________________
( ४४७) श्रभिधानराजेन्द्रः ।
मोक्ख
स्तुव्यवहारापेक्षः, दः- उपलब्धः । प्रायोग्रहणं कचिद् व्यभिचारार्थम् " तेन मेरुमन्थानेन मथितो नीरनिधिः सुरैः " इत्यादयोऽत्यन्तमसंबद्धाः, केचिल्लोकव्यवहारपूर्वकाः, किं तु मिथ्याविकल्पवासनाप्रकोपपूर्वका इति । ततोऽपि मुख्यपूर्वकत्वादप्युपचारस्य किं पुनः -- प्रागुक्तयुक्तेरित्यपिशब्दार्थः । श्रदः - एतत्स्वयोग्यताया एव सकाशात्कर्मवन्धादि सर्वम्-निरवशेषम् इत्थमेव व्यवस्थापितनीत्यैव व्यवस्थितम् – प्रतिष्ठितम् ॥ १५ ॥ यो०वि० । श्रविद्या - निवृत्तिर्मोक्षः । सम्म० १ काण्ड । प्रकृतिपुरुषदर्शनाभिवृत्तायां प्रकृतौ पुरुषस्य स्वरूपावस्थानं मोक्षः इति साङ्ख्याः जै० गा० । “ ग्रहः सर्वत्र तत्त्वेन मुमुक्षूणामसंगतः | मुक्तौ धर्मा अपि प्राय - स्त्यक्तव्याः किमनेन तत् ॥ १ ॥ इति ॥ ३२ ॥ द्वा० २३ द्वा० । [ भव्यानामेव मोक्ष इति 'बन्धमोक्खसिद्धि' शब्दे पञ्चनभागे १२४३ पृष्ठे गन्धमात्रसभा - वे प्रत्यपादि] “ निर्जितमदमदनानां वाक्कायनीविकाररहितानाम् । विनिवृत्तपराशाना- मिहैव मोक्षः सुविहितानाम्” |र्वतवनादिदुर्गाश्रयणकल्पे, पञ्च
95
यो० वि० । [ हवनात्सिद्धिं वदतां मतम् ' श्रग्गिद्दोत्त' शब्दे प्रथमभागे १७७ पृष्ठे गतम् ] [ मोक्षोपायं ' मोक्खमग्गगइ' शब्दे वक्ष्यामि ] [ वेदयित्वैव पापकर्मणो मोक्षः इति ' पापकरेम ' शब्दे पञ्चमभागे ८७६ पृष्ठे गतम् ] केवलिभि यस्मिन् काले येषां जीवानां मोक्षगमनं दृष्टं तस्मिन्नेव काले ते जीवा मोक्षं यान्ति नवेति केचन वदन्ति - पुण्यं पापं च कुर्वतां जीवानां कालस्थिते र्द्धानिर्वृद्धिश्च भवतीति ? प्रश्ने, उत्तरम् - येषां जीवानां यस्मिन् काले केवलिभिर्मोक्षगमनं दृष्टमस्ति तस्मिन्नेव काले ते जीवा मोक्षं यान्ति परं केवलि - भिः सर्वसामध्यपि सहैव दृष्टाऽस्ति तस्मान्न काऽप्याशङ्केति ॥ ५० ॥ सेन० ३ उल्ला० । त्रयोदशचतुर्दशगुणस्थानयोर्द्विस्वरमसमयं यावत् पदसंहननसत्ता केन हेतुना ? यतो मोक्षगमनमाद्येनैव भवतीति ? प्रश्ने, उत्तरम् - यद्यपि मोक्षगमनमाद्येनैव भवति तथापि प्राक्तनसंहननानां सत्तासद्भावे को विचार इति । ॥ १६६ ॥ सेन० ३ उल्ला० । मोक्खंग- मोक्षाङ्ग - न० । मोक्षकारणे, पं० ६० ३ द्वार । सिद्धिकारणे, पञ्चा० ६ विव० । मोक्खंगपत्थणा-मोक्षाङ्गप्रार्थना - स्त्री० । मोक्षाङ्गानाम्-निवृतिकारणानां प्रार्थना - श्राशंसा, अथवा - मोक्षा चासौ प्रार्थना चेति, मोक्षाङ्गस्य वा प्रार्थना मोक्षाङ्गप्रार्थना । मोक्षाशंसायाम्, पञ्चा० ४ विव० । मोक्खंगया–मोक्षाङ्गता-स्त्री० । निर्वाणहेतुतायाम्, पञ्चा०
६
मोक्खमग्ग शीलमस्येति मोक्षान्वेषी । सिद्धिमार्गयितरि, आचा० १ ० २ ० ६ उ० ।
