________________
मोह
मोसाणुबंधि
अभिधानराजेन्द्रः। मोसाणुवंधि-मृषानुबन्धिन-न० । मृषा असत्यं तदनुबध्नाती- वनादिवयोविशेषाः, पुनर्विषयकषायादिना कर्मोपादाया:ति पिशुनाऽसभ्याऽसद्भूतादिभिर्वचनभेदैस्तन्मृषानुबन्धि ।।
युषःक्षयान्मरणमवाप्नोति , आदिग्रहणात्पुनर्गर्भमित्यादि , रौद्रध्यानभेदे, भ० २५ श० ७ उ०। पिसुणाऽसभासम्भूय
नरकादियातनास्थानमेतीत्यतोऽभिधीयते 'पत्थ' इत्यादि, भूयघायाइवयणपणिहाणं । मायाविणोऽतिसंधण, परस्स प
अत्र-अस्मिन्ननन्तरोक्ने मोहे-मोहकार्य गर्भमरणादिके पौन छापावस्स ॥१॥" स्था०४ ठा० १ उ० । अलीकवचनेन
पुन्येनाऽनादिकमपर्यन्तं चतुर्गतिक-संसारकान्तारं पर्यट. स धर्मोपघातकुमार्गप्ररूपणनिन्दादि विधत्ते । दर्श०४ तत्त्व ।
ति, नास्मादपैतीति यावत् । कथं पुनः संसारे न बंभ्रम्यात् !, मोसमासाणुगय-मृषाभाषानुगत-त्रि० । असत्यवादान्विते ,
तदुच्यते-मिथ्यात्वकषायविषयाभिलाषाभावात् । असावेत
कुतो?, विशिष्टशानोत्पत्तेः । सैव कुतो?, मोहाभावात् । यपश्चा०४ विव०।
घेवमितरेतराश्रयत्वम् , तथाहि-मोहोऽज्ञानं मोहनी मोसोवएस-मृषोपदेश-पुं० । असदुपदेशे, श्राव० ६ १० । परे
वा , तदभावो विशिष्टज्ञानोत्पत्तेः , साऽपि तदभावादिति पामसस्योपदेशे, उत्त० १ ० । अज्ञातमन्त्रौषधाद्युपदेशने,
भणता स्पष्टमेवेतरेतराश्रयत्वमुक्नम् ।) प्राचा०१ श्रु०५ श्र. ध०२ अधि।
१ उ० । (निराकरणं 'संसार' शब्दे वक्ष्यते । “पत्थ मोहे पुर। मोसोवएसया-मुषोपदेशता-स्त्री०। मृषा अलीककथनविषय
पुणोर" अत्र-अस्मिन्निन्छाप्रणीतादिके हर्षाकानुकले मोहे, उपदेशः यस्य स तथा , तद्भावस्तत्ता। मृषोपदेशकता कर्मरूपे वा मोहे निमग्नाः पुनः पुनस्तत् कुर्वन्ति । प्राचा इदमेवं चैवं च ब्रूहि इत्यादिकमसत्याभिधानशिक्षणे , | १ श्रु० ४ ० २ उ० । मूर्खायाम् , ध० २ अधि० । पश्चा० १ विव० । प्रा० चू० ।
अथ स्थिरता मोहत्यागाद् भवति, श्रात्मनः परिणतिचापमोह-मयूख-पुं० । न वा मयूख-लवण-चतुर्गुण-चतुर्थचतुर्द- ल्यं मोहोदयात् , मोहोदयश्च निर्धाररूपसम्यग्दर्शनस्वरूप - श-चतुर्वार-सुकुमार-कुतूहलोदुखलोलूखले ॥८।१।१७१ ॥
मणचारित्रवारकश्च, क्षयोपशमी चेतनावीर्यादीनां विपर्यास - इत्यादेः स्वरस्य परेण व्यञ्जनेन सहोद् वा। ततः खस्य
पररमणतप्तत्वादिपरिणमनरूप इति, तेन चापल्यम् , असे हः । किरणे, प्रा. १ पाद ।
मोहोदयवारणेन स्थिरता भवति, तेन त्यागाष्टकं वितन्यरे,
नामस्थापनामोहः, सुगमः । द्रव्येण मदिरापानादिना मोह :मोघ-त्रि० । ख-घ-थ-ध-भाम् ॥ ८।१ । १८७॥
मूढतापरिणामः, द्रव्याद्-धनस्वजनवियोगात् द्रव्ये-शरीर :इति घस्य हः । प्रा०१ पाद । निष्फले, वृ०४ उ०। “मिच्छा
रिग्रहादौ द्रव्यरूपो मोहः,मोहनगीतादिषु गन्धर्वादीनां वावरे मोहं विहलं, अलिय असचं असम्भूअं" पाइ० ना०५३ गाथा।
