________________
मोरंड
चाता
मोयपडिया
अभिधानराजेन्द्रः। स्निग्धा उच्यन्ते । ते उभयेऽपि शिथिले देहे क्षपणेनोष्णेन | णमेतत् अन्यैर्वा यूषप्रकारैः सह भक्तं भुने, ततः परमन्यान् वाऽभितापिताः सन्तः पतन्ति । (व्य०६ उ.) (प्रमेहकणि- सप्तसप्तकान् यानि तस्य व्याधेरविरुद्धानि तैर्दध्यादिभिः का 'पमेहकणिया' शब्दे पञ्चमभागे ५०१ पृष्ठे गता) सह भावयित्वा भुते । तदनन्तरं सर्वप्रचारा भवति । ___ संप्रति द्रव्यादितो मार्गणामाह
एतदेवाऽऽहदब्बे खेत्ते काले, भावम्मि य होइ सा चउविगप्पा । महरेणं सत्तन्ने, भाविता उल्लणादिणा । दव्वे उ होइ मोयं, खेत्ते गामाइयाण बहिं ।। ६८॥
दहिगादीण भाविता, ताहे । सत्तसत्तए ॥१०४ ।। काले दिया व रातो, भावे साभावियं व इयरं वा ।
अत्रादिशब्दादन्येषां यूपप्रकाराणा परिग्रहः। व्याख्यातप्रायम्। सिद्धाए पडिमाए, कम्मविमुक्को हवइ सिद्धो ।। ६६ ॥ _ साम्प्रतमुपसंहारमाहदेवो महड्डितो वाऽवि, रोगातोऽहवा मुञ्चति ।
एवमेसा उ खुड्डीया, पडिमा होइ समाणिया । जाती कणगवप्लो उ, आगते य इमो विही ॥ १०० ॥ भोच्चाऽऽरुहंते चोदसेण,प्रमोच्चा सोलसेण तु ।।१०।। सा सुल्लिका मोकप्रतिमा चतुर्विकल्पा-चतुराश्रिता भवति,
एवमेषा तुल्लिका मोकप्रतिमा भवति । सा च भुक्त्वा श्रातद्यथा-द्रव्ये, क्षेत्रे, काले, भावे च। तत्र-द्रव्ये भवति । मोक
रोहता-प्रतिपद्यमानेन चतुर्दशकेन समानीता-समाप्ति नीता मापातव्यम् , क्षेत्रे-ग्रामादीनां बहिः, काले-दिवा रात्री वा, | भवति । अभुक्त्वा प्रतिपद्यमानेन-बोडशकेन । पारुहन्ते इत्यभावे-तन्मोकं स्वाभाविकम् : इतरद वा । तत्र स्वाभाविक- त्र सप्तमी तृतीयार्थे प्रतिपत्तव्या। मापिबति. इतरद त्यजति । अस्यां च प्रतिमायां सिद्धायां क- संप्रति महती मोकप्रतिमां व्याख्यातुमाहश्चित्कालं कुर्वन् कर्मविमुक्तः सिद्धो भवति । यदि वा-देवो एमेव महल्ली वि उ, अट्ठारसमेण नवरि निट्ठाति । महर्द्धिकः, अथवा-काले-कारणाभावे रोगाद् विमुच्यते ।
परिहारों अदु दिवसा,नहुरोगि वलिस्स वा एसा।१०३। शरीरेण कनकवों जायते । पालितायां प्रतिमायामुपाश्रय.
