________________
(४४२) मोक्ख अभिधानराजेन्द्रः।
मोक्य तथाहि
गमसुखमनुभूय दुष्पापोऽयं जिनवचनबोधिलाभः इत्येवं जाजह छेयलद्धनिजा-मो वि वा णियगइच्छियं भूमि । नन्नपि स्वजनस्नेहविषयानुरक्तचित्ततया पुनरपि तत्रैव भववाएण विणा पोओ, न चएइ महमवं तरिउं ॥११४॥
सागरे निमजेत् । अत उच्यते-'मा त्वमित्थमस्मिन्नेव भवसा
गरे निमालीः, किंतु-सदनुष्ठानेष्वप्रमादपरो भव' इति । अक्षतह नाणलद्धनिजा-मनो वि सिद्धिवसहिं न पाउणइ ।
रार्थस्तु सुगम एव, नवरं मनुष्यभवप्राप्त्यावारककर्मैव चर्मनिउणो विजीवपोओ,तवसंजममारुयविहीणो॥११४६।। शेवालः कर्मचर्म तस्य विवरोऽनुदयावस्था तेन । 'जहससारसागराया, उच्छुड्डा मा पुणो निबुड्डेजा। णमित्यादि' जैन ज्ञानादिप्रकाश-ज्ञानदर्शनचारित्रस्वचरणगुणविप्पहीणो, बुइइ सुबह पि जाणतो॥११४७|| रूपावबोधात्मकं तत्स्वरूपश्रवणादिद्वारेण गुरुभ्यः समाछेको-दक्षो लब्धः-प्राप्तो निर्यामको येन-पोतेन स त
साद्येति । 'तयं ति' ज्ञानादिप्रकाश दुर्लभमपि 'जानानः '
इत्यत्र संबध्यते, स्वजनस्नेहादिना ततो वियोजितः संयमथाविधः, अपिशब्दात्-सुकर्णधाराधिष्ठितोऽपि, वणिज इ.
क्रियारहितः पुनरपि तत्रैव भवसागरे निमजेदेष संसारिट्रां-वणिगिष्टां तां भूमि महार्णवं तीर्खा वातेन विना पोतो न शक्नोति प्राप्तुम् ' इति वाक्यशेषः । उपनयमाह
जीवः । इति गाथाद्वयार्थः ॥ ११४८ ॥ ११४६ ॥
अत्र प्रेरकः प्राहतथा श्रुतज्ञानलब्धनिर्यामकोऽपि, अपिशब्दान्-सुनिपुण
आहऽमाणी कुम्मो, पुणो निमज्जेज न उण तत्राणी । मतिकर्णधाराधधिष्ठितोऽपि संयम-तपो नियममारुतसक्रियारहितो निपुणोऽपि जीवपोतो भवार्णवं तीर्खा स
सक्किरियापरिहीणो,बुडइ नाणी जहऽनाणी॥११५०॥ मनोरथवणिजोऽभिप्रेतां सिद्धिवसतिं न प्राप्नोति । त-| नेच्छइ य न य मएण, अन्नाणी चेत्र मो मुणन्तो वि । स्मात्-तपःसंयमानुष्ठानेऽप्रमादवता भवितव्यमिति । तथा नाणफलाभावाओ,कुम्मो व निबुड्डएँ भवोहे ॥११५१॥ चोपदेशमाह-'संसारेत्यादि' विनेयस्योपदिश्यते भो-दे
श्राह परः-ननु चाज्ञानी-हिताहितविभागपरिज्ञानशून्यः, षानुप्रिय ! कथं कथमपि महता कष्टेनातिदुर्लभं श्रीस- पुनरपि तत्रैव जले निमज्जेत् कूर्मः, नेह किमपि चित्रम् । वंशधर्मान्वितं मानुषजन्म त्वया लब्धम् । तल्लाभाश्च सं- पत्तनु न विदुषां मतं, यत्-जैनमार्गको हिताहितविभागवसारसागरादुन्मग्न इवोन्मग्नस्त्वं वर्तसे । अतश्चरणकर- त्ता शान्यपि भवसागर पुनर्निमजति । अत्राचार्यः प्राहणाद्यनुष्ठानप्रमादन मा तत्रैव निमाक्षीरिति । न च वक्त- शान्यपि पुनर्भवसागरे निमजति, सत्क्रियाविरहात् , अज्ञाव्यम्-विशिष्श्रुतज्ञानयुक्तोऽहं तद्बलेनैव-वस्तुपरिशानमा- निर्मवत् समुद्र इति । वा इति-अथवा, निश्चयनयमतेन त्रादेव मुक्तिमासादयिष्यामीति; यतश्चरणगुणविप्रहीणः सु- | जानन्नयज्ञान्यवासौ सन्क्रियापरिहीणः, ज्ञानफलस्य विरबपि श्रुतशानेन जानन् ब्रुडति-निमजति, पुनरपि संसा
