________________
मोक्ख
किंव-शानात् क्रिया भवन्त्यपि मोक्षस्य कारणमसावि च्यते नचा? यदि नेप्यते तर्हि तामनश्चैव केवलादपि ज्ञानात् क्रियावद मोतो पि भवेत् अकरणस्याऽनपेक्षणीयत्वात् ॥ ११३७ ॥
४४१ ) अभिधानराजेन्द्रः ।
,
अथ वाऽपि कार्यस्य कारणमिष्यते, तत्राऽऽहकारणमंत मोत्तुं, किरियमांतं कहं मयं नाणं ? | सहचारिचे व कहं, कारणमेकं न पुरेकं ? ।। ११३८ ।। नन्वेवं सत्यानन्तयोंपकारित्वादत्यकारणभूतां क्रियां मु या कथं परम्परोपकारित्वादनन्त्यं ज्ञानं कारणं भवतोअभिमतम् ? इति निवेद्यताम् ? । श्रथ ब्रूषे-नेहा ऽन्त्यानन्त्यविभागः, किंतु पोस्सिो सदैव युगपद् द्वे अप्युपकुरतः तो हन्त ! इयोरपि सहचारित्वे कथमेकं ज्ञानं मोक्षस्य कारणम्, न पुनरेकं क्रियारूपं कारणमिष्यते ? | न ह्याग्रहग्रस्ततां विहायापरो हेतुरिहोपलभ्यत इति
भावः । १९३८ ॥
यदुक्तम् -' रागादिविणिग्गहो जो यत्ति ' तत्राऽऽह - रागाइसम संजम किरिय चिय नागकारा होजा । तीसेफले विवाच तं ततो नारासहियाओ ।।११३६।। रागादिशमो रागादिनिग्रहस्तावत्संयमक्रियेय भरायते, नापरं किञ्चित् सा च ज्ञानं कारणं यस्याः सा ज्ञानकारणाशानफला भवेदेव, नेहाऽस्माकं काचिद विप्रतिपत्तिः किंतुयत् तस्याः समनन्तरं मोक्षादिकं फलमुपजायते तत्र विच दामः तथादितरिक शानादेव केवलादुपजायते, आहोस्वित् केवलशियातः, उत-ज्ञान-क्रियोभयात् इति त्रयी गतिः । तत्र न तावदाद्यः पक्षः, ज्ञानादपान्तराले भवताऽपि क्रियोत्पत्तेरभ्युपगमात् नापि द्वितीयः पक्षो युक्तः, ज्ञानशून्यक्रियातो मोक्षादिकार्याभ्युपगमे उन्मत्तादिक्रियातोऽपि मुक्तिप्रसङ्गात् । तस्मात् तृतीय एव पक्षो युज्यते श्रत एवाह - "तं तत्तो नारासहियाउ प्ति" तद् मोहादिकार्य ततस्याः कि यायाः सकाशादुत्पद्यते कथंभूतायाः १ शानसहिताया इति ।। ११३६ ।।
3
"
"
यदुक्तम् 'जं च मनोचिन्तियर्मतपूतेत्यादि । तथाऽऽहपरिजवणाई किरिया, मंतेसु वि साहणं न तम्मतं । रामाय य न फलं तं नाग जेणमकिरियं ॥ ११४० ॥ विषघात नभोगमनादिहेतुषु मन्त्रेष्वपि परिजनादिक्रिया मन्त्रसहायिनी कार्यस्य साधनं - कार्यसाधिकेत्यर्थः, न तु तन्मात्रे - मन्त्रमात्रमेव तत्साधकम् । अथाभिधासे- ननु प्रत्य मिदम् यतो टएं कचिद् मन्त्रानुस्मरणशानमात्रादप्यभीप्रुफलम्ः इत्याह- तज्ज्ञानाश्च्च केवलाद् मन्त्रानुस्मरज्ञानाश्च न तत्फम्, येन कारणेनाऽक्रियमेव तज्ज्ञानम्, अत्यचानि तत्कार्याणि कुरुते, यथा-आका शम् विज्ञानम् इति कथं कार्याणि कुर्यात् यथ करोति तत् सक्रियं दृष्टम् यथा- कुलालः, न चैवं ज्ञानम्, इ. ति न तत्केवलं किमपि करोति । न चेदं प्रत्यक्षविरुद्धम्, न हि क्रियासाहाय्यरहितं ज्ञानं क्वचिदपि फलमुपाहरलभ्यत इति ।। ११४० ॥
Jain Education International
अथ प्रयमाशय परिहरन्नाह
तो तं कत्तो भन्न, तं समय निपदेववहियं ।
१९६
मोक्ख
3.
