________________
मोक्ख
शमिकभाववृत्तिखामायिकचतुष्टयमपि केवलस्य भावः कैवल्यं धातिकर्मवियोग इत्यर्थः तस्मिन् कैवल्ये सति ज्ञाने केल्याने केवलज्ञानमित्यर्थः तज्ञामः पुनः कपायाणाम् - क्रोधादीनां सर्वथा क्षये सत्येव भवति नान्यत्र नान्येन प्रकारेण । इह च यद्यपि धातिकर्मसु चतुर्ष्वपि क्षीणेषु केवलज्ञानं भवति नतु केवलेषु कषायेषु त यापि प्राधान्यख्यापनार्थे तेषामेव प्रहतम्, तत्क्षये शेषकर्मक्षयस्याऽवश्यंभावित्वात् । इति नियुक्तिगाथार्थः ॥ ११८०॥ भाष्यम् -
,
( ४४६ ) अभिधानराजेन्द्रः ।
,
Jain Education International
"
स पि किमुय देसो, केवलवआणि वावि सद्देणं । चचारि खओवसमे, सामइयाई च पाएवं ।। ११८१ ॥ सव्वकसायावगमे केवलमिह नागदंसणचरि देसक्खए वि सम्मे, पुर्व सर्व सव्वखं ।। ११८२ ॥ सर्वमपि तं क्षायोपशमिकभाषयति किमुत तदेशः, इत्यपिशब्दभावार्थः । अथवा अपिशब्दात् केवलज्ञानवयनि चत्वारि ज्ञानानि सामाविकानि च सम्यदेशafaरमणरूपाणि चत्वारि, प्रायोग्रहणादक्षायिकौ पशमिका नीति । इह ' नरणत्थ खए कसाया इति केवलज्ञानविषयसामान्यापतिप्रसङ्गाद् विशेषं दर्शयति-केवलशानम्, केवलदर्शनम् केवलं परिपूर्ण शायिकं चारिषं चेति । एतानि त्रीणि सर्वेषामेव कोधादिकषायाणामपगमे क्षये भवन्ति । क्षायिकं सम्यक्त्वं पुनस्तेषामनन्तानुबन्धिचतुएयरूपदेशज्ञयेऽपि भवति । ततः सर्वेष्वपि शानदर्शनसम्यक्त्वचारित्रेषु क्षायिकेषु जातेषु सत्सु ध्रुवं - निश्चितं शिवं मोक्षो भवति जीवस्येति ॥ ११८ ॥ ११८२ ॥ विशे० । ६० प० । (मोक्षे नवसद्भावपदार्थज्ञानं मोक्षतत्त्वप्रतिपादकमिति 'तत' शब्दे चतुर्थमा २१८१ पृष्ठे गतम् ) ( धर्मस्य फलं मोक्षः इति ' अत्थ ' शब्दे प्रथमभाग ५०७ पृष्ठे गतम् ) (केवलज्ञानानन्तरं मोक्षः इति 'धम्म' शब्दे चतुर्थभाग२६ पृष्ठे गतम् ) ( प्रातः स्नानादिषु मोक्षमिच्छतां मतम् उदग शब्दे द्वितीयभागे ७६६ पृष्ठे गतम् )
मद्देशानुग्रहान्मोक्ष इति पातञ्जलमतमवशिष्यतेएतदेवाह
,
७
ܪ
अन्यतोऽनुग्रहोऽप्यत्र, तत्स्वाभाव्यनिबन्धनः । अतोऽन्यथा त्वदः सबै न मुख्यमुपपद्यते ॥ ७ ॥ "मदेशानुप्रहाद्बोधनियम" इति वचनाद् अन्यतो-महेशाद् अनु अपि उपकारोऽपि शुद्धमानक्रियालाभल किं पुनः पूर्वोकी संसारापवर्गादित्यपिशब्दार्थः । अज योगचिन्तायाम् किम् ? इत्याह- तत्स्वाभाव्यनिबन्धनःस- महेशानुग्रहयोग्यः स्वभावो यस्य स तथा तद्भावस्तस्वाभाग्यम् : तन्निबन्धनं-हेतुर्यस्य स तथा । विपर्यये बाधामाह- अतः तत्स्वाभाव्यात् अन्यथा तु श्रन्येन प्रकारेल, पुनः केवलमहेशानुमहादिरूपेण अदः - संसारि त्यादि सर्वम् म्नने मुख्यम्-अनुपचरितम्, उपपद्यते -घटते । यथा हि-कर्पासादिः स्वभावत एवायोग्यो लाक्षारसादिना राज्यमानोऽपि न तात्विक राप्र तिपद्यते, किंतु रामाभासमेव एवमात्मनां योग्यताविरहे