तरभावात् । अतोऽज्ञानी कूर्म इव पुनर्बुडति-निमजति भरसमुद्रे । अतो ज्ञानमात्रसमुत्थमवष्टम्भमपहाय चरणकर
वौघे संसारसमुद्रसंबन्धिनि जन्मजगऽऽमयमरणसलिलणानुष्ठान एवोद्यमो विधेयः । इति नियुक्निगाथात्रयार्थः
प्रवाहे । इति गाथाद्वयार्थः॥ ११५० ॥ २१५१ ॥ ॥११४५ ॥ ११४६ ॥ ११४७॥
अत पवाह नियुक्तिकारःसृतीयगाथाभावार्थ भाष्यकारो दृष्टान्तेनाऽऽह
सुबह पि सुयमहीयं, किं काही चरणविप्पहाणस्स । संसारसागराओ , कुम्मो इब कम्मचम्मविवरेण ।
अंधस्स जह पलित्ता,दीवसयराहस्स कोडी वि?।११५२। उम्मजिउमिह जइणं, नाणाइपगासमासज्ज ।। ११४८॥ सुबहपि श्रतमधीतं चरणविहीणस्य निश्चयतोऽज्ञानमेव । दुलहं पि जाणमाणो, सयणसिणेहाइणा तयं तत्तो । अतस्तस्य फलशून्यत्वादकिश्चित्करमेव । यथा-अन्धस्य दीसंजमकिरियारहिओ, तत्थेव पुणो निबुड्डेजा ॥११४६॥
पशतसहस्रकोट्यपि प्रदीप्ता न किश्चित् करोति । दीपानां श्रयमत्र भावार्थ:-यथा-कश्चित् कूर्मः कच्छपस्तृणपत्रपट
शतसहस्राणि लक्षा इत्यर्थः, तेषां कोटी, अपिशब्दातलप्रचुरातिनिविडशेवालाच्छादितोदकान्धकारमहाहदान्तर्ग
तद्वयादिकोटयोऽपि । इति नियुक्तिगाथार्थः ॥११५२।।
अथ भाष्यम्तोऽनकजलचरक्षाभादिव्यसनव्यथितमानसः सर्वतः परि
संतं पि तमामाणं, नाणफलाभावो सुबहयं पि । भ्रमन् कथमपि शेवालरन्ध्रमासाद्य-तेनैवोपरि निर्गत्य च शरत्पार्वणचन्द्रचन्द्रिकास्पर्शसुखमनुभूय भूयोऽपि स्वय
सक्किरियापरिहीणं,अंधस्स पईवकोडि व्य ॥११५३॥ धुभूतान्यजलचरस्नेहाकृष्णचित्तः , तेषामपि वराकाणाम
गतार्थव ॥ ११५३ ॥ दृष्टकल्याणानामहमिदं सुरलोककल्पं किमपि दर्शयामि,
अत्र प्रर्यमुत्थाप्य परिहरतिइत्यवधार्य पुनस्तदेव हृदमध्यं प्रविष्टः । अथ समाव
अंधोऽणवयोहो च्चिय, बोहफलं पुण सुयं किमामाणं । ताशेषजलचरवृन्दस्तद्रन्ध्रापलब्ध्यर्थ पर्यटन , अपश्यंश्चः क
बोहो वि तो विफलो,तस्स जमंधस्स अवबोहो।११५४| एतरं व्यसनमनुभवति । एवमयमपि जीवकच्छपोऽनादि
श्राह नन्वत्र दृष्टान्तदान्तिकाईपम्यमेव, यतोऽन्धाऽकर्मसन्तानाच्छादिताद् मिथ्याज्ञानतिमिरानुगताद विविध
नववोध एव । न खलु तस्य बहुभिराप प्रदीपकाटिभिः प्रज्वशिरोनेत्रव्यथाज्वरकुष्ठभगन्दरादिशारीरेविप्रयोगानिटसंप्र.
लिनाभिघटाद्यवबाधा जन्यते, स्वयं चक्षुर्विकलत्वात् नम्य । योगादिमानसदुःखजलचरसमूहानुगतात् संसारसागरात्
श्रुतज्ञानं तु सज्जचक्षुषः प्रदीपवत् बाधफलमेव, ततः किकश्चिदेव मनुष्यभवप्राप्तियोग्य कर्मोदय लक्षणं रन्ध्रमासाद्य
मिदमज्ञानमभिधीयते ? किमिति केवलाधीतश्रुतस्य तदमानुषत्वप्राप्त्योन्मग्नः सन् जिनवरेन्द्रचन्द्रवाचन्द्रिकासं- १-सेवाल इति दन्त्यादिरपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org