________________
मोक्ख अभिधानराजेन्द्रः।
मोक्ख किञ्चित्करमुच्यते ?, इति भावः । अत्रोत्तरम्-बोधोऽपि
काहिइ नाणच्चायं, किरियाए चेव मोक्खमिच्छतो। तकोऽसौ श्रुतजनितस्तस्य करणहीनस्य विफलो यस्मात् , तस्माद् अनवबोध एव,इति भावः, यथा-ऽन्धस्य 'अवबोहो
मा सीसो तो भमइ,हया य अन्नाणो किरिया ।११६१॥ त्ति' अवबोधः । इति गाथाद्वयार्थः ॥ ११५४ ॥
हतमिह ज्ञानम् । किंविशिष्टम् ?, इत्याह-क्रियाहीनमिति व्यतिरेकमाह
यत्र चारित्रक्रिया नास्तीत्यर्थः। ननु कथं क्रियाहीनं शान अप्पं पि सुयमहीयं, पगासयं होइ चरणजुत्तस्स । हतम् उच्यते ?, इत्याह-यतो यस्माद् यद् विफलं तदिह एक्को वि जह पईवो, सचक्खुअस्सा पयासेइ ॥११५॥
हतं विवक्षितम् , फलं च शानस्य क्रियैव । ततो विगतफलं अल्पमपि श्रुतमधीतं चरणयुक्तस्य तद्धेतुत्वात् प्रकाशकं
सानं क्रियाहीनमेवोच्यते, नान्यत् । अत्र च प्रयोगः-हतं
शानमेव केवलम् सत्क्रियाहीनत्वात् महानगरप्रदीपनकदाभवति-प्रकाशकं भरायते, क्रियाहेतुत्वेन सफलत्वाज्यानत्वेन
हे पलायनक्रियारहितपकुलोचनझानवदिति । एवमुक्ते सति व्यपदिश्यत इति तात्पर्यम् । यथैकोऽपि प्रदीपो हेयोपादेयपरिहारोपादानादिक्रियाहेतुत्वाञ्चक्षुष्मतः प्रकाशयति प्र
क्रियात एव मोक्षमिच्छन् मानेऽनाहतस्तत्त्याग मा कार्षीकाशको भण्यते । इति नियुक्निगाथार्थः ॥ ११५५ ।।
च्छिष्यः, इत्यतो भण्यते-हताऽझानतःक्रिया-हता मोक्ष
लक्षणफलरहिताऽज्ञानपरिगृहीता निह्नवादेः क्रिया,सम्यग्डभाष्यम्किरियाफलसंभवओ, अप्पं पि सुयं पगासयं होइ ।
हेरपि ज्ञानोपयोगशून्यस्य क्रिया हतैव तथाविधफलविकल
त्वात् सर्वतः संकटप्रदीप्तनगरे दह्यमानगृहाद्यभिमुखपलायएक्को विह चक्खुमओ, किरियाफलदोजह पईवो।११५६।
मानान्धगतिक्रियावदिति । तस्मादन्योऽन्यापेक्षे समुदिते एव पूर्वार्धस्यान्ते 'चरणयुक्तस्य ' इति शेषः । शेषमुक्तार्थ- शानक्रिये मोक्षस्य साधनमेष्टव्ये,न प्रत्येकमिति॥११६०।११६१॥ मेव ॥ १९५६ ॥
एतदेवाह__वक्ष्यमाणवृत्तं संवन्धयन्नाह
अइसकड पुरदाह-म्मि अंधपरिधावणाइकिरिय व्व । नहि नाणं विफलं चिय,किलेसफलयं पि चरणरहियस्स।
तेणऽन्नोन्बावेक्खा,साहणमिह नाणकिरियाओ।११६२। निष्फलपरिवहणाओ,चंदणभारो खरस्सेव ॥११५७।। न हिमानं चरणरहितस्य विफलम् , इत्येतावनैव तिष्ठति,
गताथैव ॥ ११॥२॥
अत्र परः प्राहकिन्तु-पठनगुणनचिन्तनादिभिः क्लेशफलदमपि भवति, यथा निष्फलवहनाच्चन्दनकाष्ठभारः खरस्य विफलः, क्ले
पत्तेयमभावाओ, निव्वाणं समुदियासु वि न जुत्तं । शप्रदश्च ॥ इतिगाथाद्वयार्थः ॥११५७ ॥
