________________
(४५०) मोत्तव्व अभिधानराजेन्द्रः।
मोय मोत्तन्व-मोक्तव्य-त्रि० । रुदभुजमुचा तोऽन्त्यस्य ॥८।४।। एअं महाविमाणं, महुररवेकंतभायणं जायं।। २१२॥ एषामन्त्यस्य क्त्वा-तुम्-तव्येषु परतः तो भवति ।। कत्थऽविऽन्नत्थ नऽस्थि, एरिसं सहमहरा मोत्तब्वं । छोटनीये, प्रा०४ पाद ।
तत्थ विमाणम्मि सुरा, तन्नार रसेगमोहिअसचित्ता। मोति-मक्रि-स्त्री० । लोभनिग्रहे, स्था०४ ठा०१ उ० । निष्प- समयग्गि (३३) सायरम्मि अ, सुहेण पूरंति निश्रमाउं रिग्रहत्वे, स्था० ६ ठा० ३ उ०।
॥१०॥" ही०४ प्रका। मोत्तिमग्ग-मनिमार्ग-पुनमुक्तिः-निष्परिग्रहत्वम् अलोभत्व मोत्तुं-मोक्तुम्-अव्य० । क्त्वः तुमत्तूणऽतुश्राणाः २।१४६॥ मित्यर्थः । सैव मार्ग इव मार्गः । निर्वृतिपुरस्य मार्गकल्पे
क्त्वाप्रत्ययस्य तुम्-अत्-तूण-तुप्राण इत्येते श्रादेशा भवन्ति। अलोभे, स्था० ६ ठा०३ उ०।
इति क्त्वाप्रत्ययस्य तुमादेशः । प्रा०। रुद्-भुज-मुचां तो
अन्त्यस्य ।।८।२।२१२॥ एषामन्त्यस्य क्वा-तुम्-तब्येषु मोत्तिय-मौक्तिक-न० । मुक्ताफले, श्रा०म०१ १० । झा० ।
भवति । मोत्तुं । प्रा० । हातुमित्यर्थे, वृ० ३ उ० । अनु० । औ० । तदाश्रिते द्वीन्द्रियविशेषे, प्रशा० १ पद । जी० । इहैके सत्त्वाः पूर्वे नानाविधयोनिकाः स्वकृतकर्म
मोत्तूण-मुक्त्वा -श्रव्य० । युवर्णस्य गुणः ॥ ८।४। २३७ ।। वशगास्त्रसस्थावरशरीरेषु सचिसाचित्तेषु पृथ्वीकायत्वे
| धातोरिवर्णस्योवर्णस्य च कित्यपि गुणो मवति । प्रा० । नोत्पद्यन्ते, यथा-शिरःसु-मणयः; करिदन्तेषु-मौक्तिकानि,वि.
रुद भुज-मुचां तोऽन्त्यस्य ॥८।४।२१२ ॥ एषामन्त्यस्य
क्यातुम्तव्येषु परतः तो भवति । मोत्तण । प्रा० । परिहकलेन्द्रियेष्वपि शुक्त्यादिषु यौक्तिकानि, स्थावरेष्वपि पारकरादिषु जीवा लवणभावनोत्पद्यन्ते, एतान्यक्षराणि सूत्र- |
त्येत्यर्थे, पि० । विहायेत्यर्थे, श्रा० । कृदङ्गदीपिकायां सन्तीत्युक्त्वा मौक्तिकानि सचित्तानि स्वर- मोत्था-मुस्ता-स्त्री० । ओत्संयोग ।।८।१।११६॥ इत्यकातराः कथयन्तः सन्ति, प्रश्नोत्तरग्रन्थे त-अचित्तानि तानि रस्यीकारः। 'नागरमोथा' इति ख्याते गन्धद्रव्ये. प्रा०। भवन्तीत्युक्तमस्ति, तत्कथम् ? इति प्रश्ने, उत्तरम्-सूत्रकृदङ्गदी-मोदग-मोदक-पुं० । लड्डुके, प्रज्ञा० १७ पद ४ उ०। पिकादौ मौक्तिकानि यद्यपि सचित्तत्वेनोत्पद्यन्ते इत्युक्तम- | मोय-मोक-पुं० । कायिक्याम् , व्य०६ उ०। प्रस्रवणे, व्य० स्ति, तथापि तान्यनुयोगद्वारादौ श्रचित्तत्वेनोनानि, तेनो
| ६ उ०। ६० । ग० । उत्त। त्पत्तिस्थाने तानि सचित्तानि, तन्निर्गतानि चाचित्सानीति
अन्योऽम्यस्य मोकमादारं न कल्पतेबहुश्रुताः, ये च सर्वदा तेषां सचित्तत्वं वदन्ति तेषां श्रा
नो कप्पइ निग्गंथाण वा निग्गंथीण वा अनमन्त्रस्स योधादिहस्तेन विहरणाद्यप्रसङ्गः ॥२८६ ॥ सेन० ३ उल्ला। मौक्तिकानि सचित्तानि, अचित्तानि वा कुत्र वा कथितानि
