________________
मोक्ख श्रमिधानराजेन्द्रः।
मोक्ख सुखसंदोहनिवासयोग्यं भवतीत्यर्थः । इति ॥ ११७० ॥ पाह-यद्येवं क्षायोपशमिकभाववृत्तित्वेनैव श्रुताद् मोक्षो ११७१ ॥ १९७२ ॥ ११७३॥
निषिद्ध इत्यतश्चरणसहितात् ततः प्राग् यद् मोक्षाभिधाने श्राद्द-ननु पूर्व शानक्रियालक्षणाद द्वयाद मोक्षः , तच्छ्न्यचित्तभाषितमेव । नैवम् , यतः साक्षादानन्तर्येणेव इदानीं तु मानतपःसंयमरूपात् त्रितयादसावुच्यते , इति श्रुताद् मोक्षो निषिध्यते , पारम्पर्येण तु तस्मादप्यसो भवकथं न पूर्वापरविरोधः? , इत्याशङ्कयाऽऽह
त्येव , यस्मात् श्रुतशानचारित्राभ्यां क्षायिकशानचारित्र संजमतवोमई जं, संवरनिजरफलानया किरिया। लभ्येते , ताभ्यां च मोक्षः संप्राप्यते । ततश्चारित्रयुक्त श्रुतं तो तिगसंजोगो वि हु,ताउ च्चिय नाणकिरियाओ।११७४
मोक्षहेतुरिति यदुक्तं प्राक्, तदप्यविरुद्धमेवेति । संयमतपोमयी संघरनिर्जरफला च यद्-यस्मात् ती
एतदेवाहर्थकरगणधराणां मता-संमता क्रिया , ततस्तस्माजशा
जं सुयचरणेहिंतो, खाइयनाणचरणाणि लब्भंति । नतपःसंयमरूपत्रिकसंयोगोऽप्यसौ ; ते एव पूर्वोक्ने
तत्तो सिर्व सुयं तो, सचरणमिह मोक्खहेउ त्ति ।११७७। ज्ञानक्रिये, नाधिकं किञ्चिदिति । इदमुक्तं भवति-ए- व्याख्याताथैव ॥ ११७७ ॥ कैव चारित्रक्रिया संयमतपोभेदाद् द्विधा भिद्यते , ननु कुतः पुनरिदमवसीयते यत् क्षायोपशामके भाचे श्रुतं तपःसंयमरूपत्वाच्चारित्रस्य । अत एव-संवरो निर्जरा च वर्तते । उच्यते-भागमे तथैवाभिधानात् । कः पुनरेवमातस्याः फलम् , संयमस्याऽऽश्रवद्वारसंवरहेतुत्वात् , तप- गमः ? इत्याह-भावे स्वोयसमिए ' इत्यादि इत्येवमेकया सस्तु कर्मनिर्जराकारणत्वात् । अतो यद्यपीह ज्ञानादित्रयाद् पातनयेयं गाथा संबध्यते। मोक्ष उच्यते, तथापि तपःसंयमयोः क्रियायामेवैकस्यामन्त
अथ पातनान्तरं चिकीर्षुराहर्भावामानक्रियालक्षणद्वयादेवायम् , इति न कश्चिद विरोधः। अहवा निजिएणे च्चिय, कम्मे नाणं ति किं य चरणेणं । अपरस्त्वाह-ननु-" सम्यग्दर्शनशानचारिवाणि मोक्षमार्गः"
न सुयं खयो केवल-नाणचरित्ताइँखइयाई ॥११७८।। इति प्रसिद्धम् , अत्र तु शानचारित्राभ्यां स प्रतिपाद्यते , इति कथं न विरोधः। एतदप्ययुक्तम् , अभिप्रायापरिज्ञानात्,
तेसु य ठियस्स मोक्खो, तो सुयमिह सचरणं तदहाए । यतो-शानग्रहणेनैवेह सम्यक्त्वमाक्षिप्यते, सम्यक्त्वमन्तरे- तं कह मीसं खइयं, च केवलं जं सुएऽभिहियं ॥११७६।। ण भानस्याप्यभावात् , मिथ्याटिशानस्याज्ञानत्वेनास