नाणकिरियासु वोत्तुं,सिकतासमुदायतेल्लं व ॥११६३ ॥ तथा चाह नियुक्तिकारः
आह-ननु भवत्प्रतिपादितन्यायेन प्रत्येकावस्थायां ज्ञानजहा खरो चंदणभारवाही,
क्रिययोर्निर्वाणसाधकसामर्थ्याभावात् समुदिताभ्यामपि भारस्स भागी न उ चंदणस्स ।
शानक्रियाभ्यां निर्वाण वक्तुं न युक्तम् , सिकतासमुदाये तैलएवं खु नाणी चरणेण हीणो,
वत् । अत्र प्रयोगः-इह यद् यतः प्रत्येकावस्थायां नोत्पद्यते नाणस्स भागी न उ सुग्गईए ॥ ११५८ ॥
तत् ततः समुदायेऽपि न भवति, यथा सिकताकणेषु प्रत्येयथेह खरश्चन्दनकाष्टभारमुद्वहस्तजनितश्रमादिकष्टभाज
कमभवत् तैलं तत्समुदायेऽपि न भवति । न जायते च नमेव भवति, न तु चन्दनस्य तद्रसोपकल्पितविलेपनादिभा
प्रत्येक शानक्रियाभ्यां मोक्षः, अतस्तत्समुदायादप्यसौ न ग भवतीत्यार्थः । एवं चरणेन हीनः श्रुतशान्यपि तद्भारमुद्ध- ।
युज्यत इति । तदेतदयुक्तम् , प्रत्यक्षविरुद्धत्वात् । तथाहिहुन् शानभागेव भवति, तत्पठन-परावर्तन-चिन्तनादिकृत
मृत्तन्तुचक्रचीवरादिभ्यः प्रत्येकमभवन्तोऽपि तत्समुदायाकष्टभाजनमेव भवतीत्यर्थः, न तु सुदेवत्व-सुमानुषत्व-सि-|
द् घटादिपदार्थसार्थाः प्रादुर्भवन्तो दृश्यन्त,अतोऽदृष्टस्य मोद्धिलक्षणायाः सुगतेरिति ॥ ११५८ ॥
तस्यापि ज्ञानक्रियासमुदायात्प्रादुर्भूतिरविरुद्धैवेति॥११६३॥ अथ मा भूदित्थं विनयस्यैकान्तेन शानेऽनादरः, फ्रियायां
किञ्चचैतन्यमायामपि पक्षपातः, इत्यतो द्वयोरपि केवलयोरिष्ट-|
वीसुं न सव्वह चिय, सिकतातेल्लं व साहणाभावो । फलासाधकत्वमुपदर्शयन्नाह
दसोवगारिया जा,सा समवायम्मि संपुण्णा ॥११६४॥ हयं नाणं कियाहीणं, हया अन्नाणो किया । न च विष्वक्-पृथक सर्वथैव सिकताकणानां तैल इव साध्ये पासंतो पङ्गुलो दड्डो, धावमाणो य अंधओ ॥ ११५६ ।।
मानक्रिययोर्मोक्ष प्रति साधनत्वाभावः, किन्तु-या च यावती अत्राक्षराथः सुगम एव, भावार्थ तु भाष्यकारो वक्ष्यति ।
च तयोर्मोक्ष प्रति दशोपकारिता प्रत्येकावस्थायामप्यस्ति,सा इति नियुक्तिवृत्तश्लोकार्थः ॥ ११५६ ।।
च समुदाये संपूर्णा भवति, इत्येतावान् विशेषः, अतः संअथ भाष्यकारोऽनन्तरोक्तश्लोकभावार्थमाह
योग एव शानक्रिययोः कार्यसिद्धिः । इति गाथापचका
र्थः ॥ ११६४ ॥ हयमिह नाणं किरिया-हीणं ति जोहयं तिजं विफलं ।
एतदेवाहलोयणविनाणं पिव, पंगुस्स महानगरदाहे ॥ ११६० ।। संजोगसिद्धीइ फलं वयंति, १-छन्दोऽनुरोधारसौत्रवादा दीर्घान्तः ।
नहे (हुए) गचक्कण रहो पयाइ ।
___ संजोगसिद्दीइ फलं वयंलि रही पयाइ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org