________________
मोयणचंद
कराउ मुक्का, न मुश्चिमो वन्दकरम्स, आ० चू० ३ श्र० । आय० । करमिव - राजदेयभागमिव मन्यते, ददद् बन्दनकमाईतकर इति गृहीता वयं लीफिककरान्मुकास्तावन्न मुख्यामहे तु चन्दनकरस्थानस्येति मि ति । प्रव० २ द्वार ।
"
मोयपडिमा - मोकप्रतिमा स्त्री० । प्रश्रवणप्रतिमायाम्, स्था० ४ ठा० १ ० | नि० चू० । सा चनुद्रा, महती चेति द्विविधा | व्य० ।
(५३) अभिधानराजेन्द्रः ।
33
दोपडिमा पम्मत्ताओ । तं जहा खुड्डिया चेव मोयपडिमा १ । महल्लिया चैव मोयपडिमा २ । खुड्डिया मोयपडिमं पडिवायस्स असगारस्य कम्पति से पदम शिदाहकालसमयंसि वा, चरिमणिदाहकालसमयंसि वा बहिया ठाइयव्वा गामस्स वा नगरस्स वा ० जाव (बृहरकल्प १ उद्दे० ६ सुत्रात् खेडस्म वा कम वा मडबस्स वा पट्टणस्स वा आगरस्स वा दोणमुहस्स वा निगमस्स वा ) राहाणीए वा वांसि वा वदुग्गंसि वा पव्वयंसि वा पव्वयदुग्गंसि वा भोच्चा आरुभइ चोदसमेणं मारे, अमोबा आरुभइ, सोलसमे पारेह जाए जाए मोए आ ( प ) ईयच्वे दिया आगच्छे । आईपव्वे रावं आगच्छर, यो आईयन्ये य सपाखे मत्ते आगच्छ यो आईये अप्पा मते आगच्छा, आई एवं सीएससद्धेि ससरक्खे मते आगच्छ यो आईयव्वे असरक्खे मत्ते आगच्छर आईयव्वे ताए जाए जाए मोए आईब्बे, तं जहा अप्पे वा बहुए वा एवं खलु एसा खुडिया मोयपडिमा हासुतं ० जाव अणुपालिया भवइ ॥ ३७ ॥ महल्लिया णं मोयपडिमं पडिवमस्स अणगारस्स कप्पति से पढमसरयकालंसि० जाव पव्वयविदुग्गंसि वा भोचा श्ररुभइ सोलस मेणं पारेइ, अभोच्चा आरुभइ अट्ठारसमे पारेह जाए जाए मोए आईबच्चे तह चैव प्राणाए अनुपालिया भवइ ।। ३८ ।।
-
Jain Education International
1
प्रति तथा बुनिका च मोकप्रतिमा । महती मोकप्रतिमा २ मोकं कार्यिकी तत्प्रधान प्रति मा मोकप्रतिमा तव त्रिकाणामिति प्राग्वत् । मोकप्रति मां प्रतिपन्नस्याsनगारस्य कल्पते ( से ) तस्य प्रथमनिदाघकालसमये वा वहिग्रमस्य वा यावत्करणात् नगरादिपरिग्रहः । राजधान्यां वा वने वा, एकजातीयद्रमसंङ्घातः - वनं, बिदुर्गे वा-नानाजातीयद्रुमसघाते, पर्वते प्रतीते, पर्वतविदु- अनेक पर्वतसङ्घातरुपे कृत्वा यदि प्रतिमामारोहति पनि पद्यते, तदा शनेन भक्तेन पारयति - समापपति थ प्रभुकृत्या आरोहति तदा षोडशकेन भक्तेल पारयति तेन च जात जातं मोकं कायिकी (श्रईयध्ये) पातव्यम्, आगमने च दिवा आगच्छति । एवं महत्या अपि प्रतिमायाः सूत्रं वाच्य म विशेषोऽपि पाठसिद्ध एव ।
११४
मोयपडिमा