-
मोक्ख
महेशेन क्रियमाणाप्यनुग्रहनिग्रही न तारिवको स्थातामिति तत्स्वाभाव्यमवश्यमभ्युपगन्तव्यम् । तदभ्युपगमे व तत एव संसारमोक्षोपपत्या न किचिन्मदेशानुप्रदादिना प्र योजनमस्तीति सिद्धम् "आत्मा तदन्ययोगात्संसारी" इत्या दि ॥ यो० वि० ।
अनुग्रहो ऽप्यनुखाद्य योग्यतापेच एव तु।
कदाचिदात्मा या देवतानुग्रहादपि ॥ १२ ॥ अनुग्रहोऽपि महेशकृतः किं पुनः शेषक्रियाविशेष इत्यपिशब्दार्थः । अनुग्राह्यस्य – अनुग्रहविषयस्य, जन्तोर्योग्यतापेक्ष एव तु योग्यतामेवापेत्य न पुनरन्यथा । अमुमेवार्थे प्रतिवस्तूपमया भावयति-न-नैव, अणुः पुत्रलविशेषः कदाचित् - कापि काले, आत्मा - जीवः स्यात् । कुतोऽपीत्याह- देवतानुग्रहादपि — देवताया दिव्यविशेषरूपाया, अ नुग्रहः प्रसादः, तस्मादपि किं पुनस्तद्भाव इत्यपि शब्दार्थः । अमुमेवार्थ भावयति
कर्मणो योग्यतायां हि, कर्ता तद्व्यपदेशभाक् । नान्यथाऽतिप्रसङ्गेन, लोकसिद्धमिदं ननु ॥ १३ ॥ कर्मणः -- क्रियाविषयस्य, सामान्येन मुद्गादेर्वस्तुनो योग्यतायाम् - योग्यभावे, हि यस्मात्कारणात्, कर्ता - पाचकादिपदेशमा पाचकादिरूपं व्यपदेशं भजते या स तथा । विपक्षे बाधामाह-न- नैव, श्रन्यथा-- श्रन्येन प्रका रेण कर्मणः पाकादियोग्यताविरहे कर्ता तद्व्यपदेशभाक् । कधमित्याह--अतिप्रसङ्गेन अतिम्या शिलक्ष लोकसिद्धं बालावालादिजनप्रतीतम् इदम् पूर्वोक्तं वस्तु ननु निश्चितम, नास्मिन्नर्थे ऽन्यरप्रमापीयमिति भावः । पुनरप्यमुमेवार्थे पुरस्कृत्याऽऽद्द
9
अन्यथा सर्वमेवैत- दौपचारिकमेव हि । प्राप्नोत्यशोभनं चैत- तत्त्वतस्तदभावतः ॥ १४॥
9
"
अन्यथा स्वयोग्यतामन्तरेणापि कर्मणो यदि कर्त्ता तद्यप्रदेशभागिष्यते तदा सर्वमेवैतद् पाहाम अभ्यन्तरं च कार्यजातम् किमित्याह श्रीपचारिकमेव-उपचारमालो बंभव, हि-स्फुटम् प्राप्नोति प्रसज्यते, माख्यसित्यवत्। यदि नामैवं, तथापि को दोष इत्याह- श्रशोभनं च श्रशोभनं पुनः, एतत् सर्वमेवौपचारिकतयाऽभ्युपगम्यमानम् । कुत इस्वाह तस्वतः पारमार्थिक्या वृस्या, सद्भावतः श्रीपचारि कवस्तुनोऽभावात् न ह्युपचरिता भाषा मारायसिंहतादयः पारमार्थिकं सिंहादिरूपं भजन्ते । एवं मोक्षादयोऽष्यात्मनः स्वयोग्यताया विरहे मदेशानुसारे पररभ्युपगम्यमाना न पारमार्थिकरूपभाजो भवेयुरिति ।
--
किंवउपचारोऽपि च प्रायो, लोके वन्मुख्यपूर्वकः । रहस्ततोऽप्यदः सर्व मित्थमेव व्यवस्थितम् ।। १५ ।। उपचारोऽपि च- उपचरितवस्तुव्यवहाररूपः किं पुनर्मुख्यपूर्वको व्यवहार इत्यपिशब्दार्थः । प्रायो- बाहुल्येन लोकेव्यवहारार्हे जने यद् -- यस्माद् मुख्यपूर्वकः -- निरुपवरितव
For Private & Personal Use Only
www.jainelibrary.org