________________
( ४४० अभिधान राजेन्द्रः ।
मोक्ख
प्रेतस्य श्रुतार्थवस्य ग्रहीष्यामि इति सञ्चिन्त्य शिष्यासारमात्रं पृच्छति कोऽस्य द्वादशाङ्गस्य सारः ? इति सोपस्कारमिह व्याख्येयम् । तत्र गुरुर्भणति तस्यापि श्रुतज्ञानस्य सारश्चरणमिति । एतत्पुनरपृष्ठेनापि गुरुणा निर्युक्तिगाथान्ते प्रोक्ल म्-" सारश्वरणस्य निर्वाण " मिति ॥ ११२७ ॥ अथ प्रेरकः प्राह
अन्नाओ हयत्ति य, किरिया नायकियाहि निव्वाणं। भणियं तो किह चरणं, सारो नाणस्स तमसारो । ११२= । ननु 'हर्ष मा कियाही हया अन्नाओ किया इत्यादि वचनादज्ञानतो तय किया, इति, ज्ञान-क्रियाभ्यां समुदिताभ्यामेव निर्वाणमागमे भणितम् - अनेकस्थानेषु प्रतिपादितम् । ततः कथं ज्ञानस्य सारश्चरणम्, तनु ज्ञानमसारः ?, इति ॥ ११२८ ॥
अत्रोत्तरमाहचरणोवलद्विद्देऊ, जं नाणं चरण व निष्वायं । सारो जितेस चरणं, पहाणगुणभावो भणियं ११२६ नाणं पयासयं विगु-ति विमुद्धिफलं च जं चरणं । मोक्खो य दुगाहीणो, चरणं नागस्स तो सारो । ११३० । यद्यस्माद् मतिश्रुतादिकं ज्ञानं चरणोपलब्धेः — चारित्र - प्राप्तेरेव मुख्य कारणम्, शानं विना चरणविषयस्य जीवाजी वादेर्हेयोपादेयादेश्व वस्तुनोऽपरिज्ञानात्, अपरिज्ञातस्य च य थावत् कर्तुमशक्यत्वात् । चरणाच्य तपःसंयमरूपाद निर्वाणमुपजायते। अतो निर्वाणस्य सर्वसंचररूपस्य चरणमेव मुख्यम्-प्रधानं कारणम, ज्ञानं तु कारणकारणत्वाद् गी तस्य कारणम् । अतस्तेन कारणेन प्रधानगुणभावाज्यानस्य सारक्षरणं भणितम् प्रधानगुरुभावमेव भावयति" नारामित्यादि " ज्ञानं यस्मात् कृत्याकृत्यादिवस्तुनः प्रकाशकमेव वस्तुपरिज्ञानमात्रे व्याप्रियत इत्यर्थः । चरणं पुनर्गुप्तिविशुद्धिफलम् गुप्ति-संबर: विशुद्धिस्तु कर्मनिर्जरा, तिथिशुद्धी फलं यस्य तत् तथा । एवं च सति ज्ञान-चरणलक्षणद्वयाधीनो मोक्षः, केवलं प्रधानतया चरणस्याऽधीनोऽसौ गोणतयैव च ज्ञानस्य ततः प्रधानगुरुभायाच्चानस्य सार इति ॥ ११२६ ॥ ११३० ॥
प्रकारान्तरेणापि ज्ञानाच्चारित्रस्य प्रधानत्वं भावयन्नाहजं सव्वनालाभा-यंतरमहवा न मुच्चए सव्वो । मुच य सव्वसंवर-लाभे तो सो पहाण्यरो ||११३१ ॥ अथवा-यद् - यस्मात् सर्व जानातीति सर्वज्ञानम् केय लज्ञानं तज्ञाभानन्तरमेय सर्वोऽपि प्राणी न मुच्यते-न मुक्ति प्राप्नोति मुच्यते च यस्माच्छलेश्यावस्थायां सर्वसंवर लाभेऽवश्यमेव सर्वः, ततो ज्ञायते केवलज्ञानादप्यन्वयव्यतिरेकाभ्यां मुख्यो मोक्षकर्ता सर्वसंघर एव प्रधानतरः, स च क्रियारूपत्वाच्चारित्रमिति ॥ ११३१ ॥ अमुमेवार्थ समर्थयन्नाह -
लाभे वि अस्स मोक्खो, न होइ जस्स य स होइ स पहाणो । एवं चिय सुद्धनया, निव्वाणं संजमं बेंति ।। ११३२ ॥ यस्य-मत्यादिज्ञानपञ्चकस्य लाभेऽप्यनन्तरमेव मोक्षो न भवति, तज्ज्ञानं मोतस्यानन्तर्येण कारणत्वाभावात् अ
