________________
(४३६) मोक्ख अभिधानराजेन्द्रः।
मोक्व (उत्कटेति ) अभव्यानां मुक्तौ उत्कटद्वेषाभावेऽप्यनुत्क- गुणरागस्य बीजत्व-मस्यैवाव्यवधानतः ॥२५॥ टद्वेषो भविष्यति, अन्येषां तु द्वपमात्राभावादेवानुष्ठानं त
धारालग्नः शुभो भाव, एतस्मादेव जायते । हेतुः स्यादिति पूर्वार्धार्थः । नैवम्--उपेक्षायां सत्यां द्वेषमात्रस्य वियोगतः । अन्यथा स्वेटसांसारिकसुखविरोधित्वेनो
अन्तस्तत्त्वविशुद्धथा च, विनिवृत्ताग्रहत्वतः ॥ २६ ॥ कटोऽपि द्वेषस्तेषां मुक्तौ स्यादित्युत्तरार्धार्थः ॥ १६ ॥ अस्मिन् सत्साधकस्येव, नास्ति काचिद्विभीषिका । समाधत्ते
सिद्धेरासन्नभानेन, प्रमोदस्यान्तरोदयात् ।। २७ ॥ सत्यं बीजं हि तद्धेतो-रेतदन्यतरार्जितः ।
चरमावर्तिनो जन्तोः, सिद्धेरासन्नता ध्रुवम् । मुक्त्यद्वषो न तेनाति-प्रसङ्गः कोऽपि दृश्यते ॥ २० ॥
भृयांसोऽमी व्यतिक्रान्ता-स्तेष्वेको बिन्दरम्बुधौ।।२८|| (सत्यमिति ) तद्धेतोः-अनुष्ठानस्य हि बीजम् । एतयोर्मु
मनोरथिकमित्थं च, सुखमास्वादयन् भृशम् । क्यद्वेपरागयोरन्यतरेणार्जितः-जनितः क्रियारागः-सदनु
पीड्यते क्रियया नैव, बाद तत्राऽनुरज्यते ॥ २६ ।। ष्ठानरागः । तेनातिप्रसङ्गः कोऽपि न दृश्यते । अभव्यानामपि स्वर्गप्राप्तिहेतुमुक्त्यद्वेषसत्त्वेऽपि तस्य सदनुष्ठान
प्रसन्नं क्रियते चेतः, श्रद्धयोत्पन्नया ततः। रागाप्रयोजकत्वाद्बाध्यफलापेक्षासहकृतस्य सदनुष्ठानरा
मलोज्झितं हि कतक-क्षोदेन सलिलं यथा ॥ ३० ॥ गानुवन्धित्वात् ॥ २० ॥
वीर्योल्लासस्ततश्च स्या-त्ततः स्मृतिरनुत्तरा। अपि बाध्या फलापेक्षा, सदनुष्ठानरागकृत् ।
ततः समाहितं चेतः, स्थैर्यमप्यवलम्बते ॥ ३१ ॥ सा च प्रज्ञापनाधीना, मुक्त्यद्वेषमपेक्षते ॥ २१ ॥
अधिकारित्वमित्थं चाऽ-पुनर्बन्धकतादिना । (अपीति) बाध्या-बाधनीयस्वभावा फलापेक्षाऽपि-सौ
मुक्त्यद्वेषक्रमेण स्यात् , परमानन्दकारणम् ॥ ३२ ॥ भाग्यादिफलवाञ्छाऽपि सदनुष्ठाने रागकृत्-रागकारिणी ।
जीवातुरित्याद्यारभ्याष्टश्लोकी सुगमा । ३२ । द्वा० १३ द्वा। सा च-बाध्यफलापेक्षा च प्रज्ञापनाधीना-उपदेशायत्ता
"जे जत्तिया य हेऊ, भवस्स ते चेव तत्तिया मोक्खे। मुक्त्यद्वेषमपेक्षते कारणत्वेन ॥२१॥ यतः
गणणाईया लोया, दोण्ह वि पुणा भवे तुल्ला ॥१॥" अबाध्या सा हि मोक्षार्थ-शास्त्रश्रवणघातिनी।
अस्या व्याख्या-रागद्वेषज्ञानवतां जन्तूनां वधाद्यनिवृत्तानां
वितथप्ररूपणादिप्रवृत्तानां ये-सूक्ष्मवादरजीवसर्वद्रव्यादयो मुक्त्यद्वेषे तदन्यस्या, बुद्धिर्मार्गानुसारिणी ॥ २२ ॥
भावा यावन्मात्राश्च हेतवो निमित्तानि संसारस्य रागादिविर(अबाध्यति) अबाध्या हि सा-फलापेक्षा मोक्षार्थशा
हितानां सम्यश्रद्धानवतामवद्यावितथप्ररूपणादिप्रवृत्तानां स्त्रश्रवणघातिनी तत्र विरुद्धत्वबुड्याधानाद्वथापन्नदर्शना