संम्प्रति भाष्यप्रपञ्चः तत्र मोकप्रतिमाशब्दार्थमाहसव्वातो पडिमातो, साधुं मोयंति पावकस्मेहिं ।
एएस मोयपडिमा अहिगारों इह तु मोएवं ॥ 55 ॥ मोचयति पापकर्मभ्यः साधुमिति मोफा उदकादित्वादन्यदपिकुर्वन्निसा पासी प्रतिमान मोकप्रतिमा । एतेनान्यर्थेन सर्वा श्रपि प्रतिमाः साधुं पापकर्मभ्यो मोचयन्तीति कृत्वा मोतिमाः प्राप्नुवन्ति ततो विशेषप्रतिपादनार्थमिहाधिका - प्रयोजनं मोकेन, मोका परित्यागप्रधान प्रतिमा मोकप्र तिमेति । (६०) (अत्रत्यधिपमपदानां व्याख्या 'व' शब्दे
सम्प्रति येन विधिना बहिर्निर्गच्छति तं विधिमाहनिसि च चोलपट्ट करणं धेनूगा मत्तगं चेव । एगते पडिवज्जति, काऊण दिसाण वाऽऽलोयं ॥ ६० ॥ निपयां सोतरा बोलपट्टकल्पं माषकं च कायिकीमात्रक गृहीत्वा प्रामादेर्धिनिर्गच्छति । विनिगत्यैकान्ते प्रतिमां प्रतिपद्यते । नत्र कायिकीसमागमे तां मानके व्युत्सृज्य ना पाते असलो दिशां पाउलो कृयाविति यद्यपि सः ज्ञानातिशयतियज्ञानेनेव जानाति सागारिकोऽस्ति न वेति तथापि सामाचारी पालिता भवत्विति कृत्वा दिशालोकं कृत्वा व्युत्त्वापयति वा
सम्प्रतिकादिग्रहणे प्रयोजनमा
पाउण्ड तं पवार, तत्थ निरोहेण जिजए दोसा । सिरहाइपरित्ताणं च कुरणति अच्चु एहवाते वा ॥ ६१ ॥ तं कल्पं प्रतियाते प्रावृगोति तत्र च प्रावरणे कृते वातनिरोधेन यः प्रयाते या तत्सम्पर्केणापादितो दोषः स जीयेते । यदि वा स कल्पः 'सिरहादिपरित्ताणं ' श्लक्ष्णादि-सचित्तरजः परित्राणं करोति । अथवा - प्रत्युष्णे वा वाति स प्राव्रियते मोकमापिवेदित्युक्तम् ।
तत्र मोकस्वरूपमाह
साभावि च मोर्य, जासह जं वाऽवि होइ विवरीयं । पाणवीय ससद्धिं, ससरक्खाधिराय न पिएजा ||२|| स प्रतिमाप्रतिपन्नो यन्मोकं स्वाभाविकं, यश्च भवति विपरीतं तरस जानाति। तत्र खाभाविकमापिवति । इतरद विपरीतं प्राणसंसकम् - बीजसन्मिश्रं सस्निग्धं सरजस्काधिराजकलितं न पिबति ।
तत्र प्राण कथयतिकिमिकुट्टे सिया पाया, ते य उहाभिताविया । मोएण सह मेजर, निसिरे ते उ छायाए ॥ ६३ ॥ कृमिसंकुलं कोष्ठम् - उदरं तत्र कृमिकोष्ठे प्राणिनः कृस्युः मिरूपास्ते चोष्णेनाभितापिताः सन्तो मोकेन कायिक्या सार्धमागच्छेयुस्ततस्तान् छायायां निसृजेत् ।
यजादिप्रतिपादनार्थमाह
चीयं तु पोग्गला मुका, ससगिद्धा तु चिकया। पडति सिथिले देहे, खमणुहाभिताविया ॥ ६४ ॥ बीजे नाम शौका पुलास्ते व द्विधा चिकणाः, अचिकसाथ तवाचिकणा बीजमन गृहीनाः कलाः स
For Private & Personal Use Only
www.jainelibrary.org