षु,अनुपयुक्तस्य भागमतो नोभागमतो रागवत् । भावतो मेंमोह-पुं० । मोहनं मोहः । वितथग्रहे, विशे० । तदोपदर्शने हः अप्रशस्तः, समस्तपापस्थानहेतुपरद्रव्येषु, कुदेवकुगुरु:मूढत्वे, शा० १७०८० । रागद्वेषरूपे , सूत्र. १ श्रु०४ धर्मेषु । प्रशस्तो मोक्षमार्गे-सम्यग्दर्शनशानचारित्रतपोहेतुषु ०२ उ० । विपर्यासे, विशे० । द्विविधो मोहः-शान-दर्श- सुदेवगुर्वादिषु । तत्र मोहत्याग उत्सर्जनं,भिन्नीकरणम् , अत्र नभेदात् । स्था।
यावाम् भप्रशस्तमोहस्तावान् सर्वथा त्याज्य एव अशुद्धरू -
निबन्धनत्वात् । प्रशस्तमोहसाधने असाधारणहेतुत्वेन पूर्णमोहे दुविहे परमत्ते, तं जहा-णाणमोहे चेव, दंसण
तत्वनिष्पत्तः अर्वाक क्रियमाणोऽपि अनुपादेयः । श्रया विमोहे चेव ।
भावत्वेनैवावधार्यः । यद्यपि-परावृत्तिस्तथापि अशुद्धपरि. सानं मोहयति-आच्छादयतीति शानमोहो-शानावरणादयः, | गतिरतः साध्ये सर्वमोहपरित्याग एव श्रद्धेय श्राधनयचतुएवम्-'दसणमोहे चेव' सम्यग्दर्शनमोहोदय इति । स्था० | ये कर्मवर्गणापुद्गलेषु तद्योगेषु तग्रहणप्रवृत्त्या सङ्कल्पे क२ ठा०४ उ० । “ रागो द्वेषश्च मोहश्च, भवमालिन्यतयः।। मपुद्गलेषु वध्यमानेषु सत्तागतेषु चलोदीरितेषु उदयप्राप्तेषु एतदुत्कृर्षतो शेयो, हन्तोत्कर्षोऽस्थ तत्वतः॥१॥" द्वा०६ अशुद्धविभावपरिणामरूपमोहहेतुषु मोहत्त्वस्,शब्दादिनयत्रये द्वा० । सदसद्विवेकनाशे , स्था० २ ठा०४ उ० । तिमिरोप-| मोहपरिणतचेतनापरिणामेषु मिथ्यात्वासंयमप्रशस्ताप्रशप्लुतबुद्धिलोचनस्यानिश्चये, दश० १ ० । श्रात्मनो वैचि- स्तरूपेषु मोहत्यम् । श्रत आत्मनः अभिनवकर्महेतुः मोहपव्यकारणेऽशानत्वे, पातु । अज्ञाने, उत्त० १६ अ० । षो।। रिणामः । मोहेनेव जगद् बद्धं मोहमूढा एव भ्रमन्ति संसारे। द्वा० । प्रा० चू० । श्राप० । अबोधी, स्था० ३ ठा० १ उ०। यतो शानादिगुणसुखरोधकेषु च तेषु अनन्तवारम् अनन्तचित्तव्याकुलतायाम् , सूत्र०१ श्रु० ४ अ० १ उ० । मूढता- जीवैभुक्तमुक्तेषु जडेषु अग्राह्येषु पुद्गलेषु मनोज्ञाऽमनोज्ञेषु याम् , पञ्चा०४ विव० । प्रश्न । गृहकर्तव्यताजनितवैचि-| ग्रहणाऽग्रहणरूपो विकल्पो मोहोद्भवः तेनाय पुदगलासध्यात्मके हेयोपादेयविवेकाभावे, उत्त० ३ ० । श्रा०म०।। क्तो मोहपरिणत्या पुद्गलानुभवी स्वरूपानवबोधेन मुग्धः मोहेण गम्भं मरणाइ एइ, एत्थ मोहे पुणो पुणो ।
परिभ्रमति । अतो मोहत्यागो हितः । उक्नं च(सूत्र-१४२ +)
"आया नाणसहावी, दसणसीलो विसुद्धसुहरूवो।
सो संसारे भमई, एसो दोसो खु मोहस्स ॥१॥ (मोहेणेति ) मोहःप्रशानं मोहनीयं वा मिथ्यात्वकषायवि
जो उ अमुत्तिकत्ता,असंगनिम्मलसहावपरिणामी। षयाभिलाषमयम् , तेन मोहेन मोहितः सन् कर्म बध्नाति,
सो कम्मकवयबद्धो, दीगो सो मोहवसगत्ते ॥२॥ तेन च गर्भमघामोति, ततोऽपि जन्म पुनर्यालकुमारयौ,
ही दुक्खं प्रायभवं, मोहमहऽऽप्पाणमेव धंसेई। १-माधुनिकपुस्तके 'असत्ये ' ति पाहः।२-भयं ,पाठटोकायामस्ति ।। जस्सुदये णियभावं, सुद्धं सब्वं पिनो सरई॥३॥"
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International