________________
( ४ ) अभिधानराजेन्द्रः ।
मोक्लमग्गगह
-
।
पत्नीत्वा पूर्वकर्माणि-पूर्वोपचितज्ञानावरणा दीनि संयमः सम्यक पापेभ्य उपरमयं चारित्रमित्यर्थः तेनतपसा उरूपेण चशब्दाद् ज्ञानदर्शनाभ्यां च नन्वेवमनतरं तपस एच कर्मक्ष पहेतुत्वमुक्रम् इह तु ज्ञानादीनामपीति कथं न विरोधः, उच्यते तपसोऽप्येतत्पूर्वकस्यैव क्षपण सुत्यमिति ज्ञापनार्थमित्थमभिधानम् अत एव मोक्षमार्गत्यमपि चतुर्णामप्युपपत्रं भवति ततश्च सम्यदुक्खप्पीस ति प्रकृत्यात्मक पैस होनानि-हानि तानि प्रीणानि या सर्वदुःखानि यस्मिन्, यद्वा-सर्वदुःखानां प्रहीणं प्रक्षीणं वा यस्मितधातच सिद्धिक्षेत्रमेव तदर्थयन्तस्वार्थयन्ते सर्वा
च्छोपरमेऽपि तद्भामितया ये ते तथाविधाः प्रक्रामन्तिभृथे गच्छन्ति । अथवा प्रहीणानि या सर्वदुःखान्यप्रयोजनानि येषां ते तथाविधाः प्रक्रामन्ति सिद्धिमिति शेषः, ' महेसिणो 'ति महर्षयोः महैषिणो वा प्राग्वन्महामुनयः । इति सूत्रार्थः ॥ उत्त० पाई० २८ श्र० । मोक्रमुमिग- मोचरमार्ग पुं० मोकलकर्म मुक्रिरे निलोभतेव मार्गः पन्थाः मो परमुक्तिमार्गः मोक्षानाशंसायाम् प्रश्न० ५ [सं०] द्वार मोक्सविगुणमोचनगुण पुं० सिचननुगुणे, पञ्चा० ६ विव० ।
मोक्सविय- मोक्षविनय पुं० मोतविषयो विनयो मोक्ष
विनयः । ' विण्य' शब्दे वक्ष्यमाणस्वरूपे विनयभेदे, दश० ६०१ उ० !
मोक्खविसारव - मोक्षविशारद पुं० मोक्षमार्गस्य सम्यग्ज्ञानदर्शनचारितरूपस्य प्ररूपके, सू० १ ० ३ ०३३० मोक्खमुह मोचमुख न० सिद्धि, प्राचा० । मोक्खहेउ - मोक्षहेतु - पुं० । सर्वकर्मक्षयकारणे, पञ्चा०३ विव० । मोक्खोवाय- मोक्षोपाय- पुं०। मोक्षस्य निर्वृतेरुपायः - सम्यक् - साधनम् । सम्यग्दर्शनचारित्ररूपेषु मुक्तिसाधनेषु, ध० २ अधि० । " दोसा जेण शिरंभति, जेण खिजंति पुत्र्वकम्माई । सो सो मोवो, रोगावस्थासु धमव ॥ १ ॥ नि० चू० १६ उ० ।
,
मोग्गर- देशी मुले दे० ना० ६ वर्ग १३६ गाथा | मोग्गर- मुद्गरक - पुं० | न० । श्रोत् संयोगे || ८ | १ | ११६ ॥ इति संयोगपरत्वादादेशतः श्रोत्यम् । प्रा० मगदन्तिकापुष्प, अधि० । ०२ क-म-द-ह-त-द-प-शून्यसक पार्श्व लुक ॥ २७७ ॥ एष संयुक् न्धिनामध्ये स्थितानां तुग्भवति प्रा० । गुल्मविशेषे जं०। काष्ठादिमये मल्लोपकरणे, प्रश्न० ९ श्राश्र०द्वार | मोगरपाणि- मुद्रपाणि - पुं०॥ मुद्गरहस्ते नामख्याते यक्षे, अन्तः । ( अस्य' प्रज्जुण्य' शब्दे प्रथमभागे २२४ पृष्ठे कथाक्ला ) मोग्गलायण मौद्गलायन - पुं० मुलगी त्रापत्ये अभिजिनक्षत्रं मोगलाय नगोत्रम् | चं० प्र० १० पाहु० । सू०प्र० । जं० । मोच मोच पुं० । प्रस्रवणे, कायिकायाम्, सूत्र० १ श्रु० ४ अ० २ उ० । श्रर्द्धजध्याम्, दे० ना० ६ वर्ग १३६ गाथा ।
११३
Jain Education International
मोण्ड
मोचमेह मोचमेह ५० । मोचः प्रखवर्णः कायिकेत्यर्थः तेन मेह:- सेचनम् । कायिकव्युत्सर्जने, “कोर्स व मोचमे हाए, सुप्पुक्खलगं च खारगलणं च । सूत्र० १ ० ४
अ० २ उ० ।
मोडाय-रम्-पा० क्रीडायास् रमेः संखु खेोभाव-किलिकिञ्च कोट्टम - मोहाय सीसर बेज्ञाः ॥ ८ । ४ । १६८ ॥ इति रमतेमोंट्टायादेशः । मोट्टायइ । रमते । प्रा० ४ पाद । भोट्ठिय-मौष्टिक- पुं० । मुष्टिप्रमाणे प्रोतचर्मरज्जुके पाषाणगोलके, उपा० २ श्र० ।
मोठेर-मौठेर न० 1 मोठजातीयब्राह्मणवणिजामुत्पत्तिपुरे, तत्र वीरजिनः पूज्यते । ती० ४३ कल्प । मोड-देशी- जूटे, दे० ना० ६ वर्ग ११७ गाथा !