एणं पायमित्तए, नन्नत्थ गाढागाडेहिं रोगायङ्केहि॥४७॥ सन्ताति ?, अत्र मौक्तिकानि विद्धानि, अविद्धानि वा श्र- नो कप्पइ निग्गंधाण वा निग्गंथीण वा अन्नमन्नस्स मोचित्तानि शेयानि, यतः श्रीअनुयोगद्वारसूत्रे मौक्निकरत्ना- ये आइत्तए नबत्थ गाढागादेहिं रोगायंकेहिं ॥४८॥ दीनि अचित्तपरिग्रहमध्ये कथितानि सन्तीति ॥१६॥ तथा
नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा अन्योन्यस्य-परसर्वार्थसिद्धविमाने मौक्तिकवलयानि शास्त्रे कथितानि?, प
स्परस्य मोकमाचमितुमापातुं वा, किं सर्वथैव नेत्याह-गारंपरातो वाऽभिधीयन्ते?. शास्त्रे चेत्तदक्षराणि प्रसाद्यानीति?,
ढाः-अहिविपविशचिकादयः, आगाढाश्व-ज्वरादयो रोगातअत्र सर्वार्थसिद्धविमाने मौक्निकवलयाक्षराणि छुटितगाथासु
झास्तेभ्योऽन्यत्र न कल्पते, तेयु कल्पते इत्यर्थः । एप सूत्रार्थः । परंपरया भुवनभानुकेवलिचरित्रे च सन्ति, तथा च तद्गाथा:
संप्रति नियुक्तिविस्तर:"तत्थ य महाविमाणे, उवरिमभागं पि बट्टए एग। सायररस (६४) मणमाणं, मुत्ताहलमुज्जलजलोहं ॥१॥
मोएण अम्मममस्स, आयमणे चउगुरुं च प्राणाई । मज्झगयस्स इमस्स य, वलयाकारेण ताव सोहंति । मिच्छत्ते उड्डाहो, विराहणा भावसंबन्धो ॥ २६७ ।। चत्तारि मुत्तिाई , नित्तानल (३२) माणपमॉणाई ॥२॥ | अन्योन्यस्य-संयतः संयतीनानां मोकेन निशाकल्प इनि पुणरवि बीए वलप,अड (E) संखा कलिअमुत्तिप्रकलायो । कृत्वा रात्रौ यद्याचामति तदा चतुर्गुरु, आमादयश्च दोषाः, निउचंद (१६) मणपमाणा, दिप्पइ खजलं च मलसुको ॥३॥ | मिथ्यान्वं च भवेत् । न यथा वादी तथा कारति कृत्वा, यचंदकला (१६) संखाई, चंदकलानिम्मलत्तजुत्ताई। द्वा-कश्चिदभिनवधर्मा तं निरीक्ष्य मिथ्यात्वं गच्छन् । अतइए बलए अडमण-पमिश्राई मुत्तिआणि तो ॥ ४॥ | हो अमी समला इति, उद्दाहश्च भामिनीटिकादिज्ञापने भव लोअणकिसाणु३२ पमिश्राणि,मुत्तिअफलाणि तुरिअवलयमि ति, विराधना च संयमस्याऽऽत्मनो वा भवति । तत्र संयम. जलहि (४) मणसरीराई, नायव्याई विअडेहिं ॥ ५॥ | विराधना तेन स्पर्श कतरस्य भावसंबन्धो भवेत् । ततश्च बेअरस (६४) संखया पुण, पंडियमुत्तिअफलाणि जाणाहिं । प्रतिगमनादयो दोषाः । श्रात्मविराधना च-"चिंतेइ ददरपंचमपलयम्मि तो, लोश्रण (२)मणभारमाणाई ॥६॥ मिच्छइ” इत्यादि क्रमेण ज्वरदाहादिका । कुंजरलोअणवसुहा (१२८)-मिआणि मुत्ताहलाणि नेपाणि ।
किञ्चइगमणभारवहाई, छठे बलयम्मि बट्टाई ॥ ७॥
दिवस पि ताण कप्पड़, किं पुण णिसि मोएणऽमाणस्स। मुत्ताहलमंतट्टि-अणेगवजंतवायलहरीहिं।
अत्थंगते किमार्ग, न करेज अकिच्चपडिसेवं ।। २६८ ।। वलयगमुत्तिअनिअरो, समुत्थलिअ आहणेइ जया ॥5॥
दिवसेऽपि तावन्न कल्पते अन्योन्यस्य मोकेनामितुं कि १-पुस्तकदवे पारकरादिषु इत्येव पाठः । २-विहरणं भिक्षाऽऽदानम्। । पुनः निशि-रात्री, अम्तं गने हि परस्परं मोकाचमनेऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org