वा यन्त्र करोति सा विसंवादना। कल्प० १ अधि० ३ क्षण।
स्था०४ ठा०१०। मोरासेहा-मयुरशिखा-स्त्री० । महौषधिभेदे, ती० ६ कल्प।
दसविहे मोसे परमत्ते। तं जहा-"कोहे माणे माया,लोभे मोराग-मोराक-पुं०। स्वनामख्याते सनिवेश, यत्र विहरन्तं पिजे तहेव दोसे य । हास भये अक्खाइय, उवघाए निबोरस्वामिनं तापसाश्रमे सिद्धार्थमित्रकुलपतिमिलितः ।
स्सिए दसमे ॥१॥" कल्प०१ अधि०६ क्षरण । श्रा० क०। श्रा०म० प्रा०चू०।
(दसेत्यादि) 'मोसे' त्ति । प्राकृतत्वात् मृषा-अनृतमित्यर्थः । मोरिय-मौर्य-पुं० । मगधजनपदेषु स्वनामख्याते सनिवेशे,
'कोहे' गाहा 'कोहे' ति क्रोधे निश्रितमिति सम्बन्धात् क्रोधा. यत्र मौर्यो मरिडकपुत्रश्च जश, श्रा० ० १ अा"रायगिहे श्रितं (कोपाश्रितं) मृषेत्यर्थः। तच यथा-क्रोधाभिभूतोऽदा. मोरियवंसप्पसूओं बलभद्दो नाम राया समणोवासो" उत्त० समपि दासमभिधस इति । माने-निश्रितं यथा-माना३०। श्रा० क.। चन्द्रगुप्ते, ती० २० कल्प।
ध्मातः कश्चित्केनचिदल्पधनोऽपि पृष्टः सन्नाह-महाधनोमोरियग्गाम--मौर्यग्राम-पुं० । चन्द्रगुप्तग्रामे,श्रा०क०१ श्र०। ऽहमिति । 'माय' ति मायायां निश्रितं यथा-मायाकारप्रभृमोरियपुत्त-मौर्यपुत्र-पुं० । मण्डिकमातृपुत्रे मौर्यात्मजे वीर- तयश्चाहुः-नष्ट गोलकः, इति । 'लोभे' ति। लोभे निश्रित जिनस्थ सप्तमे गणधरे, स०११ समाकल्प० । श्राम।
वणिकप्रभृतीनामन्यथा क्रीतमेवेत्थं क्रीतमित्यादि । 'पिज्ज' (मौर्यपुत्रगणधरवक्तव्यता 'देव' शब्दे चतुर्थभागे २६०७ |
त्ति प्रेमगि निःश्रितमतिरक्कानां दासोऽहं तवेत्यादि, 'तहेवपृष्ठे गता)
दोसे य'त्ति द्वेषे निश्रितं मत्सरिणां गुणवत्यपि निर्गुणोड
यमित्यादि । 'हासे' ति हासे निश्रितं यथा-कन्दर्पिकाणां थेरे णं मोरियपुत्ते पणसद्विवासाई अगारमज्झे वसित्ता।
कस्मिश्चित्कस्यचित्सम्बन्धिनि गृहीते पृष्टानां न द्रष्टमिमुंडे भवित्ता अगारात्रो अणगारियं पवइए। (मू०६६)। त्यादि । 'भये' त्ति भयनिश्रितं तस्करादिगृहीतानां तथा तमौर्यपुत्रो भगवतो महावीरस्य सप्तमो गणधरः तस्य पश्च
था असमञ्जसाभिधानम् , 'अक्खाइय' ति आख्यायिकापष्ठिवर्षाणि गृहस्थपर्यायः । स०६५ सम० ।
निश्रितं तत्प्रतिबद्धोऽसत्प्रलापः, 'उघघायनिस्सिय' ति। थेरे णं मोरियपुत्ते पंचाणउइ वासाई सवाउयं पालइ
उपघाते-प्राणिवधे निश्रितम्-आश्रितं दशम मृषा, अचौरे
चौरोऽयमित्यभ्याख्यानवचनम् , मृषाशब्दस्त्यव्ययोऽलिङ्गत्ता सिद्धे बुद्ध० जाव प्पहीणे । (सू०६५)
श्चेति । स्था०१० ठा० ३ उ० । ('मुसावाय' शब्देऽस्मिन्नेव तस्य (मौर्यपुत्रस्य) पञ्चनवतिर्वर्षाणि सर्वायुः। कथम्- भागे ३२० पृष्ठे वक्तव्यतोक्का) गृहस्थत्वछमस्थत्वकेवलित्वेषु क्रमेण पञ्चषष्टिचतुर्दशषोडशा
मोसमणप्पोग-मृषामनःप्रयोग-पुं० । मनःप्रयोगभेदे, स. नां वर्षाणां भावात् । स०६५ सम० ।
१३ सम। मोरियवंस-मौर्यवंश-पुं० । चन्द्रगुप्तराजवंशे, ती०२ कल्प। मोसलि-मोसलि-पुं० । स्वनामख्याते प्रामे, यत्र तोसलिमोरी-मौरी-स्त्री० । परिव्राजकप्रयकसर्वविधाप्रतिपक्षमतायां प्रामाद् गतो वीरभगवान् विहतः। श्रा०म०१० प्रा० विद्यायाम् , श्रा०म०१ अ० । विशे।
चू० मोलिकड-मौलिकत-त्रि० । आबद्धपरिधानकच्छ, स०११ ।
मोसली (लि)-स्त्री० । ऊर्ध्वाधस्तिर्यककुज्यादिपरामर्श , सम०।
उत्त० २६ अ० । प्रत्युपेक्षमाण्वस्त्रभागेन तिर्यग्रवमधो
वा घट्टने, स्था०६ ठा० ३ उ०। मोल्ल-मूल्य-न० । श्रोत् कूष्माण्डी-तूणीर-कूपर-स्थूल-ता | मोसवत्तिय-मृषाप्रत्ययिक-न० । सद्भूतनिह्ववासद्भूतारोम्वल-गुडूची-मूल्ये ॥८।१।१२४ ॥ अनेनोकारस्य श्रोत्त्वम्। पणे. सूत्र०२०२०।"अहावरे छठे किरियाठाणे मोमोल्लं । प्रा०१ पाद। अये, श्रा० म०। उस०।
। सवत्तिए ति " इत्यादिषष्ठक्रियास्थानप्रतिपादकं सूत्रम् मोस-मृषा-अव्य० । प्राकृतत्वात् मृषा । अनुते, स्था० ५ (२२) मुसादंड' शब्दे अस्मिन्नेव भागे गतम् । ठा०१ उ०। मृषावादे, स्था० ३ ठा० ३ उ० । असदा-|मोसा-मृषा-श्रव्या असत्ये भाषाभेदे,स्था०४ ठा०१उ०प्रभिधाने, आचा०२ श्रु०१ चू० ४ अ० १ उ० । असत्ये, वा प्रज्ञा०। (मृषा दशधा सा च 'भासा' शम्दे पश्चमभागे स्था०३ठा०३ उ०1 प्रश्न। पव० । उत्त० स०।
इहापि 'मोस' शब्दे उक्का)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org