________________
माक्स्वमग्ग अभिधानराजेन्द्रः।
मोक्खमग्ग गर्गः । जी०१ प्रति०। आचा। सूत्र० । स्था० । वृ० । नं०। एस मग्गुत्ति पनत्तो, जिणेहिं वरदंसिहि ॥२॥ विशिष्टमेव सुखमभिलषणीयं न यत्किञ्चित् तर्हि विशिष्टमे
मायते अवबुध्यतेऽनेन वस्तुतत्त्वमिति झानं, तच सम्यकान्तेन सुखं मोक्ष एव विद्यते न रागादौ चुदादौ वा तस्मा. सदेवाभिलषणीयं ,न शेषमिति । योऽपि च सम्यग्दर्शनशा
रहानमेव शानावरणक्षयक्षयोपशमसमुत्थं मत्यादिभेदम् । हनचारित्ररूपो मोक्षमार्ग उक्तः सोऽपि युक्त्या विचार्यमाणः
श्यते तत्त्वमस्मिन्निति दर्शनम् , इदमपि सम्यग्रूपमेव,
दर्शनमोहनीयक्षयक्षयोपशमोपशमसमुत्पादितमर्हदभिहितप्रेक्षावतामुपादेयतामश्नुते । तथाहि-सकलमपि कर्मजालं मि.
जीवादितत्त्वरुचिलक्षणात्मशुभभावरूपम् , 'एवं' अवधारणे थ्यात्वाशानप्राणिहिंसादिहेतुकम् । ततः सकलकर्मनि
भिन्नक्रमथोत्तरत्र योच्यते, चरन्ति-गच्छन्त्यनेन मुक्तिमिति गर्मूलनाय सम्यग्दर्शनाद्यभ्यास एव घटते । नं० ।
चरित्रम् , एतदपि सम्यग्रूपमेव, चारित्रमोहनीयक्षयादित्रयमोक्खमग्गगइ-मोक्षमार्गगति-न० । मोक्षमार्गगतेः प्रति
प्रादुर्भूतसामायिकादिभेदं सदसत्क्रियाप्रवृत्तिनिवृत्तिलक्षणपादके अष्टाविंशे उत्तराध्ययने, उत्त।
म् , तपति पुरोपात्तकर्माणि क्षपणेनेति सपो-बाह्याभ्यन्तरसम्पति यथाऽस्य मोक्षमार्गगतिरिति नाम
भेदभिन्नं यदद्वचनानुसारि तदेव समीचीनमुपादीयते । तथा दर्शयितुमाह
इत्थं चैतत् , सर्वत्र मोक्षमार्गगतिप्रस्तावाद्विपर्यस्तझानादिना मुक्खो मग्गो गई, वणिजइ जम्ह इत्थ अभाणे। तत्कारणतानुपपत्तेः अन्यथा-अतिप्रसङ्गात्तथेति, सर्वत्र चतं एअं अज्झयणं, नायव्वं मुक्खमग्गगई ॥ ५०२॥ शब्दः समुच्चये, सर्वत्र समुच्चयाभिधानं समुदितानामेव मुमोक्षः प्राप्यतया मार्गस्तत्प्रापणोपायतया , चशब्दो भिन्न- निमार्गत्वख्यापकम् एष एव 'मार्ग' इति मार्गशब्दवाच्यः, फमः, ततः गतिश्व-सिद्धिगमनरूपा तदुभयफलतया वर्यते अस्यैव मुक्तिप्रापकत्वात् प्रज्ञप्तः-प्रशापितःजिन:-तीर्थकृद्भिः प्ररूप्यते यस्माद् अत्रेति-प्रस्तुतेऽध्ययने तत्-तस्मादे- वरम्-समस्तवस्तुव्यापितया, अव्यभिचारितया च द्रष्टुम्तदध्ययनं ज्ञातव्यं मोक्षमार्गगतिः इति; मोक्षमार्गगतिनाम- प्रेक्षितुं शीलमेषां ते वरदर्शिनस्तैः । इह च चारित्रभेदत्वेऽपि कम् अभिधेयेऽभिधानोपचारादिति भावः । इति गाथार्थः । तपसः पृथगुपादानमस्यैव क्षपणं प्रति असाधारणहेतुत्वमुपउक्लो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रा
दर्शयितुम् , तथा च वक्ष्यति-"तवसा (व) विसुझा" ति। नुगमे सूत्रमुच्चारणीयं, तश्चेदम्
इति सूत्रार्थः। मुक्खमग्गगई तचं, सुणेह जिणभासियं ।
सम्प्रत्येतस्येवानुवादद्वारेण फलमुपदर्शयितुमाहचउकारणसंजुत्तं, नाणदंसणलक्खणं ॥१॥
नाणं च दंसणं चेव, चरित्तं च तवो तहा । मोक्षणं मोक्षः-अष्टविधकर्मोच्छेदस्तस्य मार्गः उक्तरूपस्तेन