मात्रमोटने ० १ ३० बालिताङ्गेषु,
। दशा० । भग्नाङ्गेषु, प्रश्न० ३ श्राश्र० ० ६ ० ।
मोडणा- मोटना - स्त्री० । गात्रभञ्जनायाम्, प्रश्न० ३ श्राश्र० द्वार । मर्दने, प्रश्न० ३ श्राश्र० द्वार । मोडिय - मोटित न० विपा० १ ० ६ ० द्वार । भग्नेषु, शा० १ मोण - मौन - पुं० । न० । मुनेरयं मौनः । मुनेर्भावो वा मौनम् । वाचः संयमने, श्राचा० १ ० २ ० ६ उ० । संयमानुष्ठाने, आचा० १० ५ ० ३ ३० अशेषसावधानुष्ठानवर्जने श्राचा० १ श्रु० ५ श्र० ३ उ० । व्य० । प्रति० । सून० । श्रव । साधुधर्मे, उत्त० १४ श्र० १ सूत्र० । मुन्याचारे, उत्त० १४ श्र० । सम्यक्चारित्रे, उत्त० १५ श्र० । मौनव्रते, स्था० ५ ठा० १ उ० । श्राचा० । सम्यक्त्वे, प्रति० । श्रा० । सुरिदं मौनम् । सर्वशोक्ने प्रवचने, श्राचा० १ श्रु० ५ ० २ उ० । ध० । “ मुणी मोणं समादाय धुणे कम्म सरीरगं " मुनिर्जगत्त्रयस्य मन्ता मौनं मुनित्वमशेषसावद्यानुष्ठानवजनरूपं समादाय गृहीत्वा धुनीयारद्वारीरकमौदारिक कर्मः शरीरं वेति । श्राचा० १ ० २ श्र० ६ उ० । “ मूत्रो त्सर्ग मलोत्सर्ग, मैथुनं स्नानभोजनम् । सन्ध्यादिकर्म पूजां च कुर्याजापं च मौनवत् ॥१॥" ध० २ अधि० । “सुलभं वागनुच्चार -- मौनमेकेन्द्रियेष्वपि । पुद्गलेष्वप्रवृत्तिस्तु योगानां मौनमुत्तमम् ॥ १। " ० १३ श्र० । श्रा० म० । (मीनाटकम मुणि 'शब्देऽस्मि व भागे गतम् ) । मोराचरय - मौनचरक - ० मीनम्-मौनमतं तेन चरति मन चरकः । तथाविधाभिग्रहवशान मनिनेय भिक्षाचरके, स्था० ५ ठा० १ उ० । श्र० । मोरापय मौनपद १०
"
66
3
मुनीनामिदं मीनं तच्च तत्परं च मौनपदम् । संयम, सूत्र० १० १३ श्र० । मोदि - मौनीन्द्र- पुं० । वीतरागे, तत्प्रवचने च । द्वा० ८ द्वा०| मोदिपय मौनीन्द्रपद-न० मौनीन्द्रं पद्यते गम्यतेऽनेनेशि मौनीन्द्रपदम् । संयमे, सूत्र० १ ० २ ० २ उ० । सर्वशप्रणीते मार्गे, सूत्र० १ ० १३ श्र० । मोएड-मुण्ड न० । श्रत्संयोगे ॥ ८ । १ । ११६ ॥ इति संयुपारात ओरथम मोरई मुझे प्रा० १ पाद
For Private & Personal Use Only
www.jainelibrary.org