मोक्खतरु- मोक्षतरु-पुं० । मोक्षरूपे वृक्षे, संथा० । मोक्खतित्थ-मोक्षतीर्थ - न० । अयोध्यान्तर्गते स्वनामस्या तीर्थे, तत्र हि नमिस्तीर्थकृत्पूज्यते । ती० ४३ कल्प । मोक्खत्थ- माचार्थ- पुं० । सिद्धपर्थे, पञ्चा०८ बिब० । मोक्खत्थि - मोक्षार्थिन् - त्रि० सिद्धिकामे, पञ्चा०८ विव० । मोक्खदेव - मोक्षदेव - पुं० । 'कोकावसहिपासणाह' शब्दे तृतीयभागे ६७३ पृष्ठे उक्ते स्वनामख्याते श्रावके, ती० ३६ कल्प । मोक्ख (द्दे) दोस- मोक्षद्वेष- पुं० । सर्वाङ्गसुखखानिभूतायां मुक्तौ मत्सरे ने० वि० । ( ' मोक्ख ' शब्देऽत्रैव प्रत्यपादि ) मोक्खद्ध - मोक्षाध्वन्- पुं० । निर्वाणमार्गे, पञ्चा० ३ विव० । मोक्खद्धदुग्गग्गहण - मोक्षाध्व दुर्गग्रहण-न०। निर्वाणमार्गे प
Jain Education International
विव० । मोक्खकंखिय-मोक्षकाङ्क्षित - त्रि० । मोक्षे काङ्क्षा संजाताऽस्येति मोक्षकाङ्क्षितः । सिद्धिकाङ्गके, तं० । मोक्खकामय- मोक्षकामक- लि० । मोक्षे- शिवेऽनन्तानन्तसुखमये कामोऽभिलाषो यस्य सः मोक्षकामकः। सिद्धिकामुके, तं० मोक्खऽड-मोचार्थ-पुं० | सकलकर्मविनिर्मुक्लिनिमित्ते, हा०४ अष्ट० । सिद्ध्यर्थे, पञ्चा० ८ विव० । मोक्खष्पेसि(ण)-मोक्षान्वेषिन् - त्रि० । स्थित्यनुभागप्रदेशरूver चतुर्विधस्यापि यो मोक्षस्तदुपायो वा तमन्वेष्टुं मृगयितुं |
अथ वन्दनामेव मोक्षाध्वदुर्गतया समर्थयन्नाह - मोक्खद्धदुग्गगहणं, एयं तं सेसगाण वि पसिद्धं । भावेयव्वमिगं खलु, सम्मति कयं पसंगेणं ॥ १६ ॥ मोक्षाध्वनि - निर्वाणमार्गे दुर्गग्रहणमिव- पर्वतवनादिदुर्गाश्रयणमिव मोक्षाध्वदुर्गग्रहणम् । यथा ह्यध्वनि प्रवृत्तस्य तस्कारादिभिरभिभूयमानस्य दुर्गसमाश्रयणं श्राणं भवति, एवं मोक्षाध्वनि प्रवृत्तस्य कर्मचौरादिभिरभिभूयमानस्य यत्त्राणहेतुस्त मोक्षाध्वदुर्गग्रहणमुच्यते, अथवा - मोक्षाध्वा च दुर्गग्रहणमिव दुर्गग्रहणं च मोक्षाध्वदुर्गग्रहणम् । पञ्चा० ३ विव०। मोक्ख (द्ध) द्वाणसेवा - मोक्षाध्वसेवा - स्त्री० । मोक्षो - निर्वाणं, तस्य श्रध्वा – मार्गः, सम्यग्दर्शनशानचरणलक्षणः, तस्य सेवा- अनुष्ठानम्, मोक्षाध्वसेवा। संमयानुष्ठाने, हा० ४ अष्ट० । मोक्खपय - मोक्षापद - न० | सद्बोधकारणत्वात्कृत्स्नकर्मक्षयलक्षणस्य मोक्षस्य प्रतिपादके पदे । श्रबन्धपदे, अनु० । मोक्खपह- मोक्षपथ - पुं० । मोक्षस्य पन्थाः । श्रपवर्गमार्गे, श्रीव० ४ ० | तीर्थकरे, तत्प्रदर्शकत्वात् कारणे कार्योपचारात् । श्रव० ५ ० | जैनशासने, श्रा० चू० ५ श्र० । मोक्खपहसामिय- मोक्षपथस्वामिक-पुं० । सिद्धिमार्गप्रभौ, पञ्चा० ८ विव० ।
मोक्ख पहो (हाव ) यारग - मोक्षपथावतारक-पुं० । सम्यग्दर्शनादिषु प्राणिनां प्रवर्तके, स० ।
मोक्खपिवासिय- मोक्षपिपासित - त्रि० । मोक्षफलातृप्ते, तं० । मोक्खफल- मोक्षफल - त्रि० । मोक्षः फलमस्मादिति मोक्षफलः । मोक्षजनके, पञ्चा० ८ विव० । मोक्खमग्ग - मोहमार्ग - पुं० । मोक्षोऽष्टकर्मणां न्यासस्तम्य मागौ ज्ञानादिर्मोक्षमार्गः । तस्मिन्, उत्त०३२० । मोक्षस्य मार्गइव मार्गों यत्तत्तथा। प्रश्न० ५ संव० द्वार । सम्यग्दर्शनज्ञानचारित्रास्ये, ( सूत्र० १ ० १३ अ० ) । निर्वाणपथे, ग २ अधि० । कर्म० । दश० । जिनपूजा - सर्वशाभ्यर्चनं मोक्ष
For Private
Personal Use Only
www.jainelibrary.org