एयं मग्गमणुप्पत्ता, जीवा गच्छंति सुग्गइं ॥ ३ ॥ गतिः-अनन्तरोना मोक्षमार्गगतिस्ताम् , कथ्यमानामिति ग
पूर्वार्द्ध व्याख्यातमेव, एनम्-इति-अनन्तरम्। उक्तरूपं मार्गम्यते । तच्चं' ति तथ्याम्-अवितथा श्रुणुत-आकर्णय
म्-पन्थानम् अनुप्राप्ताः-आश्रिता जीवाः गच्छन्ति-यान्ति त जिनभाषिताम्-तीर्थकृदभिहितां, चत्वारि कारणानि व-।
'सुग्गई ' ति सुगतिम्--शोभनगतिम् , प्रक्रमान्मुक्तिम् । क्ष्यमाणलक्षणानि तैः संयुक्ता-समन्विता चतुष्कारणसंयु
इति सूत्रार्थः । उत्त० । सानादीनि मुक्तिमार्ग इत्युक्तम् , अतका ताम्। नन्वनि-चत्वारि कारणानि कर्मक्षयलक्षणस्य मो
स्तत्स्वरूपमिहाभिधेयम् , तच्च तद्भेदाभिधानेऽभिहितमेव क्षस्यैव , गतेस्तु तदनन्तरभावित्वात् स एवेति कथं
भवतीति मत्वा यथोद्देशस्तथा निर्देश' इति न्यायतो हाचतुकारणवतीत्वमस्या न विरुध्यते ?, उच्यते-व्यवहा
नभेदानाह-(ते च शानभेदाः 'णाण' शब्दे चतुर्थभागे १९३७ रतः कारणकारणस्यापि कारणत्वाभिधानाददोषः, अत एव
पृष्ठे गताः) (अन्येषां पदानां व्याख्या वस्वस्थानादवसेया) चानन्तरकारणस्यैव कारणत्वमित्याशङ्काऽपोहार्थमस्य विशेषणस्योपन्यासः, अन्यथा हि मोक्षमार्गेण गतिरिति विग्रहे
शानादीनां मध्ये कस्य कतरो व्यापारः ?, उच्यतेगति प्रति मार्गस्य कारणत्वं प्रतीयत एव, तद्रूपाणि चा- नाणेण जाणई भावे, संमत्तेण य सद्दहे । मूनि चत्वारि कारणानीति । तथा-शानदर्शने लक्षणं-चिहं यस्याः सा शानदर्शनलक्षणा, यम्य हि तत्सत्ता तस्याव
चरित्तेण निगिएहाइ, तवेण परिसुझई ॥ ३५ ॥ श्यंभाविनी मुक्तिरिति निश्चीयते, अत एव चानयोर्मूलका
ज्ञानेन-मत्यादिना जानाति-अपयुध्यते भावान्-जीवादीरणतां दर्शयितुमित्थमुपन्यासः । यद्वा-मोक्ष-उक्नलक्षणे
न , दर्शनेन च-उक्तरूपेण 'सद्दहि' त्ति श्रद्धत्ते,चारित्रेण-अनमार्ग:-शुद्धो 'मृजू शुद्धौ' इति धातुपाठात्तस्य गतिः-प्रा
न्तराभिहितेन 'निगिएहाति'त्ति निराश्रवो भवति पठ्यते प्तिस्तां, शानदर्शने-विशेषसामान्योपयोगरूपे लक्षणम्-अ
च-'न गिएहति' त्ति तत्र न गृह्णाति-नादत्ते कर्मेति गम्यते, साधारणं स्वरूपं यस्याः सा तथा ताम् । न चेह नियुक्तिकृता
तपसा परिशुद्ध्यति-पुरोपचितकर्मक्षपणतः शुद्धो भवति, मार्गगत्योरन्यथा व्याख्यानात्तद्विरोधः, अनन्तगमपर्यायत्वा
उक्नं हि-"संजमे अणएहयफले तवे वोदाणफले" ति । इतिसूत्रस्य, शिष्यासमोहाय कस्यचिदेवार्थस्य तेनाभिधामात्,
सूत्रार्थः । अनेन मार्गस्य फलं मोक्ष उक्तः । शिषं प्राग्वदिति सूत्रार्थः।
सम्प्रति तत्फलभूतां गतिमाहयदुक्तं 'मोक्षमार्गगतिं शृणुत' इति तत्र मोक्षमार्ग तावदाह- खवित्ता पुव्वकम्माई, संजमेण तवेण य । माणं च दंसणं चेव, चरितं च तवो तहा ।
सव्वदुक्खप्पहीणष्ट्ठा, पक्कमति महेसिणो ॥ ३६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org