Jain Education International
मोक्ख
धानम्' इति शेषः । यज्ञामानन्तरमेव च स मोक्षोऽवश्यं भवति स संवरो ज्ञानात्प्रधानः । एवमेव च संयमस्य प्रधानकारणतां मन्यमानः शुद्धनया:- ऋजुसूत्र शब्दादयः संयममेव निर्वाणमाहुः, अत्यन्तप्रत्यासन्नकारणे सर्वसंवरसंयम कार्यस्य निर्वाणस्योपचारात् न तु शानं निर्माते ते तस्य व्यवहितकारणत्वादिति भावः तथा बोक्रम्- 'तवसंजमो श्रणुमश्रो, निग्गंधं पवयणं च ववहारो । सह-सुया पुरा निव्या संजमो देव ॥ १॥ इति ॥ १३२ ॥ प्रेरकः प्राह
यह पहाणं नाणं, न चरितं नाणमेव वा सुद्धं । कारणमिह न उ किरिया, सा वि हु नाखष्फलं जम्हा | ११३३ ज्ञानवादी माह-ज्ञानमेव प्रधानं मोणकारणं न चारित्रम् । यदिया - शुद्धं ज्ञानमेवैकं मोक्षस्य कारणं न तु क्रिया यस्मादसावपि ज्ञानफलमेव-ज्ञानकार्यमेव । ततश्च यथा मृतिका घटस्य कारणं भवन्त्यपि तदपान्तरालपनि पिएडशिवक-कुलादीनामपि कारणं भवति, एवं ज्ञानमपि मोक्षस्य कारणं तदपान्तराभाषितां सर्वसंयमक्रियादीनामपीति । यथा च क्रिया ज्ञानस्य कार्यम्, तथा शेषमपि यंकियानन्तरभाषि मोत्तादिकम् पथ क्रियाया अवग्भावि बोधिलाभकाले तत्वपरिज्ञानादिकं राग-द्वेषनिग्रहादिकं च तत् सर्व ज्ञानस्यैव कार्यम् । यच्चेह सकलजनम नश्चिन्तितमहामन्त्रपूतविषभक्षण-भूत-शाकिनीनिग्रहादिकं तत् सर्व क्रियारहितस्य ज्ञानस्यैव कार्यम् । अतो रथेनाएमपि निर्या ज्ञानस्यैव कार्यमित्यनुमीयत इति ॥१३३॥ एतदर्शयन्नाह
जह सा खाणस्स फलं, तह सेसं पि तह बोहकाले वि । नेयपरिच्छेयमयं, रागादिविणिग्गहो जो य ॥ ११३४॥ जं च मणोचिंतियमं-तपूतविस भक्खणाइवहुभेयं । फलमिह तं पश्च किरियारहियस्स नागस्स ॥ ११३५ ।। द्वे श्रप्युक्तार्थे एव ॥ १९३४ ॥ ११३५ ॥
एवं ज्ञानपादिना परेगोले सत्याचार्यः प्राहजेणं चिप नागाओ, किरिया ततो फलं च तो दो वि । कारणमिहरा किरिया - रहियं चिय तं पसाहेजा ।। ११३६ ।।
"
येनैव च यस्मादेव कारणात् ज्ञानात् क्रिया भवति, ततस्त स्याश्च क्रियायाः समनन्तरमिष्टं फलमवाप्यतेः तत एव तेज्ञानकिये हे अप्यभीष्टफलस्य मोक्षादेः कारणं भवतः । अन्यथा - शानक्रियाभ्यां मोक्षभवनपरिकल्पनमनर्थकमेव स्यात् शिपारहितमेव ज्ञानमात्मलाभानन्तरमेव भगित्यभीष्टफलं केवलमपि प्रसाधयेत् क्रियावदिति ॥ ११३६ ॥ अपि च
नार्य परंपरमर्थ-तरा उ किरिया त पहाणवरं । जुचं कारणमहवा, समयं तो दोणि जुलाई ॥ ११३७॥ यदि ज्ञानं परम्परया कार्यस्योपकुरुते क्रिया त्यानन्तर्येण ततो देवानन्तरमुपकुरुते तदेव प्रधानं कारणं यु अथ समर्क- युगपद में अपि ज्ञानकिये कार्योत्पातः तर्हि द्वयोरपि प्राधान्यं युक्तम्, नत्वेकस्य ज्ञानस्येति ॥ ११३७ ॥
For Private & Personal Use Only
www.jainelibrary.org