एवमेव-अननैव प्रकारेण महत्यपि मोकप्रतिमा द्रष्टव्या। मागतस्यायं वक्ष्यमाणो विधिः । तमेवाऽऽह
नवरं सा अष्टादशकेन निष्ठां याति, परिहारस्तपोऽष्टौ दिवउपहोदगे य थोवे, तिभागमद्धे तिभागथोवे य ।।
सान्, न च स रोगी भवति प्रतिमाप्रभावात्। यदि वा-बलिन
एषा प्रतिमा भवति, नेतरस्य। महुरमभिन्ना महुरग, एक्केकं सत्त दिवसाइं ॥१०१॥
पडिवत्ती पुण तासिं, चरमनिदाहे व पढमसरते वा ॥ उष्णोदकादिकमधिकृतगाथोपन्यस्तमुक्तक्रमेण एकैकं सप्त
संघत्तणधितिजुत्तो, फासुयती दो वि एयातो ॥१०७।। दिवसान् कुर्यादिति गाथापदयोजना । भावना त्वियम्-सप्त
प्रतिपत्तिः पुनरतयोः प्रतिमयोश्चरमनिदाघे वा प्रथमशरदि दिवसानुरणोदकेन श्रोदनं भुङ्क्ते, चशब्दाद्-द्वितीयान् सप्त
वा । एते च द्वे अपि प्रतिमे स्पर्शयति श्राद्यं संहननं च योऽदिवसान् जूषमण्डेन पाययेत् ( जापयेत् )। एतदेवाऽऽह
न्यतमसंहननयुक्तो धृत्या च वज्रकुड्यसमानः । व्य० ६ उ० । प्रोदणं उसिणोदेणं, दिणे सत्त तु भुंजिउं ।
मोयमही-मोकमही-स्त्री० । प्रश्रवणभूमी, व्य० ६ उ० । जूसमंडेण वा अन्ने, दिणे जावेइ सत्तो ।। १०२॥
मोया-मोचा-स्त्री०। कदलीवृक्ष, ल० प्र०। पाउसिद्धम् । 'थोव' ति अन्यान् तृतीयान् सप्त |
मोयाफल-मोचाफल-म० । कदलीवृक्षफले, ल० प्र०। दिवसान् त्रिभागे उष्णोदके स्तोकं मधुरमोलणं मि- मोयावइत्ता-मोचयित्वा-श्रव्य० । प्रव्रज्याभेदे, यथैकेन साश्रयित्वा तेन सह भुङ्क्ते, 'तिभागे' त्ति तदनन्तरम- धुना तैलार्थत्वादासन्नप्राप्तभगिनीवदिति । स्था० ४ न्यान् सप्त दिवसान् मधुरस्यालणस्य त्रिभागं द्वौ। ठा० ४ उ० । भागौ उष्णोदकस्य मीलयित्वा तेन सह भुङ्क्ते , ' श्रद्धे ' | मोयाविय-मोचित-त्रि० । छोटिते, श्रा० म०१०। इति-ततः परमन्यान् सप्त दिवसानीमधुरोल्लणस्य मिथयिःमोर-मोर-पुं० । केकिनि, अनु। स्था। रा० । जं० । मोरो मत्वा तेन सह कूरं भुङ्क्ते, 'तिभाग' त्ति तदनन्तरमन्यान्
उरो इति तु मोर-मयूर-शब्दाभ्यां सिद्धम् । प्रा०१ पाद । सप्त दिवसान विभागमुष्णोदकस्य द्वौ भागौ मधुरोलणस्य
श्वपचे, दे० ना०६ वर्ग १४० गाथा । मयूर, " मोरो सिही मिश्रयित्वा तेन सह भुक्ने 'थोवे यत्ति ततः परमन्यान्
बरहिणो " पाइ० ना०४२ गाथा । सप्त दिवसान् मधुरोल्लणे स्तोकमुष्णोदकं प्रक्षिप्य तेन सह भुङ्क्ते । एवं पञ्च सप्तकान् मधुरकभिन्नान् स्तोकादिकान् म
मयुर-पुं० । बर्हिणि, रा.। धुरकसहितान् भुले।
मोरउल्ला-श्रव्य० । मुधाशब्दार्थे, मोरउल्ला मुधा ॥ ८ ।२। एतदेवाऽऽह
२१४ ॥ मोरउल्ला इति मुधाशब्दार्थे प्रयोक्तव्यम् । मोरउला मधुरोल्लणेण थोवेण, मीसे तइयसत्तए ।
मुधेत्यर्थः । प्रा०२ पाद । तिभागवजुयं चेव, तिभागो चेव मिस्सियं ॥१०३॥
मोरंगचूलिया-मयूराङ्कचलिका-स्त्री०। प्राभरणविशेषे, व्य. पूर्वव्याख्यानुसारेणेयं गाथा स्वयं भावनीया , अधिकार्थाभावात । तदनन्तरमन्यान् मधुरकेण उल्लणेण सह उपलक्ष- मोरंड-मोरण्ड-(क)-पुं० । तिलादिमोदके, बृ०१ उ०।
३ उ०॥
, अधिका-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org