"
किरियाफलं चिय जो, न मंतनाणोवयोगस्स । ११४१ । यदि केवलमन्यज्ञानकृतं नभोगमनादि कार्य न भवति तत स्तर्हि कृतस्तत् इति वाच्यम् भएयतेोत्तरम् तद् नभोगमनादिकार्य समयनिदेवतोपहितं सत् क्रियाफलमेव यस्मात् ततो न ज्ञानोपयोगमात्रस्यैव फलमिति । - दमुकं भवति समय:- संकेतस्ततो यत्र यत्र देवतानां समये सङ्केते उपनिबद्धा मन्त्रास्तत्र तत्र देवताकृतमेव तत्तत् फलम् देवताथ सक्रिया एव । अतः सकियदेवताभिरुपाइतं सत् तत्क्रियाफलमेव यतः, अतो न केवलस्य ज्ञानमात्रोपयोगस्य फलमिति स्थितम् । श्राह-ननु देवताह्नानं तावत् केवलादेव मन्त्रानुस्मरणशानोष-योगाद भवति न वा इति क्रव्यम्। यदि भवति, तर्हि शेषकार्यापि केवलात् तत एव किं नेष्यन्ते । अथ न भवति तहिं कथमसाविह 33गत्य नभोगमनयिषवीर्याप हारादिकार्याणि कुर्यात् ? । श्रत्रोच्यते देवताह्वानं भवति, परं न केवलादेव मन्त्रस्मरणशानोपयोगमात्रात् किंतु-पुनः पुनस्तापन-पूजनादिक्रियासहायात् तस्माद देता मपि संपद्यते इत्यलं विस्तरेणेति । ११४१ ॥
,
,
1
ग्रह किं ज्ञानं सर्वधय निष्क्रियम्? कि या कांबिदेश विशिष्टां क्रियामधित्य तनिष्क्रियम, इति अशोच्यतेवस्तुपरिच्छेदमा तत् करोति तत्करणादेव च सहकारिकारणतया जीवस्य चारित्रक्रियां जनयति यन्तु विशिषं मोक्षलक्षणं कार्य, तनिर्वर्त्तकं ज्ञानमानन्तर्येण न भवति, ६त्येतद् दिदर्शयिषुः तथा वच्यमाणं च संबन्धयितुमाहवत्थुपरिच्छेयफलं, हवेज किरियाफलं च तो नाथं ।
"
न उ निव्वत्तयमि, सुद्धं चिय जं तोऽभिहियं । ११४२१ फिरियाफलं ति कियेव फलं यस्य तत् क्रियाफलम् । शेपं सुगमम् । इति गाथार्थः ॥ १९४२ ॥
"
"
किं पुनरभिहितम् ?, इत्याह
सुगनाथम्म वि जीवो, वो सो न पाउण्ड मोक्खं । जो तवसंजममइए, जोगे न चएइ वोढुं जे ।। ११४३ ॥ ज्ञानेऽपि अपिशब्दाद–मत्यादिज्ञानेष्यपि जीयो वर्तमा नः सन् न प्राप्नोति मोक्षम् इत्यनेन प्रतिज्ञार्थः सूचितः । यः कथंभूतः ? इत्याह--यस्तपः संयमात्मकान् योगान् न शोतियो इत्यनेन हेत्वर्थ इति दृष्टान्तस्त्वभ्यूहाः, वक्ष्यति वा । इति नियुक्तिगाथार्थः ॥ ११४३ ॥
,
"
अथ सूचितप्रयोगम्, वक्ष्यमाणनिर्युक्तिगाथा संबन्धं च विवराहसकिरियाविरहाओ इन्द्रियसंपावर्य न नाणं ति । मग्गए वाऽचिट्ठो, वायविडीयोऽहवा पोचो ।। ११४४॥ केवलमेव ज्ञानं नेप्सितार्थ संप्रापकम् सत्क्रियाशून्यत्वात् यथा स्वसमीहित देशप्रापणक्षमस थेराविरहितो मार्गशः पुरुपः स्वाभिलषित देशाप्रापकः । अथवा – सौत्र एव दृष्ट्रन्तः, यथा - ईप्सितदिक्संप्रापकबात सत्क्रियारहितः पोत संप्राः सन्क्रियाविरहितं च ज्ञानम् तस्माद् टार्थसंपादन] इनि गाथार्थः । ११४४ ॥
3
For Private & Personal Use Only
www.jainelibrary.org