त एव सर्वजीवादयो भावास्तावन्मात्रा हेतवो मोक्षे मोक्षस्यानां च तच्छवणं न स्वारसिकमिति भावः । तत्-तस्मान्मु- पीत्यर्थः । उक्नं च-" अहो ध्यानस्य महात्म्य, येनैकाऽपि क्त्यद्वेषे सति अन्यस्यां-बाध्यायां फलापेक्षायां समुचित
हि कामिनी । अनुरागविरागाभ्यां, स्याद्भवाय शिवाय च योग्यतावशेन मोक्षार्थशास्त्रश्रवणस्वारस्योत्पन्नायां बुद्धिर्मा
॥१॥" ननु भवत्वेवं. किं त-कियत्संख्या अमी भवशिवर्गानुसारिणी-मोक्षपथाभिमुख्यशालिनी भवतीति; भवति ते- हेतवः ? इत्याह-द्वयोरपि भवमोक्षयोः संवन्धिना हेतूनां प्रषां तीवपापक्षयात् सदनुष्ठानरागः ॥२२॥
त्येकं गणनया-एकद्विव्यादिरूपया अतीता-अतिक्रान्तातत्तत्फलार्थिनां तत्त-तपस्तन्त्र प्रदर्शितम् ।
लोका भवन्ति पूर्णा नैकेनापि अाकाशप्रदेशेन हीनाः परमुग्धमार्गप्रवेशाय, दीयतेऽप्यत एव च ॥ २३ ॥ स्परं तुल्या अन्यूनाधिकसंख्याः , न तु त्रैलोक्यान्तर्व(तत्तदिति) तत्तत्फलार्थिनां-सौभाग्यादिफलकालिणा
तिजीवादिपदार्थानामनन्तत्वेनानन्ता एव भवमोक्षयोर्हेतवो म् : तत्तत्तपो-रोहिण्यादितपोरूपम् अत एव तन्त्रे प्रद- भवन्त्यतस्ते कथमसंख्येया इत्युक्तम् ? , सत्यम्-यद्यपि जीशितम् । अत एव मुग्धानां मार्गप्रवेशाय दीयतेऽपि गी-1 वादयो भावा अनन्तास्तथापि तैः सवैरपि विसरशान्यसंतार्थः । यदाह-" मुद्धाण हियट्टया सम्म" | नोवमत्र वि- |
ख्येयान्येवाध्यवसायस्थानानि जन्यन्ते नानन्तानि ; तेभ्यः पादित्वप्रसङ्गो न वा तद्धतुत्वभङ्गः, फलापेक्षाया बाध्यत्वा- परतोऽन्याध्यवसायानां पूर्वाध्यवसायेष्वेवान्तर्भावात् । अतत् । इत्थमेव मार्गानुसरणोपपत्तेः॥ २३ ॥
स्तजन्याध्यवसायस्थानानामसंख्ययत्वेनार्था अप्युपचारादइत्थं च वस्तुपालस्य, भवभ्रान्तो न बाधकम् ।
संख्येयत्वेनोक्ता इत्यदोषः, अतः स्थितमेकाऽपि जीवोपमर्दागुणाद्वेषो न यत्तस्य, क्रियारागप्रयोजकः ॥ २४ ॥
दिका विराधना परिणामवैचित्र्येण कर्मबन्धहेतुस्तनिर्जरा( इत्थं येति ) इत्थं च-मुक्त्यद्वेषविशेषोक्तौ च वस्तुपा
हेतुश्च जायते । इति गाथार्थः । पञ्चा० टिप्पणी १ विव० । लस्य पूर्वभवे साधुदर्शनेऽप्युपेक्षया अज्ञाततद्गुणरागस्य
अथ द्वादशाङ्गम्य सारमाहचौरस्य भवभ्रान्तो-दीर्घसंसारभ्रमणे न बाधकम् । यद्-य
सोउं सुयएणवं वा, दुग्गेज्झं सारमेत्तमेयस्स । स्मात्तस्य गुणाद्वेषः क्रियारागप्रयोजको नाभूत् । इष्यते घेच्छं तयंति पुच्छइ, सीसो चरणं गुरु भणइ॥११२७।। च तादृश एवाऽयं तद्धत्वनुष्ठानोचितत्वेन संसारहासकार- | 'वा' इति-अथवा पातनान्तरसूचकः 'सोउंति'-सामामिति ॥ २४ ॥
यिकादिबिन्दुसारपर्यन्तं श्रुतार्णवम् दुर्ग्राह्यम्-अतिदुस्तरं जीवातुः कर्मणां मुक्त्य-द्वेषस्तदयमीदृशः ।
श्रुत्वा यदि समस्तमपि तं ग्रहीतुं न शक्ष्यामि तर्हि सारमात्र
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org