________________
मोक्स्त्र
(४४४) मोक्ख
अभिधानराजेन्द्रः। अंधा य पंगू य वणे समिच्चा,
वाताकृष्टादिप्रचुररेणुकचवरपूरितं शून्यगृहम् । तत्र च
वस्तुकामः कोऽपि तत् सुशोधयिषुद्वीरवातायनजालते संपउत्ता नगरं पविट्ठा ॥ ११६५ ।।
कानि सर्वाण्यपि बाह्यरेणुकचवरप्रवेशनिषेधार्थ स्थगज्ञानक्रिययोः संयोगनिष्पत्तावेव मोक्षलक्षणं फलमाचक्ष
यति । मध्ये च प्रदीप प्रज्वलयति । पुरुष च कचते तीर्थकराः । न हि लोकेऽप्येकचक्रेण रथः प्रवर्तते। एव
वराधाकर्षणाय व्यापारयति । तत्र च प्रदीपो रेरावादिमन्यदपि सर्व सामग्रीजन्यमेव कार्यमवगन्तव्यम् । तथा
मलप्रकाशनव्यापारेणोपकुरुते, द्वारादिस्थगन तु बाह्य-- चान्धपणूदाहरणमिह वक्तव्यम् । तद्यथा-कस्यापि नगर- |
रेरावादिप्रवेशनिषेधेन, पुरुषस्तु रेण्वाद्याकर्षणात् तच्छोस्य सत्को लोकः कुतोऽपि राजभयादरण्यं गतः । तत्रा
धनेन । एवमिहापि जीवापवरक उद्घाटाश्रवद्वारः सपि तस्करधाटीभयाद् वाहनादिकमुज्झित्वा प्रपालयितः ।
द्गुणशून्यो मिथ्यात्वादिहेत्वाकृष्टकर्मकचवरपूरितो मुक्तिसुअन्धपणू पुनरनाथौ तत्रैव स्थितौ । तत्र च दवाग्नी स
खनिवासहेतोः शोधनीयो वर्तते । तत्र च प्रदीपस्थानीयं र्वतः प्रदीप्ते तो परस्परं संप्रयुक्ती पङ्करन्धेन खस्कन्धमा- |
झानं जीवादिवस्तूनां प्रकाशकम् , तपस्तु पुरुषस्थानीय रोपितः । स चान्धस्य सम-विषम-स्थाणु-कण्टकादिकं
कर्म कचवरशोधकम् , संयमस्तु द्वारादिस्थगनकल्पो गुाप्त-- कथयति । अतस्तस्य सत्केन चाक्षुषज्ञानेन, अन्धसत्कया च
करो नूतनकर्मकचवरप्रवेशनिषेधकः । एवं त्रयाणामपि गतिक्रियया सम्यग मार्गप्रवृत्त्या क्षेमेण नगरं प्रविष्टाविति ।
ज्ञानादीनां समायोगे समवाये मोक्षो जीवस्य जिनशासने एवं सर्वत्र संयोगात् फलसिद्धिर्भावनीया । इति नियुक्ति
भणितः । एवं शुद्धस्वरूपे जीवमन्दिरे सिद्धिसुखानि संततं वृत्तार्थः ॥ ११६५॥
निवसन्ति । इति नियुक्तिगाथार्थः ॥ ११६६ ।। अत्र भाष्यम्दुगसंजोगम्मि फलं, सम्मक्किरिओवलद्धिभावाप्रो ।
श्राह-ननु जीघापवरकशोधने किमिति ज्ञानादीनां त्रित
यमप्यपेक्ष्यते, यावताऽन्यतरेणैकेनापि तन्छुद्धिर्भविष्यति ?, इट्ठपुरागमणं पिव, संजोए अन्धपंगूणं ॥ ११६६ ॥ इत्याशक्यकैकस्मात् कार्यसिद्धिनिराकरणेन त्रितयसमुदावइरेगो जं विफलं, न तत्थ सम्मक्किोवलद्धीओ।। यादेव तत्सिद्धिं समर्थयन्नाह भाष्यकार:दीसति गमणविफले, जहेगचक्के भुवि रहम्मि ॥११६७।। असहायमसोहिकरं, नाणमिह पगासमेत्तभावायो। अनेन गाथाद्वयेन प्रस्तुतार्थसिद्धयेऽन्वय-व्यतिरेकप्रयोगी सोहेइ घरकयारं, जह सुपगासो वि न पईवो ॥११७०॥ निर्दिष्टौ, तथाहि-द्विकं ज्ञानक्रियालक्षणं तत्संयोग एव फलं |
न य सव्वविसोहिकरी,किरिया वि य जमपगासधम्मा सा। मोक्षलक्षणं भवति । कुतः ?, अत्र संयोगे सम्यक्रियोपलब्धिभावादिति । क्रिया-चारित्ररूपा , उपलब्धिस्तु-शा