'अहव त्ति' अथवा, पर प्राह ननु च स्वावारके कर्मणि तावत् कृत्प्रतिपादनात् , तथा-ज्ञानविशेष एव सम्यक्त्वम् , इति- सर्वथा निर्जीणे-परिक्षीणे सर्वमपि ज्ञानमुत्पद्यते, न तूदयप्राप्ते । प्रागत्राप्युक्तमेव, तद्यथा-'नाणमवायधिश्रो , दसणमिटुं। ततश्च यथा चारित्रमन्तरेणापि कथमपि तज्शानावरण जहोग्गहेहाओ। तह तत्तरुई सम्म, रोइजाजेण तं नाणं १' कर्म क्षीणम् , तथा मोक्षलाभावारकमपि कथमप्येवमेव तस्माज्झानान्तर्गतमेव सम्यक्त्वम् , अतो शानग्रहणात् तद् क्षयमुपयास्यति , ततो झानादेव केवलाद् मोक्षो भविगृहीतमेव, इत्यल प्रसङ्गेन । तदेवं व्याख्याता' नाणं पयास- यति, किं चारित्रेणेति ? । अत्रोत्तरमाह-' न सुयं यं' इत्यादि गाथा ॥ ११७४ ॥
खयउ ति' सर्वमपि शानं स्वावरणे सर्वथा क्षीणे सअथ 'भावे खोवसमिए' इत्याद्युत्तरगाथासंबन्धनार्थमाह- मुत्पद्यते , इत्येतदसिद्धम् , यस्मात् श्रुतज्ञानम् , उपलन लहइ सिर्व सुयम्मि वि, वस॒तो अचरणो त्ति जं तस्स ।
क्षणत्वाद् मत्यवधिमनःपर्यायज्ञानानि च न स्वावरणक्ष
यात्, किन्तु-तत्क्षयोपशमादेवैतानि जायन्ते । क्षायिक हेऊ खोवसमओ, जह बढ़ंतोऽवहिमाणे ॥ ११७५ ।।
त्वेकमेव केवलज्ञानम् , तथा क्षीणमोहसबन्धि चारित्रं इह 'जंति' 'सुयनाणम्मि वि जीवो वढ्तो सो न पाउ- च क्षायिकम् , तयोश्च स्थितस्याऽऽनन्तर्येण मोक्षो जायते। सर मोक्खं ' इत्यादि गाथायां यत् पूर्व प्रतिशातमित्यर्थः । । ततः सचरणं श्रुतमिह तदर्थाय क्षायिकज्ञान-चारित्रलाकिं प्रतिज्ञातम् ?, इत्याह-' न लभते शिव-मोक्षं श्रुतेऽपि भाय भवति , इत्येवं परम्परया चारित्रसहितात् श्रुताद् वर्तमानोऽचरणो जीवः' इति । तस्य प्रतिज्ञातस्य हेतुरयं मोक्षप्राप्तेः पूर्वोक्तं न विरुध्यते। परः प्राह-कथं पुनरिद्रष्टव्यः। कः?,इत्याह-खोवसमश्रोत्ति' क्षायोपशमिकत्वा- दं विज्ञायते-तत् श्रुतक्षानं मिश्रं क्षायोपशमिकं, केवलत्-श्रुतज्ञानस्थ क्षायोपशमिकभाववर्तित्वात् , मोक्षस्य च शानं तु क्षायिकमिति ? । प्राचार्यः प्राह-यद्-यस्मात्, क्षायिकशान एव भावादिति भावः। यथाऽवधिशाने वर्तमान | श्रुते-आगमेऽभिहितमेतत् । इति गाथादशकार्थः ॥ ११७६ ॥ इति दृष्टान्तः॥ ११७५॥
किं तदभिहितम् ? , इत्याहअत्र परः प्राह-ननु यद्येवम् , तर्हि चरणसहितादपि थु
भावे खोवसमिए, दुवालसंग पि होइ सुयनाणं । ताद् मोक्षो न भवत्येव , अस्मादेव हेतोः अमुष्मादेव च दृष्टान्तादिति । कः किमाह ?-क्षायोपशमिके चरणसहितेऽपि
केवलियनाणलंभो,ऽनएणत्थ खए कसायाणं ॥११८०॥ माने न भवत्येव मोक्ष इति सिद्धसाध्यतैव, किन्तु-क्षायिक
भवनम्-भावः , भवतीति वा-भावः, तत्र भावे श्रुतमानचारित्राभ्यामेव मोक्ष इति । एतदेवाह
ज्ञानं भवति । कस्मिन् ? , इत्याह-क्षयोपशमाभ्यां निर्व
त्तः , क्षयोपशमावेव वा क्षायोपशूमिकस्तत्रैव भवति, न सक्किरियम्मि विनाणे,मोक्खो खइयम्मिन उखोवसमे।
त्वौदयिकादिके। कियत् ? , इत्याह-द्वादशाकानि यत्र सुत्तं च खोवसमे, न तम्मि तो चरणजुत्ते वि।११७६।।
तद् द्वादशाङ्गम् , अपिशब्दाद्-बाह्यमपि सर्वम् , मताथैव ॥ ११७६॥
तथा-प्रत्यवधिमनःपर्यायज्ञानत्रयमपि, तथा-क्षायिकोप११२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org