जह न तमो गेहमलं, नरकिरिया सव्वहा हरइ ॥११७१॥ नम् । इह यत्र यत्र सम्यकक्रियाशाने तत्र तत्रेष्टफलसि- दीवाइपयासं पुण, सक्किरियाए विसोहियकया। दिः, यथा-अन्धपङ्गसभ्यक्रियाज्ञानसंयोगे, सम्यकक्रिया- संवरियकयारागम-दारं सुद्धं घरं होइ ॥ ११७२ ।। शाने चात्र द्वयसंयोगे, तस्मादतो मोक्षफलसिद्धिः । इत्य
तह नाणदीवविमलं, तवकिरियासुद्धकम्मयकयारं । न्धयप्रयोगः । अथ व्यतिरेकप्रयोग उच्यते-यद विफलं न
संजमसंवरियमुहं, जीवघरं होइ सुविसुद्धं ॥ ११७३ ॥ तत्र सम्यक्रिया-झाने दृश्येते यथा-भुवि पृथिव्यां गतिक्रियारहिते विघटितैकचके रथे, सम्यक्रिया-शाने चात्र
इह न ज्ञानमसहायमेकाक्येव शोधयितुमलम् : प्रकाशमाद्वयसंयोगे, तस्मादतो मोक्षफलमाप्तिरिति ॥ ११६७ ॥
अस्वभावत्वात् , यदप्रियं प्रकाशमात्रस्वभावं न तद् विशु
द्धिकरं दृष्टम् , यथा न गृहरजोमलविशुद्धिकृद दीपः । यथ _वक्ष्यमाणनियुक्तिगाथासंबन्धनार्थमाह
विशुद्धिकरं न तत् प्रकाशमात्रस्वभावम् , यथेष्टाऽनिष्टप्रासहकारिते तेसिं, किं केणोवकुरुते सहावेणं ।
प्तिपरिहारपरिस्पन्दवान् नयनादिप्रकाशधर्मा देवदत्तः, प्रनाण चरणाणमहवा,सहावनिद्धारणमियाणिं ॥११६८।। काशमात्र स्वभावं च ज्ञानम् , तस्मादसहायत्वाद् न विशुद्धिआह-शानक्रिययोः सहकारित्वे सति किं केन स्वभावेनो
करं तदिति । क्रियाऽप्येकाकिनी न सर्वशुद्धिकरी. प्रकाश
धर्मकत्वात् , यद् यदप्रकाशधर्मकं न तत् सर्वविशुद्धिकपकुरुते-किमविशेषेणोपकुरुतः, शिबिकावाहकपुरुषसहा
रम् , यथा-न समस्तगृहरजोमलविशुद्धये ऽन्धक्रिया, चरनतवत् ?, आहोस्विद् भिन्नस्वभावतया, गतिक्रियायां नयन
मतो वा क्रिया; यथा-तमायुक्तं गृहं तमोगृहं तस्य न सर्वचरणादिवत् । अत्रोच्यते-भिन्नस्वभावतया, यत आह
विशुद्धयेऽलम् । या च सर्वविशुद्धयेऽलं न साऽप्रकाशम्ब'नाणं पयासयमित्यादि' इत्येका वक्ष्यमाणगाथायाः प्र
भावा, यथा-चक्षुष्मनो नरस्य विनमस्कगृह समस्तरजास्तावना । अथवा-संक्षिप्ताऽन्या प्रस्तावनोच्यते, यथा
मलापनयन क्रया, अप्रकाशस्वभावा चैकाकिनी क्रिया, श्र तयोरेव ज्ञानचरणयोरिदानी स्वभावनिर्धारण क्रियते, इति
तो न सर्वविशुद्धिकर्गति । त्रितयार्दाप सदितान् तर्हि संक्षेपविस्तरकृत एव भेदः, न तु पारमार्थिकः । इति गाथा
सुद्धिन भविष्यतीति चत् ? नैवम , इत्याह-दीपादिप्रकाप्रयार्थः ॥ १९६८ ॥
शं पुनर्यथा गृहं सक्रियया विशोधितकनवरं संभृतकनाणं पयासयं सो-हो तवो संजमो य गुत्तिकरो। ।
चवरागमहतुभूतद्वारं सर्वथा शुद्ध भतिः तथा तेनैव तिराहं पि समारोगे,मोक्खो जिणसासणे भणिो११६६ | प्रकारेण शानदीपविलितं तपःक्रियया शोधितकर्मकचवर द्रह यथा किश्चिदुद्धाटद्वारे बहुवातायनजालकच्छिदं । संयमेन संभृतसमस्ताश्रवद्वारं जीवगृहं सुविशुद्ध सिद्धि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org